13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhUtakAlakRtantarUpANi: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhUtakAlakRtantarUpANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:भूतकालकृदन्तरूपाणि}}
{{DISPLAYTITLE:भूतकालकृदन्तरूपाणि}}
=== <big>भूतकालः (लङ्‌लकारः ) तिङन्तरूपाणि</big> ===
=== <big>'''भूतकालः (लङ्‌लकारः ) तिङन्तरूपाणि'''</big> ===
     


  
===       ===


====  '''<big>पठ्-धातोः भूतकाले तिङन्तरूपाणि</big>''' ====
==== <big>परस्मैपदि क्रियापदम् [पठ् धातुः]– भूतकालरूपाणि</big> ====

===== <big>'''परस्मैपदि क्रियापदम् [पठ् धातुः]– भूतकालरूपाणि'''</big> =====
{| class="wikitable"
{| class="wikitable"
|
| colspan="2" |<big>लिङ्गं / वचनम्</big>
| colspan="2" |<big>वर्तमानकालः</big>
| colspan="3" |<big>भूतकालः</big>
|-
|<big>पुरुषः / वचनम्</big>
|<big>एकवचनम्</big>
|<big>बहुवचनम्</big>
| colspan="2" |<big>एकवचनम्</big>
| colspan="2" |<big>एकवचनम्</big>
| colspan="2" |<big>बहुवचनम्  </big>
|<big>बहुवचनम्  </big>
|-
|-
| colspan="2" | <big>प्र. पु.</big>
| <big>प्र. पु.</big>
|<big>पठति</big>
|<big>पठन्ति</big>
| colspan="2" |<big>अपठत्</big>
| colspan="2" |<big>अपठत्</big>
| colspan="2" |<big>अपठन्</big>
|<big>अपठन्</big>
|-
|-
| colspan="2" | <big>म. पु.</big>
| <big>म. पु.</big>
|<big>पठसि</big>
|<big>पठथ</big>
| colspan="2" |<big>अपठः</big>
| colspan="2" |<big>अपठः</big>
| colspan="2" |<big>अपठत</big>
|<big>अपठत</big>
|-
|-
| colspan="2" | <big>उ. पु.</big>
| <big>उ. पु.</big>
|<big>पठामि</big>
|<big>पठामः</big>
| colspan="2" |<big>अपठम्</big>
| colspan="2" |<big>अपठम्</big>
| colspan="2" |<big>अपठाम  </big>
|<big>अपठाम  </big>
|}
|}






==== <big>आत्मनेपदि क्रियापदम् [वद् धातुः] - भूतकालरूपाणि</big> ====
===== <big>'''आत्मनेपदि क्रियापदम् [वद् धातुः] - भूतकालरूपाणि'''</big> =====
{| class="wikitable"
{| class="wikitable"
|
|<big>लिङ्गम्/वचनम्</big>
| colspan="2" |<big>एकवचनम्</big>
| colspan="2" |<big>वर्तमानकालः</big>
| colspan="2" |<big>बहुवचनम्  </big>
| colspan="3" |<big>भूतकालः</big>
|-
|<big>पुरुषः /वचनम्</big>
|<big>एकवचनम्</big>
|<big>बहुवचनम्  </big>
|<big>एकवचनम्</big>
|<big>बहुवचनम्  </big>
|
|-
|-
| <big>प्र. पु.</big>
| <big>प्र. पु.</big>
| colspan="2" |<big>अवन्दत</big>
|<big>वन्दति</big>
| colspan="2" |<big>अवन्दन्त</big>
|<big>वन्दन्ति</big>
|<big>अवन्दत</big>
|<big>अवन्दन्त</big>
|
|-
|-
| <big>म. पु.</big>
| <big>म. पु.</big>
| colspan="2" |<big>अवन्दथाः</big>
|<big>वन्दसे</big>
| colspan="2" |<big>अवन्दध्वम्</big>
|<big>वन्दध्वे</big>
|<big>अवन्दथाः</big>
|<big>अवन्दध्वम्</big>
|
|-
|-
| <big>उ. पु.</big>
| <big>उ. पु.</big>
| colspan="2" |<big>अवन्दे</big>
|<big>वन्दे</big>
| colspan="2" |<big>अवन्दामहि  </big>
|<big>वन्दामहे</big>
|<big>अवन्दे</big>
|<big>अवन्दामहि  </big>
|
|}
|}




