13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhUtakAlakRtantarUpANi: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhUtakAlakRtantarUpANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 5: Line 5:


=== <big>भूतकालः (लङ्‌लकारः ) तिङन्तरूपाणि</big> ===
=== <big>भूतकालः (लङ्‌लकारः ) तिङन्तरूपाणि</big> ===
        
     

  


==== <big>परस्मैपदी क्रियापदम् [पठ् धातुः]– भूतकालरूपाणि</big> ====
==== <big>परस्मैपदी क्रियापदम् [पठ् धातुः]– भूतकालरूपाणि</big> ====
Line 25: Line 27:
| colspan="2" |<big>अपठाम  </big>
| colspan="2" |<big>अपठाम  </big>
|}
|}




==== <big>आत्मनेपदि क्रियापदम् [वद् धातुः] - भूतकालरूपाणि</big> ====
==== <big>आत्मनेपदि क्रियापदम् [वद् धातुः] - भूतकालरूपाणि</big> ====
Line 45: Line 49:
|}
|}



<big>अस् धातोः रूपाणि</big>
==== <big>अस् धातोः रूपाणि</big> ====
{| class="wikitable"
{| class="wikitable"
|
|
| colspan="2" |वर्तमानकालः
| colspan="2" |<big>वर्तमानकालः</big>
| colspan="2" |भूतकालः
| colspan="2" |<big>भूतकालः</big>
|-
|-
|
|
|एकवचनम्
|<big>एकवचनम्</big>
|बहुवचनम्
|<big>बहुवचनम्</big>
|एकवचनम्
|<big>एकवचनम्</big>
|बहुवचनम्
|<big>बहुवचनम्</big>
|-
|-
|प्र.पु.
|<big>प्र.पु.</big>
|अस्ति
|<big>अस्ति</big>
|सन्ति
|<big>सन्ति</big>
|आसीत्
|<big>आसीत्</big>
|आसन्
|<big>आसन्</big>
|-
|-
|म. पु.
|<big>म. पु.</big>
|असि
|<big>असि</big>
|स्थ
|<big>स्थ</big>
|आसीः
|<big>आसीः</big>
|आस्त
|<big>आस्त</big>
|-
|-
|उ.पु.
|<big>उ.पु.</big>
|अस्मि
|<big>अस्मि</big>
|स्मः
|<big>स्मः</big>
|आसम्
|<big>आसम्</big>
|आस्म
|<big>आस्म</big>
|}
|}




=== <big>'''कृदन्तरूपाणि'''</big>   ===
=== <big>'''कृदन्तरूपाणि'''</big> - <big>क्त अपि च क्तवतु</big> ===
<big>कृत् प्रत्ययौ धातोः परतः भूतकालार्थे विहितः स्यात्।</big>
<big>क्त अपि क्तवतु इति कृत् प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।</big>


<big>कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य निर्मिति भवत्।  </big>
<big>धातोः परतः</big> <big>कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य</big> <big>निर्माणं भवति</big><big>।  </big>


<big>आहत्य कृदन्त रूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।</big>
<big>कृदन्त रूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।</big>


{| class="wikitable"
{| class="wikitable"
|<big>लिङ्गम्/वचनम्</big>
|<big>'''लिङ्गम्/वचनम्'''</big>
|<big>एकवचनम्</big>
|<big>'''एकवचनम्'''</big>
|<big>बहुवचनम्  </big>
|<big>'''बहुवचनम्'''  </big>
|-
|-
| <big>पुंलिङ्गे</big>
| <big>पुंलिङ्गे</big>
Line 95: Line 100:
| <big>स्त्रीलिङ्गे</big>
| <big>स्त्रीलिङ्गे</big>
|<big>पठितवती</big>
|<big>पठितवती</big>
|<big>पठितवत्य</big>
|<big>पठितवत्यः</big>
|-
|-
|<big>नपुंसकलिङ्गे</big>
|<big>नपुंसकलिङ्गे</big>
Line 106: Line 111:
! colspan="1" rowspan="3" |एकवचनम्
! colspan="1" rowspan="3" |एकवचनम्


