13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dvitIyA-vibhaktiH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dvitIyA-vibhaktiH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(14 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:द्वितीया विभक्तिः}}
{{DISPLAYTITLE:१८. द्वितीया विभक्तिः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== '''द्वितीया विभक्तिः - प्रथमभागः''' ==
== '''द्वितीया विभक्तिः - प्रथमभागः''' ==



=== <big>एतानि चित्राणि दृष्ट्वा वाक्यानि पठत –</big> ===
=== <big>'''एतानि चित्राणि दृष्ट्वा वाक्यानि पठत –'''</big> ===


{| class="wikitable"
{| class="wikitable"
|+
|+
Line 13: Line 16:
|<big>बालकः</big>
|<big>बालकः</big>
|<big>विद्यालयः</big>
|<big>विद्यालयः</big>
|<big>बालकः '''विद्यालयमं'''<nowiki> गच्छति |</nowiki></big>
|<big>बालकः '''विद्यालयं'''<nowiki> गच्छति |</nowiki></big>
|}
|}
{| class="wikitable"
{| class="wikitable"
Line 24: Line 27:




==== <big>अधोलिखितानां शब्दानाम् उचित् विभक्तिरूपेण रिक्तस्थानानि उरयन्तु ---</big> ====
==== <big>'''अधोलिखितानां शब्दानाम् उचितविभक्तिरूपेण रिक्तस्थानानि पूरयतु ---'''</big> ====


{| class="wikitable"
{| class="wikitable"
|<big>१. आपणः</big>
|<big>१. आपणः</big>
Line 32: Line 37:
|-
|-
|<big>५. मठः  </big>
|<big>५. मठः  </big>
|<big>६. बौध्दविहारः</big>
|<big>६. बौद्धविहारः</big>
|<big>७. आश्रमः</big>
|<big>७. आश्रमः</big>
|<big>८. चन्द्रलोकः  </big>
|<big>८. चन्द्रलोकः  </big>
Line 49: Line 54:
# <big>भिक्षुकः ----- गच्छति।</big>
# <big>भिक्षुकः ----- गच्छति।</big>
# <big>आचार्यः ----- गच्छति।</big>
# <big>आचार्यः ----- गच्छति।</big>
# <big>अन्तरिक्षयात्रीकः ----- गच्छति।</big>
# <big>अन्तरिक्षयात्रिकः ----- गच्छति।</big>
# <big>भ्राता ----- गच्छति।</big>
# <big>भ्राता ----- गच्छति।</big>
# <big>साधकः ----- गच्छति।</big>
# <big>साधकः ----- गच्छति।</big>
Line 56: Line 61:




=== <big>एतत् सम्भाषणं उच्चैः पठत अवगच्छत च –        </big> ===
=== <big>'''एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च –'''        </big> ===

<big>माता – गोविन्द ! भवान् किम् करोति ?</big>

<big>माता – गोविन्द ! भवान् किं करोति ?</big>


<big>गोविन्दः – पाठं पठामि अम्ब !</big>
<big>गोविन्दः – पाठं पठामि अम्ब !</big>
Line 67: Line 74:
<big>माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |  </big>
<big>माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |  </big>


<big>गोविन्दः – भगिनीं वदतु अम्ब ! सा किम् करोति ?</big>
<big>गोविन्दः – भगिनीं वदतु अम्ब ! सा किं करोति ?</big>


<big>माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्य बहूनि कार्याणि सन्ति भोः |</big>
<big>माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्याः बहूनि कार्याणि सन्ति भोः |</big>


<big>गोविन्दः – ममापि पठनं बहु अस्ति |</big>
<big>गोविन्दः – ममापि पठनं बहु अस्ति |</big>
Line 75: Line 82:
<big>माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |</big>
<big>माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |</big>


<big>गोविन्दः – तर्हि शीघ्रं धनं स्यूतम् चा ददातु अम्ब !  </big>
<big>गोविन्दः – तर्हि शीघ्रं धनं स्यूतं ददातु अम्ब !  </big>

<big>माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, सम्मार्जन्यौ च आनय |  </big>


<big>गोविन्दः – द्वौ स्यूतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?</big>
<big>माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, संमार्जन्यौ च आनय |  </big>


