13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(19 intermediate revisions by 3 users not shown)
Line 1: Line 1:
== लोट् लकारः भवान् / भवती ==
{{DISPLAYTITLE:१२. भवान् - भवती}}
{{DISPLAYTITLE:भवान् - भवती}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


=== <big>अधोलिखितानि वाक्यानि पठन्तु अवगच्छन्तु च-</big> ===
=== <big>'''वाक्यानि पठतु अवगच्छन्तु च'''</big> ===
{| class="wikitable"
<big>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु </big>
|+
!<big>वाक्यानि</big>
|-
|<big><nowiki>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |</nowiki></big> <big><nowiki>भवती प्रतिदिनं प्रातःकाले ईश्वरस्य नमस्कारं करोतु |</nowiki></big>


<big>भवन्तः कक्षायां सम्यक् पठन्तु |</big>
<big>भवती प्रतिदिनं प्रातःकाले ईश्वरं नमस्कारं करोतु ।</big>


<big>भवत्यः सर्वाः एकत्र गच्छन्तु |</big>
<big>भवन्तः कक्षायां सम्यक् पठन्तु </big>


<big>अधुना भवान् सम्यक् गृहकार्यं करोतु |</big>
<big>भवत्यः सर्वाः एकत्र गच्छन्तु </big>


<big>सायंकाले सर्वे एकत्र क्रीडन्तु |</big>
<big>अधुना भवान् सम्यक् गृहकार्यं करोतु </big>


<big>लते ! मात्रा सह आपणं गच्छतु |</big>
<big>सायंकाले सर्वे एकत्र क्रीडन्तु </big>


<big>रात्रिकाले सर्वे एकत्र भवन्तु | भोजनं कर्वन्तु |</big>
<big>लते ! मात्रा सह आपणं गच्छतु </big>


<big>महेश ! सम्यक् कारयानं चालयतु |</big>
<big>रात्रिकाले सर्वे एकत्र भवन्तु। भोजनं करोतु </big>


<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु |</big>
<big>महेश ! सम्यक् कारयानं चालयतु </big>


<big>भवती अधुना गृहं गच्छतु |</big>
<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु।</big>


<big>बहु कालं दूरदर्शनं मा पश्यन्तु |</big>
<big>भवती अधुना गृहं गच्छतु </big>


<big>अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |</big>
<big>बहु कालं दूरदर्शनं मा पश्यन्तु </big>


<big>उद्याने सर्वत्र पुष्पाणि सन्ति |</big>
<big>अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न </big>


<big>उद्याने सर्वत्र पुष्पाणि सन्ति </big>
<big>बहिः सर्वत्र निर्माण-कार्यं चलति | सावधानेन गच्छतु |</big>


<big>बहिः सर्वत्र निर्माण-कार्यं चलति। सावधानेन गच्छतु।</big>
<big>शीतकाले सर्वत्र हिमपातः भवति |</big>


<big>शीतकाले सर्वत्र हिमपातः भवति </big>
<big>नदीतीरे सर्वत्र पक्षिणः सन्ति |</big>


<big>नदीतीरे सर्वत्र पक्षिणः सन्ति </big>
<big>स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |</big>


<big>अहं भाग्यनगरे वसामि |</big>
<big>स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु ।</big>
|}


<big>अहं भाग्यनगरे वसामि।</big>


<big>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु।</big>


=== <big>'''एतत् सम्भाषणं पठतु'''</big> ===
<big>आम् महोदय !</big>
{| class="wikitable"
|-
|<big><nowiki>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |</nowiki></big> <big>आम् महोदय !</big>


<big>भवत्यः षड्वादने आपणं गच्छन्तु।</big>
<big>भवत्यः षड्वादने आपणं गच्छन्तु |</big>


<big>वयं षड्वादने गमिष्यामः।</big>
<big>वयं षड्वादने गमिष्यामः |</big>


<big>भवान् कथं कार्यालयं गच्छति ?</big>
<big>भवान् कथं कार्यालयं गच्छति ?</big>


<big>अहं कारयानेन कार्यालयं गच्छामि </big>
<big>अहं कारयानेन कार्यालयं गच्छामि |</big>


<big>भवती विद्यालये किं करोति ?</big>
<big>भवती विद्यालये किं करोति ?</big>


<big>अहं विद्यालये पाठयामि।</big>
<big>अहं विद्यालये पाठयामि |</big>


<big>भवान् भोजनार्थं कुत्र गच्छति ?</big>
<big>भवान् भोजनार्थं कुत्र गच्छति ?</big>


<big>अहं भोजनार्थं वैष्णव भोजनालयं गच्छामि।</big>
<big>अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |</big>


<big><br /></big>
=== <big>अभ्यासः - वस्त्रापणे सम्भाषणम्</big> ===
|}
<big>अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति। तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु।</big>  






=== <big>'''अभ्यासः'''</big> ===

==== <big>'''वस्त्रापणे सम्भाषणम्'''</big> ====
<big>अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |</big>  
{| class="wikitable"
|+
![[File:Vastrapanam.jpg|border|left|frameless|310x310px]]
|}


<big>विक्रेता –</big>
<big>विक्रेता –</big>
Line 85: Line 96:
<big>विक्रेता –</big>
<big>विक्रेता –</big>


<big>पतिः –</big>
<big>पतिः –</big>


<big>विक्रेता –</big>
<big>विक्रेता –</big>

<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/3/30/PAGE_12_PDF.pdf भवान् , भवती PDF]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/012%20-%20Bhavath-Bhavathi.ppsx भवान् , भवती PPTX with audio]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/012%20-%20Bhavath-Bhavathi%20NA.ppsx भवान् , भवती PPTX without audio]'''</big>



'''PAGE 12'''

Latest revision as of 20:31, 6 April 2024


वाक्यानि पठतु अवगच्छन्तु च

वाक्यानि
भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु | भवती प्रतिदिनं प्रातःकाले ईश्वरस्य नमस्कारं करोतु |

भवन्तः कक्षायां सम्यक् पठन्तु |

भवत्यः सर्वाः एकत्र गच्छन्तु |

अधुना भवान् सम्यक् गृहकार्यं करोतु |

सायंकाले सर्वे एकत्र क्रीडन्तु |

लते ! मात्रा सह आपणं गच्छतु |

रात्रिकाले सर्वे एकत्र भवन्तु | भोजनं कर्वन्तु |

महेश ! सम्यक् कारयानं चालयतु |

भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु |

भवती अधुना गृहं गच्छतु |

बहु कालं दूरदर्शनं मा पश्यन्तु |

अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |

उद्याने सर्वत्र पुष्पाणि सन्ति |

बहिः सर्वत्र निर्माण-कार्यं चलति | सावधानेन गच्छतु |

शीतकाले सर्वत्र हिमपातः भवति |

नदीतीरे सर्वत्र पक्षिणः सन्ति |

स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |

अहं भाग्यनगरे वसामि |


एतत् सम्भाषणं पठतु

भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु | आम् महोदय !

भवत्यः षड्वादने आपणं गच्छन्तु |

वयं षड्वादने गमिष्यामः |

भवान् कथं कार्यालयं गच्छति ?

अहं कारयानेन कार्यालयं गच्छामि |

भवती विद्यालये किं करोति ?

अहं विद्यालये पाठयामि |

भवान् भोजनार्थं कुत्र गच्छति ?

अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |



अभ्यासः

वस्त्रापणे सम्भाषणम्

अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |  

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

पतिः –

विक्रेता –

पतिः –

विक्रेता –

भवान् , भवती PDF

भवान् , भवती PPTX with audio

भवान् , भवती PPTX without audio


PAGE 12