==== <big>अस् धातोः रूपाणि</big> ====
==== <big>'''अस् धातोः भूतकाले तिङन्तरूपाणि'''</big> ====
{| class="wikitable"
{| class="wikitable"
|
|
Line 78: Line 107:




=== <big>'''कृदन्तरूपाणि'''</big> - <big>क्त अपि च क्तवतु</big> ===
=== <big>'''कृदन्तरूपाणि'''</big> '''- <big>क्त अपि च क्तवतु</big>''' ===
<big>क्त अपि च क्तवतु इति कृत्प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।</big>
<big>क्त अपि च क्तवतु इति कृत्प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।</big>


Line 84: Line 113:


<big>कृदन्तरूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।</big>
<big>कृदन्तरूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।</big>




{| class="wikitable"
{| class="wikitable"
Line 103: Line 134:
|}
|}



==== <big>'''ध्यानेन् पठतु ---'''</big> ====

==== <big>ध्यानेन् पठतु ---</big> ====
{| class="wikitable"
{| class="wikitable"
! colspan="1" rowspan="3" |<big>एकवचनम्</big>
! colspan="1" rowspan="3" |<big>एकवचनम्</big>
Line 335: Line 368:


<big><br /></big>
<big><br /></big>
=== <big>अभ्यासः</big> ===
=== <big>'''अभ्यासः'''</big> ===
<big>'''उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु ---'''</big>
<big>'''उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु ---'''</big>
{| class="wikitable"
{| class="wikitable"

Revision as of 08:41, 8 July 2023

भूतकालः (लङ्‌लकारः ) तिङन्तरूपाणि

     

 पठ्-धातोः भूतकाले तिङन्तरूपाणि

परस्मैपदि क्रियापदम् [पठ् धातुः]– भूतकालरूपाणि
वर्तमानकालः भूतकालः
पुरुषः / वचनम् एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्  
प्र. पु. पठति पठन्ति अपठत् अपठन्
म. पु. पठसि पठथ अपठः अपठत
उ. पु. पठामि पठामः अपठम् अपठाम  


आत्मनेपदि क्रियापदम् [वद् धातुः] - भूतकालरूपाणि
वर्तमानकालः भूतकालः
पुरुषः /वचनम् एकवचनम् बहुवचनम्   एकवचनम् बहुवचनम्  
प्र. पु. वन्दति वन्दन्ति अवन्दत अवन्दन्त
म. पु. वन्दसे वन्दध्वे अवन्दथाः अवन्दध्वम्
उ. पु. वन्दे वन्दामहे अवन्दे अवन्दामहि  


अस् धातोः भूतकाले तिङन्तरूपाणि

वर्तमानकालः भूतकालः
एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
प्र.पु. अस्ति सन्ति आसीत् आसन्
म. पु. असि स्थ आसीः आस्त
उ.पु. अस्मि स्मः आसम् आस्म


कृदन्तरूपाणि - क्त अपि च क्तवतु

क्त अपि च क्तवतु इति कृत्प्रत्ययाः भूतकालार्थे विहिताः भवन्ति।

धातोः परतः कृत्‌-प्रत्ययस्य योजनेन प्रातिपदिकस्य निर्माणं भवति।  

कृदन्तरूपाणि त्रिषु लिङ्‌गेषु, त्रिषु-वचनेषु, सप्तसु विभक्तिषु च भवन्ति ।


लिङ्गम्/वचनम् एकवचनम् बहुवचनम्  
पुंलिङ्गे पठितवान् पठितवन्तः
स्त्रीलिङ्गे पठितवती पठितवत्यः
नपुंसकलिङ्गे पठितवत् /वद् पठितवन्ती


ध्यानेन् पठतु ---

एकवचनम्

वर्तमानकालः/लट्‌लकारः

[मूलधातुः]

भूतकृदन्तरूपाणि
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
ए.व. ब. व. ए. व. ब. व. ए.व. ब.व.
वदति [वद् ] उदितवान् उदितवन्तः उदितवती उदितवत्यः उदितवत्   उदितवन्ति
वक्ति [वच् ] उक्तवान् उक्तवन्तः उक्तवती उक्तवत्यः उक्तवत् उक्तवन्ति
पिबति [पा ] पीतवान् पीतवन्तः पीतवती पीतवत्यः पीतवत् पीतवन्ति
अस्ति [अस्] भूतवान् भूतवन्तः भूतवती भूतवत्यः भूतवत् भूतवन्ति
भवति [भू ] भूतवान् भूतवन्तः भूतवती भूतवत्यः भूतवत् भूतवन्ति
गच्छति [गम्] गतवान् गतवन्तः गतवती गतवत्यः गतवत् गतवन्ति
वसति [वस्] उषितवान् उषितवन्तः   उषितवती उषितवत्यः उषितवत् उषितवन्ति
तिष्ठति [स्था] स्थितवान् स्थितवन्तः स्थितवती स्थितवत्यः स्थितवत् स्थितवन्ति
उत्तिष्ठति  