<big>माता – अतः एव भवान् शीघ्रं गन्तुम् उद्युक्तः | स्वीकुरु ....|</big>
<big>गोविन्दः – द्वौ स्युतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?</big>


<big>माता – अतः एव भवान् शीघ्रम् गन्तुम् उद्युक्तः | स्वीकुरु ....|</big>


{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="4" |=== <big>अजन्तशब्दानाम् द्वितीया विभक्तिप्रयोगः</big> ===
! colspan="4" |=== <big>अजन्तशब्दानां द्वितीयाविभक्तिप्रयोगः</big> ===
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 97: Line 105:
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
| rowspan="2" |<big>अकारान्तः स्त्रीलिङ्गः</big>
| rowspan="2" |<big>आकारान्तः स्त्रीलिङ्गः</big>
|<big>बालिका</big>
|<big>बालिका</big>
|<big>बालिकाः</big>
|<big>बालिकाः</big>
Line 123: Line 131:
|<big>पुस्तकानि</big>
|<big>पुस्तकानि</big>
|}
|}


{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |=== <big>सर्वनामशब्दानाम् द्वितीया विभक्तिप्रयोगः</big> ===
! colspan="3" |=== <big>सर्वनामशब्दानां द्वितीयाविभक्तिप्रयोगः</big> ===
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 134: Line 144:
|<big>तम्</big>
|<big>तम्</big>
|<big>तान्</big>
|<big>तान्</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 142: Line 156:
|<big>ताम्</big>
|<big>ताम्</big>
|<big>ताः</big>
|<big>ताः</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 150: Line 168:
|<big>एतम्</big>
|<big>एतम्</big>
|<big>एतान्</big>
|<big>एतान्</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 158: Line 180:
|<big>एताम्</big>
|<big>एताम्</big>
|<big>एताः</big>
|<big>एताः</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 166: Line 192:
|<big>माम्</big>
|<big>माम्</big>
|<big>अस्मान्</big>
|<big>अस्मान्</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 174: Line 204:
|<big>भवन्तम्</big>
|<big>भवन्तम्</big>
|<big>भवतः</big>
|<big>भवतः</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 182: Line 216:
|<big>भवतीम्</big>
|<big>भवतीम्</big>
|<big>भवतीः</big>
|<big>भवतीः</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 190: Line 228:
|<big>तत्</big>
|<big>तत्</big>
|<big>तानि</big>
|<big>तानि</big>
|-
|
|
|
|-
|<big>प्रथमाविभक्तिः</big>
|<big>एतत्</big>
|<big>एतानि</big>
|-
|-
|<big>द्वितीयाविभक्तिः</big>
|<big>द्वितीयाविभक्तिः</big>
|<big>एतत्</big>
|<big>एतत्</big>
|<big>एतानि</big>
|<big>एतानि</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 202: Line 252:
|<big>कम्</big>
|<big>कम्</big>
|<big>कान्</big>
|<big>कान्</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 210: Line 264:
|<big>काम्</big>
|<big>काम्</big>
|<big>काः</big>
|<big>काः</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 218: Line 276:
|<big>किम्</big>
|<big>किम्</big>
|<big>कानि</big>
|<big>कानि</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 226: Line 288:
|<big>सर्वम्</big>
|<big>सर्वम्</big>
|<big>सर्वान्</big>
|<big>सर्वान्</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 234: Line 300:
|<big>सर्वाम्</big>
|<big>सर्वाम्</big>
|<big>सर्वाः</big>
|<big>सर्वाः</big>
|-
|
|
|
|-
|-
|<big>प्रथमाविभक्तिः</big>
|<big>प्रथमाविभक्तिः</big>
Line 245: Line 315:




==== <big>आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु ---</big> ====
==== <big>'''आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु ---'''</big> ====


# <big>सः (अहम् ) ----- आह्वयति।</big>
# <big>सः (अहम् ) ----- आह्वयति।</big>
# <big>सा (भवती) ----- पश्यति ।</big>
# <big>सा (भवती) ----- पश्यति ।</big>
Line 257: Line 329:




=== <big>उदाहरणानुसारं प्रश्न-निर्माणम् कुर्वन्तु |</big> ===
=== <big>'''उदाहरणानुसारं प्रश्न-निर्माणं कुर्वन्तु |'''</big> ===


