13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1:
== लोट् लकारः भवान् / भवती ==
{{DISPLAYTITLE:भवान् - भवती}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
Line 5 ⟶ 6:
<big>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु ।</big>
 
<big>भवती प्रतिदिनं प्रातःकाले ईश्वरईश्वरं वन्दनानमस्कारं करोतु ।</big>
 
<big>भवन्तः कक्षा मध्येकक्षायां सम्यक् पठन्तु ।</big>
 
<big>भवत्यः सर्वाः एकत्र गच्छन्तु ।</big>
Line 15 ⟶ 16:
<big>सायंकाले सर्वे एकत्र क्रीडन्तु ।</big>
 
<big>लते।लते ! मात्रा सह आपणं गच्छतु ।</big>
 
<big>रात्रिकाले सर्वे एकत्रितएकत्र भवतु,भवन्तु। भोजनं करोतु ।</big>
 
<big>महेश।महेश ! सम्यक् कारयानं चालयतु ।</big>
 
<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नोतु ।प्राप्नुवन्तु।</big>
 
<big>भवती अधुना गृहं गच्छतु ।</big>
 
<big>बहु कालात्कालं दूरदर्शनं मा पश्यन्तु ।</big>
 
<big>अर्जुन।अर्जुन ! पुस्तकानि एकस्मिनएकस्मिन् स्थले स्थापयतु, सर्वत्र ना ।</big>
 
<big>उद्याने सर्वत्र पुष्पाणि सन्ति ।</big>
 
<big>बहिः सर्वत्र निर्माण -कार्यं चलति,चलति। सावधानेन गच्छतु।</big>
 
<big>शीतकाले सर्वत्र हिमपातहिमपातः भवति ।</big>
 
<big>नदीतीरे सर्वत्र पक्षिणः सन्ति ।</big>
Line 40 ⟶ 41:
 
<big>अहं भाग्यनगरे वसामि।</big>
 
<big>भवती  </big>
 
<big>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु।</big>
 
<big>आम् महोदय।महोदय !</big>
 
<big>भवत्यः षड्वादने आपणं गच्छन्तु।</big>
Line 63:
<big>अहं भोजनार्थं वैष्णव भोजनालयं गच्छामि।</big>
 
=== <big>अभ्यासः - वस्त्रापणे सम्भाषणम्</big> ===
<big>भवती</big>
 
==== <big>अभ्यासः</big> ====
<big>अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति। तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु।</big>  
 
 
 
 
<big>विक्रेता –</big>
 
<big>पत्नी –</big>
 
<big>विक्रेता –</big>
 
<big>पत्नी –</big>
 
<big>विक्रेता –</big>
 
<big>पत्नी –</big>
 
<big>भवतीपतिः  </big>
 
<big>विक्रेता –</big>
 
<big>पतिः –</big>
 
<big>विक्रेता –</big>

Revision as of 23:35, 5 June 2023

लोट् लकारः भवान् / भवती

Home

अधोलिखितानि वाक्यानि पठन्तु अवगच्छन्तु च-

भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु ।

भवती प्रतिदिनं प्रातःकाले ईश्वरं नमस्कारं करोतु ।

भवन्तः कक्षायां सम्यक् पठन्तु ।

भवत्यः सर्वाः एकत्र गच्छन्तु ।

अधुना भवान् सम्यक् गृहकार्यं करोतु ।

सायंकाले सर्वे एकत्र क्रीडन्तु ।

लते ! मात्रा सह आपणं गच्छतु ।

रात्रिकाले सर्वे एकत्र भवन्तु। भोजनं करोतु ।

महेश ! सम्यक् कारयानं चालयतु ।

भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु।

भवती अधुना गृहं गच्छतु ।

बहु कालं दूरदर्शनं मा पश्यन्तु ।

अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न ।

उद्याने सर्वत्र पुष्पाणि सन्ति ।

बहिः सर्वत्र निर्माण-कार्यं चलति। सावधानेन गच्छतु।

शीतकाले सर्वत्र हिमपातः भवति ।

नदीतीरे सर्वत्र पक्षिणः सन्ति ।

स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु ।

अहं भाग्यनगरे वसामि।


भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु।

आम् महोदय !

भवत्यः षड्वादने आपणं गच्छन्तु।

वयं षड्वादने गमिष्यामः।

भवान् कथं कार्यालयं गच्छति ?

अहं कारयानेन कार्यालयं गच्छामि ।

भवती विद्यालये किं करोति ?

अहं विद्यालये पाठयामि।

भवान् भोजनार्थं कुत्र गच्छति ?

अहं भोजनार्थं वैष्णव भोजनालयं गच्छामि।

अभ्यासः - वस्त्रापणे सम्भाषणम्

अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति। तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु।  



विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

पतिः –

विक्रेता –

पतिः –

विक्रेता –