13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhUtakAlakRtantarUpANi: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhUtakAlakRtantarUpANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(10 intermediate revisions by the same user not shown)
Line 1: Line 1:
{{DISPLAYTITLE:२६. भूतकालकृदन्तरूपाणि}}
{{DISPLAYTITLE:२६. भूतकालकृदन्तरूपाणि}}


= '''<big>भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) च</big>''' =
= <big>भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) च</big> =
     
   


=== '''<big>पठ्-धातोः भूतकाले तिङन्तरूपाणि</big>''' ===
=== '''<big>पठ्-धातोः भूतकाले तिङन्तरूपाणि</big>''' ===
Line 8: Line 8:
{| class="wikitable"
{| class="wikitable"
|
|
| colspan="2" | <big>वर्तमानकालः</big>
| colspan="2" | <big>'''वर्तमानकालः'''</big>
| colspan="3" | <big>भूतकालः</big>
| colspan="3" | <big>'''भूतकालः'''</big>
|-
|-
|<big>पुरुषः / वचनम्</big>
|<big>पुरुषः / वचनम्</big>
Line 36: Line 36:
|}
|}



=== <big>'''आत्मनेपदि क्रियापदम् [वन्द् धातुः] - भूतकालरूपाणि'''</big> ===
===<big>'''आत्मनेपदि क्रियापदम् [वन्द् धातुः] - भूतकालरूपाणि'''</big>===
{| class="wikitable"
{| class="wikitable"
|
|
| colspan="2" |<big>वर्तमानकालः</big>
| colspan="2" |<big>'''वर्तमानकालः'''</big>
| colspan="3" |<big>भूतकालः</big>
| colspan="3" |<big>'''भूतकालः'''</big>
|-
|-
|<big>पुरुषः /वचनम्</big>
|<big>पुरुषः /वचनम्</big>
Line 64: Line 65:
|-
|-
|<big>उ. पु.</big>
|<big>उ. पु.</big>
| <big>वन्दे</big>
|<big>वन्दे</big>
|<big>वन्दामहे</big>
|<big>वन्दामहे</big>
|<big>अवन्दे</big>
|<big>अवन्दे</big>
Line 71: Line 72:
|}
|}



=== <big>'''अस् धातोः भूतकाले तिङन्तरूपाणि'''</big> ===
===<big>'''अस् धातोः भूतकाले तिङन्तरूपाणि'''</big>===
{| class="wikitable"
{| class="wikitable"
|
|
| colspan="2" |<big>वर्तमानकालः</big>
| colspan="2" |<big>'''वर्तमानकालः'''</big>
| colspan="2" |<big>भूतकालः</big>
| colspan="2" |<big>'''भूतकालः'''</big>
|-
|-
|
|
Line 85: Line 87:
|<big>प्र.पु.</big>
|<big>प्र.पु.</big>
|<big>अस्ति</big>
|<big>अस्ति</big>
|<big>सन्ति</big>
|<big>सन्ति</big>
|<big>आसीत्</big>
|<big>आसीत्</big>
|<big>आसन्</big>
|<big>आसन्</big>
|-
|-
|<big>म. पु.</big>
|<big>म. पु.</big>
| <big>असि</big>
|<big>असि</big>
|<big>स्थ</big>
|<big>स्थ</big>
|<big>आसीः</big>
|<big>आसीः</big>
Line 101: Line 103:
|<big>आस्म</big>
|<big>आस्म</big>
|}
|}



===<big>'''कृदन्तरूपाणि'''</big> '''- <big>क्त अपि च क्तवतु</big>'''===
===<big>'''कृदन्तरूपाणि'''</big> '''- <big>क्त अपि च क्तवतु</big>'''===
<big>क्त अपि च क्तवतु इति कृत्प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।</big>
<big>क्त अपि च क्तवतु इति कृत्प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।</big>


<big>धातोः परतः</big> <big>कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य</big> <big>निर्माणं भवति</big><big>।  </big>
<big>धातोः पुरतः</big> <big>कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य</big> <big>निर्माणं भवति</big><big>।  </big>


<big>कृदन्तरूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।</big>
<big>कृदन्तरूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।</big>



==== <big>'''क्त्वान्तरूपम् -'''</big> ====
====<big>'''क्त्वान्तरूपम्'''</big> ====
{| class="wikitable"
{| class="wikitable"
|<big>'''लिङ्गम्/वचनम्'''</big>
|<big>'''लिङ्गम्/वचनम्'''</big>
|<big>'''एकवचनम्'''</big>
|<big>'''एकवचनम्'''</big>
|<big>'''बहुवचनम्'''  </big>
|<big>'''बहुवचनम्'''  </big>
|-
|-
Line 128: Line 132:
|}
|}



