13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(10 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:१२. भवान् - भवती}}


=== <big>'''वाक्यानि पठतु अवगच्छन्तु च'''</big> ===
{{DISPLAYTITLE:भवान् - भवती}}

== <big>वाक्यानि पठन्तु अवगच्छन्तु च</big> ==
{| class="wikitable"
{| class="wikitable"
|+
|+
!<big>वाक्यानि</big>
!<big>वाक्यानि</big>
|-
|-
|<big><nowiki>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |</nowiki></big><big><nowiki>भवती प्रतिदिनं प्रातःकाले ईश्वरं नमस्कारं करोतु |</nowiki></big>
|<big><nowiki>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |</nowiki></big> <big><nowiki>भवती प्रतिदिनं प्रातःकाले ईश्वरस्य नमस्कारं करोतु |</nowiki></big>


<big>भवन्तः कक्षायां सम्यक् पठन्तु |</big>
<big>भवन्तः कक्षायां सम्यक् पठन्तु |</big>
Line 19: Line 18:
<big>लते ! मात्रा सह आपणं गच्छतु |</big>
<big>लते ! मात्रा सह आपणं गच्छतु |</big>


<big>रात्रिकाले सर्वे एकत्र भवन्तु| भोजनं करोतु |</big>
<big>रात्रिकाले सर्वे एकत्र भवन्तु | भोजनं कर्वन्तु |</big>


<big>महेश ! सम्यक् कारयानं चालयतु |</big>
<big>महेश ! सम्यक् कारयानं चालयतु |</big>


<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु|</big>
<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु |</big>


<big>भवती अधुना गृहं गच्छतु |</big>
<big>भवती अधुना गृहं गच्छतु |</big>
Line 33: Line 32:
<big>उद्याने सर्वत्र पुष्पाणि सन्ति |</big>
<big>उद्याने सर्वत्र पुष्पाणि सन्ति |</big>


<big>बहिः सर्वत्र निर्माण-कार्यं चलति| सावधानेन गच्छतु|</big>
<big>बहिः सर्वत्र निर्माण-कार्यं चलति | सावधानेन गच्छतु |</big>


<big>शीतकाले सर्वत्र हिमपातः भवति |</big>
<big>शीतकाले सर्वत्र हिमपातः भवति |</big>
Line 42: Line 41:


<big>अहं भाग्यनगरे वसामि |</big>
<big>अहं भाग्यनगरे वसामि |</big>


|}
|}






== '''<big>एतत् सम्भाषणं पठन्तु</big>''' ==
=== <big>'''एतत् सम्भाषणं पठतु'''</big> ===
{| class="wikitable"
{| class="wikitable"
!<big>सम्भाषणम्</big>
|-
|-
|<big><nowiki>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |</nowiki></big><big>आम् महोदय !</big>
|<big><nowiki>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |</nowiki></big> <big>आम् महोदय !</big>


<big>भवत्यः षड्वादने आपणं गच्छन्तु |</big>
<big>भवत्यः षड्वादने आपणं गच्छन्तु |</big>
Line 75: Line 71:




== <big>'''अभ्यासः - वस्त्रापणे सम्भाषणम्'''</big> ==
=== <big>'''अभ्यासः'''</big> ===

==== <big>'''वस्त्रापणे सम्भाषणम्'''</big> ====
<big>अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |</big>  
<big>अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |</big>  
{| class="wikitable"
{| class="wikitable"
Line 98: Line 96:
<big>विक्रेता –</big>
<big>विक्रेता –</big>


<big>पतिः –</big>
<big>पतिः –</big>


<big>विक्रेता –</big>
<big>विक्रेता –</big>

<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/3/30/PAGE_12_PDF.pdf भवान् , भवती PDF]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/012%20-%20Bhavath-Bhavathi.ppsx भवान् , भवती PPTX with audio]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/012%20-%20Bhavath-Bhavathi%20NA.ppsx भवान् , भवती PPTX without audio]'''</big>



'''PAGE 12'''

Latest revision as of 20:31, 6 April 2024


वाक्यानि पठतु अवगच्छन्तु च

वाक्यानि
भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु | भवती प्रतिदिनं प्रातःकाले ईश्वरस्य नमस्कारं करोतु |

भवन्तः कक्षायां सम्यक् पठन्तु |

भवत्यः सर्वाः एकत्र गच्छन्तु |

अधुना भवान् सम्यक् गृहकार्यं करोतु |

सायंकाले सर्वे एकत्र क्रीडन्तु |

लते ! मात्रा सह आपणं गच्छतु |

रात्रिकाले सर्वे एकत्र भवन्तु | भोजनं कर्वन्तु |

महेश ! सम्यक् कारयानं चालयतु |

भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु |

भवती अधुना गृहं गच्छतु |

बहु कालं दूरदर्शनं मा पश्यन्तु |

अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |

उद्याने सर्वत्र पुष्पाणि सन्ति |

बहिः सर्वत्र निर्माण-कार्यं चलति | सावधानेन गच्छतु |

शीतकाले सर्वत्र हिमपातः भवति |

नदीतीरे सर्वत्र पक्षिणः सन्ति |

स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |

अहं भाग्यनगरे वसामि |


एतत् सम्भाषणं पठतु

भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु | आम् महोदय !

भवत्यः षड्वादने आपणं गच्छन्तु |

वयं षड्वादने गमिष्यामः |

भवान् कथं कार्यालयं गच्छति ?

अहं कारयानेन कार्यालयं गच्छामि |

भवती विद्यालये किं करोति ?

अहं विद्यालये पाठयामि |

भवान् भोजनार्थं कुत्र गच्छति ?

अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |



अभ्यासः

वस्त्रापणे सम्भाषणम्

अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |  

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

पतिः –

विक्रेता –

पतिः –

विक्रेता –

भवान् , भवती PDF

भवान् , भवती PPTX with audio

भवान् , भवती PPTX without audio


PAGE 12