13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
=== <big>'''च , एव , अपि , इति'''</big> '''<big>-</big> <big>एते</big> <big>अव्यय</big><big>पदा</big><big>नि।</big>''' ===
=== <big>'''च , एव , अपि , इति'''</big> '''<big>-</big> <big>एते</big> <big>अव्यय</big><big>पदा</big><big>नि।</big>''' ===

==== <big>'''एतेषाम् अवगमनार्थम् एतत् सम्भाषणं पठतु ।'''</big> ====
==== <big>'''एतेषां पदानाम् अवगमनार्थम् एतत् सम्भाषणं पठतु ।'''</big> ====


<big>सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?</big>
<big>सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?</big>
Line 59: Line 60:




==== <big>'''एव इत्यस्य प्रयोगः'''</big> ====
=== <big>'''एव इत्यस्य प्रयोगः'''</big> ===
<big>'''रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः।'''</big>
<big>'''रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः।'''</big>
Line 69: Line 70:





===== <big>'''अभ्यासः'''</big> =====
==== <big>'''अभ्यासः'''</big> ====
<big>उदाहरणम् -</big>
<big>उदाहरणम् -</big>


Line 101: Line 103:




==== <big>'''अपि इत्यस्य प्रयोगः'''</big> ====
=== <big>'''अपि इत्यस्य प्रयोगः'''</big> ===
<big>'''रमेशः अच्युतः च क्रीडतः।'''</big>
<big>'''रमेशः अच्युतः च क्रीडतः।'''</big>
<big>अनन्तः '''अपि''' क्रीडति। '''अर्थः''' - रमेशः अच्युतः च क्रीडतः। तदा अनन्तः अपि क्रीडति।</big>
<big>अनन्तः '''अपि''' क्रीडति। '''अर्थः''' - रमेशः अच्युतः च क्रीडतः। तदा अनन्तः अपि क्रीडति।</big>


<big>अनन्तः कन्दुकेन '''अपि''' क्रीडति । '''अर्थः''' - अनन्तः अन्याः क्रीडाः अपि क्रीडति। यथा - अध्ययनम् अपि करोति।</big>
<big>अनन्तः पादकन्दुकम् '''अपि''' क्रीडति । '''अर्थः''' - अनन्तः अन्याः क्रीडाः अपि क्रीडति। यथा - सः कण्डोलकन्दुकम् (basketball) '''अपि''' क्रीडति ।</big>


<big>अनन्तः क्रीडति '''अपि''' । '''अर्थः''' - अनन्तः अन्यानि कार्याणि अपि करोति, यथा, आपणं गच्छति। कन्दुकं क्रीणाति। गृहम् आगच्छति। '''क्रीडति अपि'''।</big>
<big>अनन्तः क्रीडति '''अपि''' । '''अर्थः''' - अनन्तः अन्यानि कार्याणि अपि करोति, यथा, आपणं गच्छति। कन्दुकं क्रीणाति। गृहम् आगच्छति। क्रीडति '''अपि'''।</big>





===== <big>अभ्यासः</big> =====
==== <big>अभ्यासः</big> ====
<big>'''विमला वाणी च क्रीडतः।'''</big>
<big>'''विमला वाणी च क्रीडतः।'''</big>


Line 122: Line 125:




=== '''<big>इति इत्यस्य प्रयोगः -</big>''' ===
<big>'''इति'''</big> <big></big><big>त्यस्य</big> <big>पूर्वं यत्</big> <big>भवति तत् '''यथावत्''' तिष्ठति। यथा "---" मध्ये तिष्ठति।</big>


==== '''<big>इति इत्यस्य प्रयोगः -</big>''' <big>"</big><big>इति"</big> <big>पूर्वं यत् वाक्</big><big>यं</big> <big>भवति तत् '''यथावत्''' भवति। इत्युक्ते "---" मध्ये यथा भवति तथा एव।</big> ====
<big>उदाहरणम् -</big>
<big>उदाहरणम् -</big>
<big>तस्य स्थाने अहं नटिष्यामि '''इति''' प्रसादः उक्तवान्।</big>
<big>तस्य स्थाने अहं नटिष्यामि '''इति''' प्रसादः उक्तवान्। "तस्य स्थाने अहं नटिष्यामि"</big>


<big>अद्यतन नाटके अहम् आगमिष्यामि '''इति''' सुरेशः वदति।</big>
<big>अद्यतन नाटके अहम् आगमिष्यामि '''इति''' सुरेशः वदति। "अद्यतन नाटके अहम् आगमिष्यामि"</big>


<big>सायङ्काले मिलामः '''इति''' आनन्दः वदति।</big>
<big>सायङ्काले मिलामः '''इति''' आनन्दः वदति। "सायङ्काले मिलामः"</big>





===== <big>अभ्यासः</big> =====
==== <big>अभ्यासः</big> ====
<big>--- --- --- --- --- --- वदति।</big>
<big>--- --- --- --- --- --- वदति।</big>