13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bahuvacanakriyApadani: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bahuvacanakriyApadani
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 539: Line 539:


<big>लिखामः</big>
<big>लिखामः</big>
|}
|}

=== <big>अभ्यासः</big> ===
<big>'''(वर्तमानकालः / लट्‌कारः)'''</big>


=== <big>अभ्यासः -</big> <big>'''(वर्तमानकालः / लट्‌कारः)'''</big> ===
<big>'''उदाहरणारुपं रिक्तस्थानानि पुरयन्तु ---'''  </big>


==== <big>'''उदाहरणारुपं रिक्तस्थानानि पुरयन्तु ---'''  </big> ====
<big>१. सिंहः गर्जति ------ ------ सिंहाः गर्जन्ति</big>
<big>१. सिंहः गर्जति ------ ------ सिंहाः गर्जन्ति</big>


Line 586: Line 584:
<big>२०. चोरः धावति ------ ------</big>
<big>२०. चोरः धावति ------ ------</big>


=== <big>यथोचितानि रूपाणि रिक्तस्थानेषु लिखन्तु</big> ===
==== <big>यथोचितानि रूपाणि रिक्तस्थानेषु लिखन्तु</big> ====
# <big>पिबति ------------ पिबन्ति।</big>
# <big>पिबति ------------ पिबन्ति।</big>
# <big>खादति ------------</big>
# <big>खादति ------------</big>
Line 608: Line 606:
# <big>तिष्ठति ------------</big>
# <big>तिष्ठति ------------</big>


=== <big>उदाहरणानुसारं वाक्यानि लिखन्तु ---</big> ===
==== <big>उदाहरणानुसारं वाक्यानि लिखन्तु ---</big> ====
<big>एषः मयूरः अस्ति --- एते मयुराः सन्ति ।</big>
<big>एषः मयूरः अस्ति --- एते मयुराः सन्ति ।</big>


Line 669: Line 667:
# <big>धनिकः धनं ददाति । --- -- ------- ------- ।</big>
# <big>धनिकः धनं ददाति । --- -- ------- ------- ।</big>


=== <big>वचनपरिवर्तनं करोतु</big> ===
==== <big>वचनपरिवर्तनं करोतु</big> ====
<big>१. बालकः पठति । ------------ बालकाः पठन्ति ।</big>
<big>१. बालकः पठति । ------------ बालकाः पठन्ति ।</big>


Line 710: Line 708:
<big>२०. मयूरः नॄत्यति । --- --------------- ।</big>
<big>२०. मयूरः नॄत्यति । --- --------------- ।</big>


=== अधोलिखितानि क्रियापदानि उपयुज्य उदाहरणानुसारं उचितक्रियापदैः रिक्तस्थानानि पूरयन्तु ===
==== अधोलिखितानि क्रियापदानि उपयुज्य उदाहरणानुसारं उचितक्रियापदैः रिक्तस्थानानि पूरयन्तु ====
{| class="wikitable"
{| class="wikitable"
|<big>करोति – कुर्वन्ति</big>
|<big>करोति – कुर्वन्ति</big>
Line 749: Line 747:
# <big>वयं पूजां कर्तुं -- ।</big>
# <big>वयं पूजां कर्तुं -- ।</big>


=== <big>उदाहरणानुगुणम् उचितैः क्रियापदरूपै: रिक्तस्थानानि पूरयन्तु</big> ===
==== <big>उदाहरणानुगुणम् उचितैः क्रियापदरूपै: रिक्तस्थानानि पूरयन्तु</big> ====
# <big>उदाः सा संस्कृतं जानाति । (ज्ञा)</big>
# <big>उदाः सा संस्कृतं जानाति । (ज्ञा)</big>
# <big>वयं संस्कृतं न ----- । (ज्ञा)</big>
# <big>वयं संस्कृतं न ----- । (ज्ञा)</big>
Line 767: Line 765:
# <big>वयं गीतं गातुं ------ । (शक्)</big>
# <big>वयं गीतं गातुं ------ । (शक्)</big>
# <big>बालकाः श्लोकानि पठितुं - । (शक्)</big>
# <big>बालकाः श्लोकानि पठितुं - । (शक्)</big>



=== <big>बहुवचनक्रियापदनि  </big> ===
=== <big>बहुवचनक्रियापदनि  </big> ===
<big>'''बहुवचनयुक्तानि प्रश्नवाक्यानि।'''</big>


==== <big>'''बहुवचनयुक्तानि प्रश्नवाक्यानि।'''</big> ====
<big>सम्यक स्मरन्तु -</big>
<big>सम्यक स्मरन्तु -</big>
{| class="wikitable"
{| class="wikitable"
Line 804: Line 803:
|}
|}


=== <big>ध्यानेन पठन्तु ---  </big> ===
==== <big>ध्यानेन पठन्तु ---  </big> ====
{| class="wikitable"
{| class="wikitable"
|<big>'''[एकवचनम्] – बहुवचनम्'''</big>
|<big>'''[एकवचनम्] – बहुवचनम्'''</big>
Line 867: Line 866:


=== <big>बहुवचनक्रियापदनि अभ्यासः</big> ===
=== <big>बहुवचनक्रियापदनि अभ्यासः</big> ===

<big>बहुवचनयुक्त -प्रश्न – वाक्यानि सम्यक स्मरन्तु -</big>
==== <big>बहुवचनयुक्त -प्रश्न – वाक्यानि सम्यक स्मरन्तु -</big> ====
{| class="wikitable"
{| class="wikitable"
| colspan="5" |<big>'''प्रश्नवाचकाः'''</big>
| colspan="5" |<big>'''प्रश्नवाचकाः'''</big>
Line 900: Line 900:
|}
|}



=== <big>उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु ---</big> ===
==== <big>उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु ---</big> ====
{| class="wikitable"
{| class="wikitable"
|<big>'''[एकवचनम्] – बहुवचनम्'''</big>
|<big>'''[एकवचनम्] – बहुवचनम्'''</big>
Line 1,068: Line 1,069:
|<big>--- ----- ।</big>
|<big>--- ----- ।</big>
|}
|}



=== <big>प्रश्नोत्तरवाक्यानि पठित्वा कः कुत्र गच्छति इति लिखन्तु ---</big> ===
=== <big>प्रश्नोत्तरवाक्यानि पठित्वा कः कुत्र गच्छति इति लिखन्तु ---</big> ===
Line 1,116: Line 1,118:
|}
|}



=== <big>उदाहरणानुसारं प्रश्न-वाक्यानि उत्तर-वाक्यानि च लिखन्तु--</big> ===
==== <big>उदाहरणानुसारं प्रश्न-वाक्यानि उत्तर-वाक्यानि च लिखन्तु--</big> ====
{| class="wikitable"
{| class="wikitable"
|<big>बालकाः</big>
|<big>बालकाः</big>