13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dizAH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dizAH
Jump to navigation Jump to search
Content deleted Content added
Vidhya (talk | contribs)
No edit summary
Shobha Chillal (talk | contribs)
No edit summary
Line 127: Line 127:
|}
|}




'''<big>दिशाः pdf</big>'''


'''PAGE 22'''
'''PAGE 22'''

Revision as of 18:53, 14 August 2023

Home

दिशाः

पुरतः

पृष्ठतः

वामतः

दक्षिणतः

उपरि

अधः

अभ्यासः 

मम पुरतः किम् अस्ति?

मम पुरतः सड्गणकम् अस्ति |

मम पृष्टतः किम् अस्ति?

मम पृष्टतः द्विचक्रिका अस्ति ।

मम वामतः किम् अस्ति?

मम वामतः द्वारम् अस्ति ।

मम दक्षिणतः किम् अस्ति?

मम दक्षिणतः वातायनम् अस्ति।

मम उपरि किम् अस्ति?

मम उपरि व्यजनम् अस्ति।

मम अधः  किम् अस्ति?

मम अधः कुट्टिमः अस्ति। 


दिशाः pdf

PAGE 22