13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:भवान् - भवती}}
{{DISPLAYTITLE:भवान् - भवती}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

भवान् - भवती
=== <big>अधोलिखितानि वाक्यानि पठन्तु अवगच्छन्तु च-</big> ===
<big>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु ।</big>

<big>भवती प्रतिदिनं प्रातःकाले ईश्वर वन्दना करोतु ।</big>

<big>भवन्तः कक्षा मध्ये सम्यक् पठन्तु ।</big>

<big>भवत्यः सर्वाः एकत्र गच्छन्तु ।</big>

<big>अधुना भवान् सम्यक् गृहकार्यं करोतु ।</big>

<big>सायंकाले सर्वे एकत्र क्रीडन्तु ।</big>

<big>लते। मात्रा सह आपणं गच्छतु ।</big>

<big>रात्रिकाले सर्वे एकत्रित भवतु, भोजनं करोतु ।</big>

<big>महेश। सम्यक् कारयानं चालयतु ।</big>

<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नोतु ।</big>

<big>भवती अधुना गृहं गच्छतु ।</big>

<big>बहु कालात् दूरदर्शनं मा पश्यन्तु ।</big>

<big>अर्जुन। पुस्तकानि एकस्मिन स्थले स्थापयतु, सर्वत्र ना ।</big>

<big>उद्याने सर्वत्र पुष्पाणि सन्ति ।</big>

<big>बहिः सर्वत्र निर्माण कार्यं चलति, सावधानेन गच्छतु।</big>

<big>शीतकाले सर्वत्र हिमपात भवति ।</big>

<big>नदीतीरे सर्वत्र पक्षिणः सन्ति ।</big>

<big>स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु ।</big>

<big>अहं भाग्यनगरे वसामि।</big>

<big>भवती  </big>

<big>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु।</big>

<big>आम् महोदय।</big>

<big>भवत्यः षड्वादने आपणं गच्छन्तु।</big>

<big>वयं षड्वादने गमिष्यामः।</big>

<big>भवान् कथं कार्यालयं गच्छति ?</big>

<big>अहं कारयानेन कार्यालयं गच्छामि ।</big>

<big>भवती विद्यालये किं करोति ?</big>

<big>अहं विद्यालये पाठयामि।</big>

<big>भवान् भोजनार्थं कुत्र गच्छति ?</big>

<big>अहं भोजनार्थं वैष्णव भोजनालयं गच्छामि।</big>

<big>भवती</big>

==== <big>अभ्यासः</big> ====
<big>अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति। तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु।</big>  

Revision as of 14:39, 26 May 2023

Home

अधोलिखितानि वाक्यानि पठन्तु अवगच्छन्तु च-

भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु ।

भवती प्रतिदिनं प्रातःकाले ईश्वर वन्दना करोतु ।

भवन्तः कक्षा मध्ये सम्यक् पठन्तु ।

भवत्यः सर्वाः एकत्र गच्छन्तु ।

अधुना भवान् सम्यक् गृहकार्यं करोतु ।

सायंकाले सर्वे एकत्र क्रीडन्तु ।

लते। मात्रा सह आपणं गच्छतु ।

रात्रिकाले सर्वे एकत्रित भवतु, भोजनं करोतु ।

महेश। सम्यक् कारयानं चालयतु ।

भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नोतु ।

भवती अधुना गृहं गच्छतु ।

बहु कालात् दूरदर्शनं मा पश्यन्तु ।

अर्जुन। पुस्तकानि एकस्मिन स्थले स्थापयतु, सर्वत्र ना ।

उद्याने सर्वत्र पुष्पाणि सन्ति ।

बहिः सर्वत्र निर्माण कार्यं चलति, सावधानेन गच्छतु।

शीतकाले सर्वत्र हिमपात भवति ।

नदीतीरे सर्वत्र पक्षिणः सन्ति ।

स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु ।

अहं भाग्यनगरे वसामि।

भवती  

भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु।

आम् महोदय।

भवत्यः षड्वादने आपणं गच्छन्तु।

वयं षड्वादने गमिष्यामः।

भवान् कथं कार्यालयं गच्छति ?

अहं कारयानेन कार्यालयं गच्छामि ।

भवती विद्यालये किं करोति ?

अहं विद्यालये पाठयामि।

भवान् भोजनार्थं कुत्र गच्छति ?

अहं भोजनार्थं वैष्णव भोजनालयं गच्छामि।

भवती

अभ्यासः

अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति। तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु।