13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
=== <big>'''च , एव , अपि , इति'''</big> '''<big>-</big> <big>एते</big> <big>अव्यय</big><big>पदा</big><big>नि।</big>''' ===
=== <big>'''च , एव , अपि , इति'''</big> '''<big>-</big> <big>एते</big> <big>अव्यय</big><big>पदा</big><big>नि।</big>''' ===
==== <big>'''एतेषाम् अवगमनार्थम् एतत् सम्भाषणं पठतु ।'''</big> ====



==== <big>'''एतत् सम्भाषणं पठतु ।'''</big> ====


<big>सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?</big>
<big>सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?</big>


<big>आनन्दः – आं भोः । सर्वे सिद्धाः '''एव''' ।</big>
<big>आनन्दः – आम् भोः । सर्वे सिद्धाः '''एव''' ।</big>


<big>सुरेशः – तर्हि के के किं किं कुर्वन्ति ?</big>
<big>सुरेशः – तर्हि के के किं किं कुर्वन्ति ?</big>
Line 29: Line 26:




==== <big>'''च इत्यस्य प्रयोगः समुच्च्यः (समूहः) इति अर्थे भवति।'''</big> ====
=== <big>'''च इत्यस्य प्रयोगः समुच्च्यः (समूहः) इति अर्थे भवति।'''</big> ===
<big>'''यथा''' - रमेशः शालां गच्छति। अच्युतः शालां गच्छति। अनन्तः शालां गच्छति।</big>
<big>'''यथा''' - रमेशः शालां गच्छति। अच्युतः शालां गच्छति। अनन्तः शालां गच्छति।</big>
Line 43: Line 40:





===== <big>अभ्यासः</big> =====
==== <big>अभ्यासः</big> ====
<big>उदाहरणम् -</big>
<big>उदाहरणम् -</big>