उत् + [स्था ]

उत्थितवान् उत्थितवन्तः उत्थितवती उत्थितवत्यः उत्थितवत् उत्थितवन्ति
गायति [गै] गीतवान् गीतवन्तः गीतवती गीतवत्यः गीतवत् गीतवन्ति
तरति [तॄ] तीर्णवान् तीर्णवन्तः तीर्णवती तीर्णवत्यः तीर्णवत् तीर्णवन्ति
भ्रमति [भ्रम्] भ्रान्तवान् भ्रान्तवन्तः भ्रान्तवती भ्रान्तवत्यः भ्रान्तवत् भ्रान्तवन्ति
नयति [नी] नीतवान् नीतवन्तः नीतवती नीतवत्यः नीतवत् नीतवन्ति
त्यजति [त्यज्] त्यक्तवान् त्यक्तवन्तः त्यक्तवती त्यक्तवत्यः त्यक्तवत् त्यक्तवन्ति
करोति [कृ] कृतवान् कृतवन्तः कृतवती कृतवत्यः कृतवत् कृतवन्ति
शृणोति [श्रु] श्रुतवान् श्रुतवन्तः श्रुतिवती श्रुतवत्यः श्रुतवत् श्रुतवन्ति
ददाति [दा] दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः दत्तवत् दत्तवन्ति
यच्छति [यच्छ्] दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः दत्तवत् दत्तवन्ति
पश्यति [दृश्] दृष्टवान् दृष्टवन्तः दृष्टवती दृष्टवत्यः दृष्टवत् दृष्टवन्ति
जानाति [ज्ञा] ज्ञातवान् ज्ञातवन्तः ज्ञातवती ज्ञातवत्यः ज्ञातवत् ज्ञातवन्ति
गृह्णाति [ग्रह्] गृहीतवान् गृहीतवन्तः गृहीतवती गृहीतवत्यः गृहीतवत् गृहीतवन्ति
विशति [विश्] विष्टवान् विष्टवन्तः विष्टवती विष्टवत्यः विष्टवत् विष्टवन्ति
रोदिति [रुद्] रुदितवान् रुदितवन्तः रुदितवती रुदितवत्यः रुदितवत् रुदितवन्ति
नृत्यति [नृत्] नृत्तवान् नृत्तवन्तः नृत्तवती नृत्तवत्यः नृत्तवत् नृत्तवन्ति
शक्‍नोति [शक्] शक्तवान् शक्तवन्तः शक्तवती शक्तवत्यः शक्तवत् शक्तवन्ति
पृच्छति [प्रच्छ्] पृष्टवान् पृष्टवन्तः पृष्टवती पृष्टवत्यः पृष्टवत् पृष्टवन्ति


अभ्यासः

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु ---

एकवचनम्

वर्तमानकालः/लट्‌लकारः

[मूलधातुः]

भूतकृदन्तरूपाणि
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
ए.व. ब. व. ए. व. ब. व. ए.व. ब.व.
पठति [पठ्] पठितवान् पठितवन्तः पठितवती पठितवत्यः पठितवत्   पठितवन्ति
लिखति  [लिख्] लिखितवान् लिखितवन्तः लिखितवती लिखितवत्यः लिखितवत् लिखितवन्ति
वदति   उदित --
हसति   हसित--
खादति   खादित--
स्थापयति   स्थापित--
चलति   चलित --
पतति   पतित --
निन्दति   निन्दित--
अटति   अटित--
कर्षति   कर्षित --
याचति   याचित--
क्रन्दति   क्रन्दित--
जपति   जपित--
पिबति पीत--
प्रेषयति प्रेषित --
आगच्छति आगत--
आनयति आनीत--
करोति कृत--
स्वीकरोति स्वीकृत--
भवति भूत--
अनुभवति अनुभूत--
तिष्ठति स्थित--
उत्तिष्ठति उत्थित--
नृत्यति नृत्त--
स्मरति स्मृत --
तरति तीर्ण--
सर्पति सर्पित--
रोदिति रुदित --
शक्‍नोति शक्त—