13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhavAn-bhavatI
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 3: Line 3:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]



== <big>'''लोट् लकारः भवान् / भवती'''</big> ==




Line 75: Line 75:
<big><br /></big>
<big><br /></big>
|}
|}
<big>भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |</big>


<big>भवती प्रतिदिनं प्रातःकाले ईश्वरं नमस्कारं करोतु |</big>

<big>भवन्तः कक्षायां सम्यक् पठन्तु |</big>

<big>भवत्यः सर्वाः एकत्र गच्छन्तु |</big>

<big>अधुना भवान् सम्यक् गृहकार्यं करोतु |</big>

<big>सायंकाले सर्वे एकत्र क्रीडन्तु |</big>

<big>लते ! मात्रा सह आपणं गच्छतु |</big>

<big>रात्रिकाले सर्वे एकत्र भवन्तु| भोजनं करोतु |</big>

<big>महेश ! सम्यक् कारयानं चालयतु |</big>

<big>भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु|</big>

<big>भवती अधुना गृहं गच्छतु |</big>

<big>बहु कालं दूरदर्शनं मा पश्यन्तु |</big>

<big>अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |</big>

<big>उद्याने सर्वत्र पुष्पाणि सन्ति |</big>

<big>बहिः सर्वत्र निर्माण-कार्यं चलति| सावधानेन गच्छतु|</big>

<big>शीतकाले सर्वत्र हिमपातः भवति |</big>

<big>नदीतीरे सर्वत्र पक्षिणः सन्ति |</big>

<big>स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |</big>

<big>अहं भाग्यनगरे वसामि |</big>


==== '''<big>एतत् सम्भाषणं पठन्तु -</big>''' ====


<big>भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |</big>

<big>आम् महोदय !</big>

<big>भवत्यः षड्वादने आपणं गच्छन्तु |</big>

<big>वयं षड्वादने गमिष्यामः |</big>

<big>भवान् कथं कार्यालयं गच्छति ?</big>

<big>अहं कारयानेन कार्यालयं गच्छामि |</big>

<big>भवती विद्यालये किं करोति ?</big>

<big>अहं विद्यालये पाठयामि |</big>

<big>भवान् भोजनार्थं कुत्र गच्छति ?</big>

<big>अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |</big>





Revision as of 11:55, 30 June 2023


Home



वाक्यानि पठन्तु अवगच्छन्तु च-

वाक्यानि
भवान् प्रतिदिनं प्रातःकाले योगासनं करोतु |भवती प्रतिदिनं प्रातःकाले ईश्वरं नमस्कारं करोतु |

भवन्तः कक्षायां सम्यक् पठन्तु |

भवत्यः सर्वाः एकत्र गच्छन्तु |

अधुना भवान् सम्यक् गृहकार्यं करोतु |

सायंकाले सर्वे एकत्र क्रीडन्तु |

लते ! मात्रा सह आपणं गच्छतु |

रात्रिकाले सर्वे एकत्र भवन्तु| भोजनं करोतु |

महेश ! सम्यक् कारयानं चालयतु |

भवन्तः सर्वे पञ्चवादने अवकाशं प्राप्नुवन्तु|

भवती अधुना गृहं गच्छतु |

बहु कालं दूरदर्शनं मा पश्यन्तु |

अर्जुन ! पुस्तकानि एकस्मिन् स्थले स्थापयतु, सर्वत्र न |

उद्याने सर्वत्र पुष्पाणि सन्ति |

बहिः सर्वत्र निर्माण-कार्यं चलति| सावधानेन गच्छतु|

शीतकाले सर्वत्र हिमपातः भवति |

नदीतीरे सर्वत्र पक्षिणः सन्ति |

स्वच्छता अपेक्षिता, सर्वत्र मलिनं मा करोतु |

अहं भाग्यनगरे वसामि |



एतत् सम्भाषणं पठन्तु -

सम्भाषणम्
भवन्तः गृहं गत्वा एतत् कार्यं कुर्वन्तु |आम् महोदय !

भवत्यः षड्वादने आपणं गच्छन्तु |

वयं षड्वादने गमिष्यामः |

भवान् कथं कार्यालयं गच्छति ?

अहं कारयानेन कार्यालयं गच्छामि |

भवती विद्यालये किं करोति ?

अहं विद्यालये पाठयामि |

भवान् भोजनार्थं कुत्र गच्छति ?

अहं भोजनार्थं वैष्णव-भोजनालयं गच्छामि |



अभ्यासः - वस्त्रापणे सम्भाषणम्

अधोभागे वस्त्रापणस्य चित्रं दर्शितम् अस्ति | तं आधारीकृत्य "शाटिका, चोलः, युतकम्, ऊरुकम्" इत्येतेषां शब्दानाम् उपयोगेन एकं सम्भाषणं लिखतु |  

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

विक्रेता –

पत्नी –

पतिः –

विक्रेता –

पतिः –

विक्रेता –