13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/asti-nAsti-atra-sarvatra: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/asti-nAsti-atra-sarvatra
Jump to navigation Jump to search
Content deleted Content added
Shobha Chillal (talk | contribs)
No edit summary
Shobha Chillal (talk | contribs)
No edit summary
Line 195: Line 195:
<big>'''सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु ।'''</big>
<big>'''सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु ।'''</big>


<big>'''वचनेषु च सर्वषु, यन्नव्येति तदव्ययम् ।'''</big>
<big>'''वचनेषु च सर्वेषु, यन्नव्येति तदव्ययम् ।'''</big>


<big>यस्य शब्दस्य सर्वदा एकम् एव रूपं भवति, लिङ्गं विभक्तिं वचनं च अनुसृत्य यस्य परिवर्तनं न भवति, सः शब्दः अव्ययम् इति नाम्ना ज्ञायते।</big>
<big>यस्य शब्दस्य सर्वदा एकम् एव रूपं भवति, लिङ्गं विभक्तिं वचनं च अनुसृत्य यस्य परिवर्तनं न भवति, सः शब्दः अव्ययम् इति नाम्ना ज्ञायते।</big>