13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:च - एव - अपि - इति}}
{{DISPLAYTITLE:च - एव - अपि - इति}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
<big>च - एव - अपि - इति</big>


=== <big>च - एव - अपि - इति</big> ===
== <big>'''च - एव - अपि - इति'''</big> ==
<big>च - एव - अपि - इति अव्ययानि ।</big>


=== <big>'''"च - एव - अपि - इति"'''</big> <big>'''-'''</big> <big>'''एते'''</big> <big>'''अव्यय'''</big><big>'''पदा'''</big><big>'''नि।'''</big> ===
<big>च means and, also, even, just, but, yet'.</big>


==== '''<big>एतेषां पदानाम् अर्थाः</big>''' <big>एतादृशानि भवन्ति।</big> ====
<big>एव meaning depending on the context can be ' only, as you like, even so, indeed, exactly, still, just, also'.</big>
<big>'''''' - and, also, even, just, but, yet</big>


<big>'''एव''' - only, as you like, even so, indeed, exactly, still, just, also</big>
<big>अपि means 'also'.</big>


<big>'''अपि''' - also</big>
<big>इति means 'and so, in the end, conclusion etc.'</big>


<big>'''इति''' - and so, in the end, conclusion</big>

==== <big>उपरिदत्तानां पदानाम् अवगमनार्थम् अधः स्थितं सम्भाषणं पठतु ।</big> ====


=== <big>अधः स्थितं सम्भाषणं पठतु ।</big> ===
<big>सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?</big>
<big>सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?</big>


<big>आनन्दः – आम् भोः । सर्वे सिद्धाः एव ।</big>
<big>आनन्दः – आम् भोः । सर्वे सिद्धाः '''एव''' ।</big>


<big>सुरेशः – तर्हि के के किं किं कुर्वन्ति ?</big>
<big>सुरेशः – तर्हि के के किं किं कुर्वन्ति ?</big>


<big>आनन्दः – नलिनी माला दिव्या च गानं गायन्ति । राधा अपि गायामि इति उक्तवती। यदि आगच्छति चेत् ।</big>
<big>आनन्दः – नलिनी माला दिव्या '''''' गानं गायन्ति । राधा '''अपि''' गायामि इति उक्तवती। यदि आगच्छति चेत् ।</big>


<big>सुरेशः – अपि च अन्ये किं कुर्वन्ति ?</big>
<big>सुरेशः – '''अपि च''' अन्ये किं कुर्वन्ति ?</big>


<big>आनन्दः – अहं कृष्णः गोविन्दः दिलीपः वाणी ललिता चन्द्रिका च मिलित्वा एकं नाटकं प्रदर्शयामः ।</big>
<big>आनन्दः – अहं कृष्णः गोविन्दः दिलीपः वाणी ललिता चन्द्रिका '''''' मिलित्वा एकं नाटकं प्रदर्शयामः ।</big>


<big>सुरेशः – किरणः अपि नाटके भवामि इति उक्तवान् खलु? ।</big>
<big>सुरेशः – किरणः '''अपि''' नाटके भवामि इति उक्तवान् खलु? ।</big>


<big>आनन्दः – सः अद्य नगरे नास्ति एव भोः । प्रवासे अस्ति । तस्य स्थाने प्रसादः भवति ।</big>
<big>आनन्दः – सः अद्य नगरे नास्ति '''एव''' भोः । प्रवासे अस्ति । तस्य स्थाने प्रसादः भविष्यति ।</big>


<big>सुरेशः – एवं वा ? अस्तु । तर्हि सायङ्काले मिलामः । भवतः कार्यक्रमः यशस्वी भवतु ।</big>
<big>सुरेशः – '''एवं''' वा ? अस्तु । तर्हि सायङ्काले मिलामः । भवतः कार्यक्रमः यशस्वी भवतु ।</big>


<big>आनन्दः – धन्यवादः सुरेश ! सायङ्काले मिलामः ।</big>
<big>आनन्दः – धन्यवादः सुरेश ! सायङ्काले मिलामः ।</big>
Line 38: Line 39:




=== <big>अभ्यासः – उपरितनम् उदाहरणं दृष्ट्वा एकं सम्भाषणं लिखतु ।</big> ===
==== <big>अभ्यासः – उपरिदत्तस्य सम्भाषणम् अनुसृत्य स्व-शब्दैः एकं सम्भाषणं लिखतु ।</big> ====
<nowiki>----------------------------------------------------------------------</nowiki>
<nowiki>----------------------------------------------------------------------</nowiki>



Revision as of 03:47, 18 June 2023

Home

च - एव - अपि - इति

"च - एव - अपि - इति" - एते अव्ययपदानि।

एतेषां पदानाम् अर्थाः एतादृशानि भवन्ति।

- and, also, even, just, but, yet

एव - only, as you like, even so, indeed, exactly, still, just, also

अपि - also

इति - and so, in the end, conclusion

उपरिदत्तानां पदानाम् अवगमनार्थम् अधः स्थितं सम्भाषणं पठतु ।

सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?

आनन्दः – आम् भोः । सर्वे सिद्धाः एव

सुरेशः – तर्हि के के किं किं कुर्वन्ति ?

आनन्दः – नलिनी माला दिव्या गानं गायन्ति । राधा अपि गायामि इति उक्तवती। यदि आगच्छति चेत् ।

सुरेशः – अपि च अन्ये किं कुर्वन्ति ?

आनन्दः – अहं कृष्णः गोविन्दः दिलीपः वाणी ललिता चन्द्रिका मिलित्वा एकं नाटकं प्रदर्शयामः ।

सुरेशः – किरणः अपि नाटके भवामि इति उक्तवान् खलु? ।

आनन्दः – सः अद्य नगरे नास्ति एव भोः । प्रवासे अस्ति । तस्य स्थाने प्रसादः भविष्यति ।

सुरेशः – एवं वा ? अस्तु । तर्हि सायङ्काले मिलामः । भवतः कार्यक्रमः यशस्वी भवतु ।

आनन्दः – धन्यवादः सुरेश ! सायङ्काले मिलामः ।


अभ्यासः – उपरिदत्तस्य सम्भाषणम् अनुसृत्य स्व-शब्दैः एकं सम्भाषणं लिखतु ।

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------

----------------------------------------------------------------------