वर्तमानकालः/
वर्तमानकालः/लट्‌लकारः

लट्‌लकारः


[मूलधातुः]
[मूलधातुः]
Line 334: Line 337:
|पृष्टवन्ति
|पृष्टवन्ति
|}
|}



=== <big>अभ्यासः</big> ===
=== <big>अभ्यासः</big> ===
Line 340: Line 344:
! colspan="1" rowspan="3" |<big>एकवचनम्</big>
! colspan="1" rowspan="3" |<big>एकवचनम्</big>


<big>वर्तमानकालः/</big>
<big>वर्तमानकालः/</big><big>लट्‌लकारः</big>

<big>लट्‌लकारः</big>


<big>[मूलधातुः]</big>
<big>[मूलधातुः]</big>
Line 592: Line 594:
|<big>शक्‍नोति</big>
|<big>शक्‍नोति</big>
|<big>शक्त—</big>
|<big>शक्त—</big>
|
|
|
|
|
|-
|<big>नृत्यति</big>
|<big>नृत्त--</big>
|
|
|
|

Revision as of 03:37, 17 June 2023

Home

भूतकाल - कृदन्तरूपाणि

भूतकालः (लङ्‌लकारः ) तिङन्तरूपाणि

     

  

परस्मैपदी क्रियापदम् [पठ् धातुः]– भूतकालरूपाणि

लिङ्गम्/वचनम् एकवचनम् बहुवचनम्  
प्र. पु. अपठत् अपठन्
म. पु. अपठः अपठत
उ. पु. अपठम् अपठाम  


आत्मनेपदि क्रियापदम् [वद् धातुः] - भूतकालरूपाणि

लिङ्गम्/वचनम् एकवचनम् बहुवचनम्  
प्र. पु. अवन्दत अवन्दन्त
म. पु. अवन्दथाः अवन्दध्वम्
उ. पु. अवन्दे अवन्दामहि  


अस् धातोः रूपाणि

वर्तमानकालः भूतकालः
एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
प्र.पु. अस्ति सन्ति आसीत् आसन्
म. पु. असि स्थ आसीः आस्त
उ.पु. अस्मि स्मः आसम् आस्म


कृदन्तरूपाणि - क्त अपि च क्तवतु

क्त अपि च क्तवतु इति कृत् प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।

धातोः परतः कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य निर्माणं भवति।  

कृदन्त रूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।

लिङ्गम्/वचनम् एकवचनम् बहुवचनम्  
पुंलिङ्गे पठितवान् पठितवन्तः
स्त्रीलिङ्गे पठितवती पठितवत्यः
नपुंसकलिङ्गे पठितवत् /वद् पठितवन्ती

ध्यानेन् पठतु ---

एकवचनम्

वर्तमानकालः/लट्‌लकारः

[मूलधातुः]

भूतकृदन्तरूपाणि
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
ए.व. ब. व. ए. व. ब. व. ए.व. ब.व.
वदति [वद् ] उदितवान् उदितवन्तः उदितवती उदितवत्यः उदितवत्   उदितवन्ति
वक्ति [वच् ] उक्तवान् उक्तवन्तः उक्तवती उक्तवत्यः उक्तवत् उक्तवन्ति
पिबति [पा ] पीतवान् पीतवन्तः पीतवती पीतवत्यः पीतवत् पीतवन्ति
अस्ति [अस्] भूतवान् भूतवन्तः भूतवती भूतवत्यः भूतवत् भूतवन्ति
भवति [भू ] भूतवान् भूतवन्तः भूतवती भूतवत्यः भूतवत् भूतवन्ति
गच्छति [गम्] गतवान् गतवन्तः गतवती गतवत्यः गतवत् गतवन्ति
वसति [वस्] उषितवान् उषितवन्तः   उषितवती उषितवत्यः उषितवत् उषितवन्ति
तिष्ठति [स्था] स्थितवान् स्थितवन्तः स्थितवती स्थितवत्यः स्थितवत् स्थितवन्ति
उत्तिष्ठति  