{| class="wikitable"
{| class="wikitable"
|+
|+
Line 266: Line 340:
|<big>कः सत्यं वदति?</big>
|<big>कः सत्यं वदति?</big>
|-
|-
|<big>एषः संयमं करोत।</big>
|<big>एषः संयमं करोति।</big>
|<big>------?</big>
|<big>------?</big>
|-
|-
Line 275: Line 349:
| <big>------?</big>
| <big>------?</big>
|-
|-
|<big>साधकः इन्द्रियाणि निगृह्णाति।</big>
|<big>साधकः इन्द्रियाणि निगृह्णाति ।</big>
| <big>------?</big>
| <big>------?</big>
|-
|-
Line 297: Line 371:
|}
|}



=== <big>'''अधोलिखितं सम्भाषणं पठतु । आवरणे विद्यामानानां शब्दानाम् उचितरूपाणि रिक्तस्थाने लिखतु
---'''</big> ===




=== <big>अधोलिखित सम्भाषणम् पठतु। आवरणे विद्यामानां शब्दानाम् उचितरूपाणि रिक्त स्थाने लिखतु ---</big> ===
<big>माता - पुत्र ! (श्लोकः) ----- वदतु।</big>
<big>माता - पुत्र ! (श्लोकः) ----- वदतु।</big>


Line 306: Line 382:
<big>माता – किमर्थम् ?</big>
<big>माता – किमर्थम् ?</big>


<big>पुत्रः – अहम् (शाला) ----- न गतवान् ।</big>
<big>पुत्रः – अहं (शाला) ----- न गतवान् ।</big>


<big>माता – अहं (भवान्)---- पाठयामि।</big>
<big>माता – अहं (भवान्)---- पाठयामि।</big>


<big>पुत्रः – सत्यं, भवती (अहं) ----- पाठयामि।</big>
<big>पुत्रः – सत्यं, भवती (अहं) ----- पाठयतु।</big>


<big>माता – आम्, पाठयामि।</big>
<big>माता – आं, पाठयामि।</big>


<big>पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।</big>
<big>पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।</big>
Line 322: Line 398:
<big>माता – इदानीं (भवान्) ----- पाठायामि ।</big>
<big>माता – इदानीं (भवान्) ----- पाठायामि ।</big>


<big>पुत्रः – (अनुजा) ----- कदां पाठयति।</big>
<big>पुत्रः – (अनुजा) ----- कदा पाठयति।</big>


<big>माता – (सा) ----- श्वः पाठयामि ।</big>
<big>माता – (सा) ----- श्वः पाठयामि ।</big>




=== <big>अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत ।</big> ===
=== <big>'''अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत ।'''</big> ===


<big><br />
<big><br />
Line 338: Line 414:
<big>माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |  </big>
<big>माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |  </big>


<big>गीता – ग्रामे भवती किं किं करोति ?</big>
<big>गीता – ग्रामे भवती किं किं कृतवती ?</big>


<big>माला – अहं ग्रामे _________ (लीला) ___________ (लता) चा दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणम्) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?</big>
<big>माला – अहं ग्रामे _________ (लीला) ___________ (लता) दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणं) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?</big>


<big>गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु  _________ (श्लोकाः) पठितवान् |</big>
<big>गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु  _________ (श्लोकाः) पठितवान् |</big>
Line 348: Line 424:
<big>गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम्  _________ (उत्तराणि) उक्तवन्तः |</big>
<big>गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम्  _________ (उत्तराणि) उक्तवन्तः |</big>


<big>माला – ह्यः गायत्री किं ___________ (कक्ष्या) आगतवती ?</big>
<big>माला – ह्यः गायत्री ___________ (कक्ष्या) आगतवती ?</big>


<big>गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  </big>
<big>गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (आशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  </big>




=== <big>'''योगाभ्यासे द्वितीयाविभक्तीनाम् उदाहरणानि –'''</big> ===


=== <big>योगाभ्यासे द्वितीयाविभक्तीनाम् उदाहरणानि –</big> ===
# <big>युवकः प्राणायामं करोति |</big>
# <big>युवकः प्राणायामं करोति |</big>
# <big>योगी इन्द्रियं निगृह्नाति |</big>
# <big>योगी इन्द्रियं निगृह्णाति |</big>
# <big>साधकः सत्यं वदति |</big>
# <big>साधकः सत्यं वदति |</big>
# <big>भक्तः मोक्षम् इच्छति |</big>
# <big>भक्तः मोक्षम् इच्छति |</big>
Line 365: Line 441:




==== <big>अभ्यासः - एकवचने बहुवचने च द्वितीया विभक्तिप्रयोगः</big> ====
==== <big>'''अभ्यासः - एकवचने बहुवचने च द्वितीयाविभक्तिप्रयोगः'''</big> ====
<big>एतानि वाक्यानि पठन्तु –</big>
<big>एतानि वाक्यानि पठन्तु –</big>


{| class="wikitable"
{| class="wikitable"
|+
|+
Line 384: Line 462:
|<big>योगशिक्षकः काम् करोति ?</big>
|<big>योगशिक्षकः काम् करोति ?</big>
|-
|-
|<big>योगः अस्मान् रक्षत।</big>
|<big>योगः अस्मान् रक्षति।</big>
|<big>योगः कान् रक्षति ?</big>
|<big>योगः कान् रक्षति ?</big>
|-
|-
Line 402: Line 480:
|<big>एषा के प्राणायामं पाठयति ?</big>
|<big>एषा के प्राणायामं पाठयति ?</big>
|}
|}


'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/5/5e/Lesson_18_corrected.pdf द्वितीया विभक्तिः PDF]</big>'''

'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/018%20-%20Dvitiya%20Vibhakthi.ppsx द्वितीया विभक्तिः PPTX with audio]</big>'''

'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/018%20-%20Dvitiya%20Vibhakthi%20%20NA.ppsx द्वितीया विभक्तिः PPTX without audio]</big>'''

'''PAGE 18'''

Latest revision as of 20:46, 6 April 2024

Home

द्वितीया विभक्तिः - प्रथमभागः

एतानि चित्राणि दृष्ट्वा वाक्यानि पठत –

बालकः विद्यालयः बालकः विद्यालयं गच्छति |
बालिका क्रीडालयं गच्छति । बालकः पाठं पठति।


अधोलिखितानां शब्दानाम् उचितविभक्तिरूपेण रिक्तस्थानानि पूरयतु ---

१. आपणः २. ग्रन्थालयः   ३. वित्तकोषः   ४. प्रकोष्ठः  
५. मठः   ६. बौद्धविहारः ७. आश्रमः ८. चन्द्रलोकः  
९. विदेशः   १०. हिमालयः   ११. देवालयः १२. भूलोकः
  1. ग्राहकः आपणं गच्छति।
  2. प्राध्यापकः ----- गच्छति।
  3. धनिकः ----- गच्छति।
  4. माता ----- गच्छति।
  5. भक्तः ----- गच्छति।
  6. भिक्षुकः ----- गच्छति।
  7. आचार्यः ----- गच्छति।
  8. अन्तरिक्षयात्रिकः ----- गच्छति।
  9. भ्राता ----- गच्छति।
  10. साधकः ----- गच्छति।
  11. पिता ----- गच्छति।
  12. नारदः ----- गच्छति।


एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च –        

माता – गोविन्द ! भवान् किं करोति ?

गोविन्दः – पाठं पठामि अम्ब !

माता – वत्स ! आपणं गत्वा आगच्छति वा ?

गोविन्दः – अम्ब ! शीघ्रं लिखित्वा गच्छामि | किम् आनयामि ततः ?

माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |  

गोविन्दः – भगिनीं वदतु अम्ब ! सा किं करोति ?

माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्याः बहूनि कार्याणि सन्ति भोः |

गोविन्दः – ममापि पठनं बहु अस्ति |

माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |

गोविन्दः – तर्हि शीघ्रं धनं स्यूतं च ददातु अम्ब !  

माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, सम्मार्जन्यौ च आनय |  

गोविन्दः – द्वौ स्यूतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?