==== <big>ध्यानेन् पठतु ---</big> ====
====<big>ध्यानेन् पठतु ---</big>====
{| class="wikitable"
{| class="wikitable"
! colspan="1" rowspan="3" |<big>एकवचनम्</big>
! colspan="1" rowspan="3" |<big>एकवचनम्</big>
Line 135: Line 140:


<big>[मूलधातुः]</big>
<big>[मूलधातुः]</big>
! colspan="6" | <big>भूतकृदन्तरूपाणि ('''क्त्वान्तरूपाणि)'''</big>
! colspan="6" |<big>भूतकृदन्तरूपाणि ('''क्त्वान्तरूपाणि)'''</big>
|-
|-
! colspan="2" |<big>पुंलिङ्गे</big>
! colspan="2" |<big>पुंलिङ्गे</big>
Line 145: Line 150:
!<big>ए. व.</big>
!<big>ए. व.</big>
!<big>ब. व.</big>
!<big>ब. व.</big>
! <big>ए.व.</big>
!<big>ए.व.</big>
!<big>ब.व.</big>
!<big>ब.व.</big>
|-
|-
Line 198: Line 203:
|<big>वसति [वस्]</big>
|<big>वसति [वस्]</big>
|<big>उषितवान्</big>
|<big>उषितवान्</big>
| <big>उषितवन्तः  </big>
|<big>उषितवन्तः  </big>
|<big>उषितवती</big>
|<big>उषितवती</big>
|<big>उषितवत्यः</big>
|<big>उषितवत्यः</big>
Line 230: Line 235:
|<big>तरति [तॄ]</big>
|<big>तरति [तॄ]</big>
|<big>तीर्णवान्</big>
|<big>तीर्णवान्</big>
| <big>तीर्णवन्तः</big>
|<big>तीर्णवन्तः</big>
|<big>तीर्णवती</big>
|<big>तीर्णवती</big>
|<big>तीर्णवत्यः</big>
|<big>तीर्णवत्यः</big>
Line 285: Line 290:
|-
|-
|<big>यच्छति [दाण्]</big>
|<big>यच्छति [दाण्]</big>
|<big>दत्तवान्</big>
|<big>दत्तवान्</big>
|<big>दत्तवन्तः</big>
|<big>दत्तवन्तः</big>
|<big>दत्तवती</big>
|<big>दत्तवती</big>
Line 342: Line 347:
|<big>शक्‍नोति [शक्]</big>
|<big>शक्‍नोति [शक्]</big>
|<big>शक्तवान्</big>
|<big>शक्तवान्</big>
| <big>शक्तवन्तः</big>
|<big>शक्तवन्तः</big>
|<big>शक्तवती</big>
|<big>शक्तवती</big>
|<big>शक्तवत्यः</big>
|<big>शक्तवत्यः</big>
Line 357: Line 362:
|}
|}


=== <big> </big><big>'''अभ्यासः'''</big> ===
===<big>'''अभ्यासः'''</big> ===

<big>'''उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु ---'''</big>
==== <big>'''उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु'''</big> ====
{| class="wikitable"
{| class="wikitable"
! colspan="1" rowspan="3" |<big>एकवचनम्</big>
! colspan="1" rowspan="3" |<big>एकवचनम्</big>
Line 375: Line 381:
!<big>ए. व.</big>
!<big>ए. व.</big>
!<big>ब. व.</big>
!<big>ब. व.</big>
!<big>ए.व.</big>
!<big>ए.व.</big>
!<big>ब.व.</big>
!<big>ब.व.</big>
|-
|-
Line 411: Line 417:
|-
|-
|<big>खादति  [खाद्]</big>
|<big>खादति  [खाद्]</big>
|<big>खादित--</big>
|<big>खादित--</big>
|
|
|
|
Line 435: Line 441:
|-
|-
|<big>पतति  [पत्] </big>
|<big>पतति  [पत्] </big>
| <big>पतित --</big>
|<big>पतित --</big>
|
|
|
|
Line 459: Line 465:
|-
|-
|<big>कर्षति  [कृष्]</big>
|<big>कर्षति  [कृष्]</big>
|<big>कृष्ट --</big>
|<big>कृष्ट --</big>
|
|
|
|
Line 499: Line 505:
|-
|-
|<big>प्रेषयति [प्रेष्]</big>
|<big>प्रेषयति [प्रेष्]</big>
|<big>प्रेषित --</big>
|<big>प्रेषित --</big>
|
|
|
|
Line 554: Line 560:
|
|
|-
|-
| <big>तिष्ठति [स्था]</big>
|<big>तिष्ठति [स्था]</big>
| <big>स्थित--</big>
|<big>स्थित--</big>
|
|
|
|
Line 563: Line 569:
|-
|-
|<big>उत्तिष्ठति [उत् + स्था]</big>
|<big>उत्तिष्ठति [उत् + स्था]</big>
|<big>उत्थित--</big>
|<big>उत्थित--</big>
|
|
|
|
Line 619: Line 625:
|}
|}



