13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 28: Line 28:




===<big>'''च इत्यस्य प्रयोगः समुच्च्यः (समूहः) इति अर्थे भवति।'''</big>===
===<big>'''च इत्यस्य प्रयोगः समुच्चयः (समूहः) इति अर्थे भवति।'''</big>===


<big>'''यथा''' - रमेशः शालां गच्छति। अच्युतः शालां गच्छति। अनन्तः शालां गच्छति।</big>
<big>'''यथा''' - रमेशः शालां गच्छति। अच्युतः शालां गच्छति। अनन्तः शालां गच्छति।</big>