13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhaviSyatkAlarUpANi: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/bhaviSyatkAlarUpANi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 7: Line 7:


'''<big>राहुलः</big> <big>श्वः किं किं करिष्यति इति अत्र लिखितम् अस्ति।</big>'''
'''<big>राहुलः</big> <big>श्वः किं किं करिष्यति इति अत्र लिखितम् अस्ति।</big>'''





Line 22: Line 23:
<big>गृहं गत्वा कुटुम्बेन सह भोजनं करिष्यति।</big>
<big>गृहं गत्वा कुटुम्बेन सह भोजनं करिष्यति।</big>


=== अवधेयम् ===
=== '''अवधेयम्''' ===
{| class="wikitable"
{| class="wikitable"
!
!
Line 159: Line 160:
|}
|}


=== <big>अभ्यास -</big> ===
=== <big>'''अभ्यास -'''</big> ===


==== <big>१) भवान् श्वः किं किं करिष्यति इति अत्र लिखतु –</big> ====
==== <big>'''१) भवान् श्वः किं किं करिष्यति इति अत्र लिखतु –'''</big> ====
<big>यथा – अहं श्वः कन्याकुमारीं गमिष्यामि।</big>
<big>यथा – अहं श्वः कन्याकुमारीं गमिष्यामि।</big>


Line 179: Line 180:




==== <big>२) भविष्यत्कालरूपाणि लिखतु –</big> ====
==== <big>'''२) भविष्यत्कालरूपाणि लिखतु –'''</big> ====
<big>सः (गच्छति) ---------------------------------</big>
<big>सः (गच्छति) ---------------------------------</big>