'''<big>भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) च pdf</big>'''
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/e/e4/Lesson_26-2.pdf भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) PDF]</big>'''

'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/026%20-%20BhutakalaKridantaRupani.ppsx भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) PPTX with audio]</big>'''

'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/026%20-%20BhutakalaKridantaRupani%20NA.ppsx भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) PPTX without audio]</big>'''






Latest revision as of 18:08, 11 May 2024


भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) च

   

पठ्-धातोः भूतकाले तिङन्तरूपाणि

परस्मैपदि क्रियापदम् [पठ् धातुः]– भूतकालरूपाणि

वर्तमानकालः भूतकालः
पुरुषः / वचनम् एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्  
प्र. पु. पठति पठन्ति अपठत् अपठन्
म. पु. पठसि पठथ अपठः अपठत
उ. पु. पठामि पठामः अपठम् अपठाम  


आत्मनेपदि क्रियापदम् [वन्द् धातुः] - भूतकालरूपाणि

वर्तमानकालः भूतकालः
पुरुषः /वचनम् एकवचनम् बहुवचनम्   एकवचनम् बहुवचनम्  
प्र. पु. वन्दते वन्दन्ते अवन्दत अवन्दन्त
म. पु. वन्दसे वन्दध्वे अवन्दथाः अवन्दध्वम्
उ. पु. वन्दे वन्दामहे अवन्दे अवन्दामहि  


अस् धातोः भूतकाले तिङन्तरूपाणि

वर्तमानकालः भूतकालः
एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
प्र.पु. अस्ति सन्ति आसीत् आसन्
म. पु. असि स्थ आसीः आस्त
उ.पु. अस्मि स्मः आसम् आस्म


कृदन्तरूपाणि - क्त अपि च क्तवतु

क्त अपि च क्तवतु इति कृत्प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।

धातोः पुरतः कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य निर्माणं भवति।  

कृदन्तरूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।


क्त्वान्तरूपम्

लिङ्गम्/वचनम् एकवचनम् बहुवचनम्  
पुंलिङ्गे पठितवान् पठितवन्तः
स्त्रीलिङ्गे पठितवती पठितवत्यः
नपुंसकलिङ्गे पठितवत् /वद् पठितवन्ती


ध्यानेन् पठतु ---

एकवचनम्

वर्तमानकालः/लट्‌लकारः

[मूलधातुः]

