13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 17: Line 17:
<big>सुरेशः – तर्हि के के किं किं कुर्वन्ति ?</big>
<big>सुरेशः – तर्हि के के किं किं कुर्वन्ति ?</big>


<big>आनन्दः – नलिनी माला दिव्या '''च''' गानं गायन्ति । राधा '''अपि''' गायामि इति उक्तवती। यदि आगच्छति चेत् ।</big>
<big>आनन्दः – नलिनी माला दिव्या '''च''' गीतं गायन्ति । राधा '''अपि''' गायामि इति उक्तवती। यदि आगच्छति चेत् ।</big>


<big>सुरेशः – '''अपि च''' अन्ये किं कुर्वन्ति ?</big>
<big>सुरेशः – '''अपि च''' अन्ये किं कुर्वन्ति ?</big>