उत् + [स्था ]

उत्थितवान् उत्थितवन्तः उत्थितवती उत्थितवत्यः उत्थितवत् उत्थितवन्ति
गायति [गै] गीतवान् गीतवन्तः गीतवती गीतवत्यः गीतवत् गीतवन्ति
तरति [तॄ] तीर्णवान् तीर्णवन्तः तीर्णवती तीर्णवत्यः तीर्णवत् तीर्णवन्ति
भ्रमति [भ्रम्] भ्रान्तवान् भ्रान्तवन्तः भ्रान्तवती भ्रान्तवत्यः भ्रान्तवत् भ्रान्तवन्ति
नयति [नी] नीतवान् नीतवन्तः नीतवती नीतवत्यः नीतवत् नीतवन्ति
त्यजति [त्यज्] त्यक्तवान् त्यक्तवन्तः त्यक्तवती त्यक्तवत्यः त्यक्तवत् त्यक्तवन्ति
करोति [कृ] कृतवान् कृतवन्तः कृतवती कृतवत्यः कृतवत् कृतवन्ति
शृणोति [श्रु] श्रुतवान् श्रुतवन्तः श्रुतिवती श्रुतवत्यः श्रुतवत् श्रुतवन्ति
ददाति [दा] दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः दत्तवत् दत्तवन्ति
यच्छति [यच्छ्] दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः दत्तवत् दत्तवन्ति
पश्यति [दृश्] दॄष्टवान् दृष्टवन्तः दृष्टवती दृष्टवत्यः दृष्टवत् दृष्टवन्ति
जानाति [ज्ञा] ज्ञातवान् ज्ञातवन्तः ज्ञातवती ज्ञातवत्यः ज्ञातवत् ज्ञातवन्ति
गृह्णाति [ग्रह्] गृहितवान् गृहितवन्तः गृहितवती गृहितवत्यः गृहितवत् गृहितवन्ति
विशति [विश्] विष्टवान् विष्टवन्तः विष्टवती विष्टवत्यः विष्टवत् विष्टवन्ति
रोदिति [रुद्] रुदितवान् रुदितवन्तः रुदितवती रुदितवत्यः रुदितवत् रुदितवन्ति
नृत्यति [नृ] नृत्तवान् नृत्तवन्तः नृत्तवती नृत्तवत्यः नृत्तवत् नृत्तवन्ति
शक्‍नोति [शक्] शक्तवान् शक्तवन्तः शक्तवती शक्तवत्यः शक्तवत् शक्तवन्ति
पृच्छति [पृच्छ्] पृष्टवान् पृष्टवन्तः पृष्टवती पृष्टवत्यः पृष्टवत् पृष्टवन्ति


अभ्यासः

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु ---

एकवचनम्

वर्तमानकालः/लट्‌लकारः

[मूलधातुः]

भूतकृदन्तरूपाणि
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
ए.व. ब. व. ए. व. ब. व. ए.व. ब.व.
पठति [पठ्] पठितवान् पठितवन्तः पठितवती पठितवत्यः पठितवत्   पठितवन्ति
लिखति  [लिख्] लिखितवान् लिखितवन्तः लिखितवती लिखितवत्यः लिखितवत् लिखितवन्ति
वदति   उदित --
हसति   हसित--
खादति   खादित--
स्थापयति   स्थापित--
चलति   चलित --
पतति   पतित --
निन्दति   निन्दित--
अटति   अटित--
कर्षति   कर्षित --
याचति   याचित--
क्रन्दति   क्रान्दित--
जपति   जपित--
पिबति पीत--
प्रेषयति प्रेषित --
आगच्छति आगत--
आनयति आनीत--
करोति कृत--
स्वीकरोति स्वीकृत--
भवति भूत--
अनुभवति अनुभूत--
तिष्ठति स्थित--
उत्तिष्ठति उत्थित--
नृत्यति नृत्त--
स्मरति स्मृत --
तरति तीर्ण--
सर्पति सर्पित--
रोदिति रुदित --
शक्‍नोति शक्त—