भूतकृदन्तरूपाणि (क्त्वान्तरूपाणि)
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
ए.व. ब. व. ए. व. ब. व. ए.व. ब.व.
वदति [वद् ] उदितवान् उदितवन्तः उदितवती उदितवत्यः उदितवत्   उदितवन्ति
वक्ति [वच् ] उक्तवान् उक्तवन्तः उक्तवती उक्तवत्यः उक्तवत् उक्तवन्ति
पिबति [पा ] पीतवान् पीतवन्तः पीतवती पीतवत्यः पीतवत् पीतवन्ति
अस्ति [अस्] भूतवान् भूतवन्तः भूतवती भूतवत्यः भूतवत् भूतवन्ति
भवति [भू ] भूतवान् भूतवन्तः भूतवती भूतवत्यः भूतवत् भूतवन्ति
गच्छति [गम्] गतवान् गतवन्तः गतवती गतवत्यः गतवत् गतवन्ति
वसति [वस्] उषितवान् उषितवन्तः   उषितवती उषितवत्यः उषितवत् उषितवन्ति
तिष्ठति [स्था] स्थितवान् स्थितवन्तः स्थितवती स्थितवत्यः स्थितवत् स्थितवन्ति
उत्तिष्ठति  उत् + [स्था ] उत्थितवान् उत्थितवन्तः उत्थितवती उत्थितवत्यः उत्थितवत् उत्थितवन्ति
गायति [गै] गीतवान् गीतवन्तः गीतवती गीतवत्यः गीतवत् गीतवन्ति
तरति [तॄ] तीर्णवान् तीर्णवन्तः तीर्णवती तीर्णवत्यः तीर्णवत् तीर्णवन्ति
भ्रमति [भ्रम्] भ्रान्तवान् भ्रान्तवन्तः भ्रान्तवती भ्रान्तवत्यः भ्रान्तवत् भ्रान्तवन्ति
नयति [नी] नीतवान् नीतवन्तः नीतवती नीतवत्यः नीतवत् नीतवन्ति
त्यजति [त्यज्] त्यक्तवान् त्यक्तवन्तः त्यक्तवती त्यक्तवत्यः त्यक्तवत् त्यक्तवन्ति
करोति [कृ] कृतवान् कृतवन्तः कृतवती कृतवत्यः कृतवत् कृतवन्ति
शृणोति [श्रु] श्रुतवान् श्रुतवन्तः श्रुतिवती श्रुतवत्यः श्रुतवत् श्रुतवन्ति
ददाति [दा] दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः दत्तवत् दत्तवन्ति
यच्छति [दाण्] दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः दत्तवत् दत्तवन्ति
पश्यति [दृश्] दृष्टवान् दृष्टवन्तः दृष्टवती दृष्टवत्यः दृष्टवत् दृष्टवन्ति
जानाति [ज्ञा] ज्ञातवान् ज्ञातवन्तः ज्ञातवती ज्ञातवत्यः ज्ञातवत् ज्ञातवन्ति
गृह्णाति [ग्रह्] गृहीतवान् गृहीतवन्तः गृहीतवती गृहीतवत्यः गृहीतवत् गृहीतवन्ति
विशति [विश्] विष्टवान् विष्टवन्तः विष्टवती विष्टवत्यः विष्टवत् विष्टवन्ति
रोदिति [रुद्] रुदितवान् रुदितवन्तः रुदितवती रुदितवत्यः रुदितवत् रुदितवन्ति
नृत्यति [नृत्] नृत्तवान् नृत्तवन्तः नृत्तवती नृत्तवत्यः नृत्तवत् नृत्तवन्ति
शक्‍नोति [शक्] शक्तवान् शक्तवन्तः शक्तवती शक्तवत्यः शक्तवत् शक्तवन्ति
पृच्छति [प्रच्छ्] पृष्टवान् पृष्टवन्तः पृष्टवती पृष्टवत्यः पृष्टवत् पृष्टवन्ति

अभ्यासः

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयतु

एकवचनम्

वर्तमानकालः/लट्‌लकारः

[मूलधातुः]

भूतकृदन्तरूपाणि (क्त्वान्तरूपाणि)
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
ए.व. ब. व. ए. व. ब. व. ए.व. ब.व.
पठति [पठ्] पठितवान् पठितवन्तः पठितवती पठितवत्यः पठितवत्   पठितवन्ति
लिखति  [लिख्] लिखितवान् लिखितवन्तः लिखितवती लिखितवत्यः लिखितवत् लिखितवन्ति
वदति  [वद्] उदित --
हसति  [हस्] हसित--
खादति  [खाद्] खादित--
स्थापयति [स्था + णिच् = स्थापि ]   स्थापित--
चलति [चल्] चलित --
पतति  [पत्]  पतित --
निन्दति [निन्द्]   निन्दित--
अटति  [अट्]  अटित--
कर्षति  [कृष्] कृष्ट --
याचति [याच्]   याचित--
क्रन्दति  [क्रन्द्]  क्रन्दित--
जपति [जप्]   जपित--
पिबति [पा] पीत--
प्रेषयति [प्रेष्] प्रेषित --
आगच्छति [आ + गम्] आगत--
आनयति [आ + नी] आनीत--
करोति [कृ] कृत--
स्वीकरोति [स्वी + कृ] स्वीकृत--
भवति [भू] भूत--
अनुभवति [अनु + भू] अनुभूत--
तिष्ठति [स्था] स्थित--
उत्तिष्ठति [उत् + स्था] उत्थित--
नृत्यति  [नृत्] नृत्त--
स्मरति  [स्मृ] स्मृत --
तरति [तृ] तीर्ण--
सर्पति [सर्प्] सर्पित--
रोदिति [रुद्] रुदित --
शक्‍नोति [शक्] शक्त—


भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) PDF

भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) PPTX with audio

भूतकाले तिङन्तरूपाणि (लङ्‌लकारः )/कृदन्तरूपाणि (क्त अपि च क्तवतु) PPTX without audio


PAGE 26