माता – अतः एव भवान् शीघ्रं गन्तुम् उद्युक्तः | स्वीकुरु ....|


=== अजन्तशब्दानां द्वितीयाविभक्तिप्रयोगः ===
प्रथमाविभक्तिः अकारान्तः पुंलिङ्गः मयूरः मयूराः
द्वितीयाविभक्तिः मयूरम् मयूरान्
प्रथमाविभक्तिः आकारान्तः स्त्रीलिङ्गः बालिका बालिकाः
द्वितीयाविभक्तिः बालिकाम् बालिकाः
प्रथमाविभक्तिः ईकारान्तः स्त्रीलिङ्गः नदी नद्यः
द्वितीयाविभक्तिः नदीम् नदीः
प्रथमाविभक्तिः अकारान्तः नपुंसकलिङ्गः पुस्तकम् पुस्तकानि
द्वितीयाविभक्तिः पुस्तकम् पुस्तकानि


=== सर्वनामशब्दानां द्वितीयाविभक्तिप्रयोगः ===
प्रथमाविभक्तिः सः ते
द्वितीयाविभक्तिः तम् तान्
प्रथमाविभक्तिः सा ताः
द्वितीयाविभक्तिः ताम् ताः
प्रथमाविभक्तिः एषः एते
द्वितीयाविभक्तिः एतम् एतान्
प्रथमाविभक्तिः एषा एताः
द्वितीयाविभक्तिः एताम् एताः
प्रथमाविभक्तिः अहम् वयम्
द्वितीयाविभक्तिः माम् अस्मान्
प्रथमाविभक्तिः भवान् भवन्तः
द्वितीयाविभक्तिः भवन्तम् भवतः
प्रथमाविभक्तिः भवती भवत्यः
द्वितीयाविभक्तिः भवतीम् भवतीः
प्रथमाविभक्तिः तत् तानि
द्वितीयाविभक्तिः तत् तानि
प्रथमाविभक्तिः एतत् एतानि
द्वितीयाविभक्तिः एतत् एतानि
प्रथमाविभक्तिः कः के
द्वितीयाविभक्तिः कम् कान्
प्रथमाविभक्तिः का काः
द्वितीयाविभक्तिः काम् काः
प्रथमाविभक्तिः किम् कानि
द्वितीयाविभक्तिः किम् कानि
प्रथमाविभक्तिः सर्वः सर्वे
द्वितीयाविभक्तिः सर्वम् सर्वान्
प्रथमाविभक्तिः सर्वा सर्वाः
द्वितीयाविभक्तिः सर्वाम् सर्वाः
प्रथमाविभक्तिः सर्वम् सर्वाणि
द्वितीयाविभक्तिः सर्वम् सर्वाणि


आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु ---

  1. सः (अहम् ) ----- आह्वयति।
  2. सा (भवती) ----- पश्यति ।
  3. जनानी (सा) ----- पृच्छति ।
  4. त्वं (ते [पुं]) ----- वदसि ।
  5. सैनिकाः (देशः) ----- रक्षन्ति ।
  6. सा (भवत्यः ) ----- स्मरति ।
  7. सर्वे (अहम्) ----- पृच्छन्ति ।
  8. भवान् (एषा) ----- जानाति किम् ?
  9. सः ( भवान्) ----- न जानाति।


उदाहरणानुसारं प्रश्न-निर्माणं कुर्वन्तु |

वाक्यम्   प्रश्नः
सः सत्यं वदति। कः सत्यं वदति?
एषः संयमं करोति। ------?
योगी विभूतिं प्राप्नोति। ------?
अहिंसकः वैरं त्यजति। ------?
साधकः इन्द्रियाणि निगृह्णाति । ------?
छात्रः पादान् प्रसारयति। ------?
सा हठयोगप्रदीपिकां पठति। ------?
वैद्यः नाडीः परिशीलयति। ------?
वैद्यः नाडीः परिशीलयति। ------?
सः नियमान् पालयति। ------?
अहं षट्कर्माणि करोमि। ------?


=== अधोलिखितं सम्भाषणं पठतु । आवरणे विद्यामानानां शब्दानाम् उचितरूपाणि रिक्तस्थाने लिखतु --- ===


माता - पुत्र ! (श्लोकः) ----- वदतु।

पुत्रः -  अहं (श्लोकः) -----  वक्तुं न शक्‍नोमि।

माता – किमर्थम् ?

पुत्रः – अहं (शाला) ----- न गतवान् ।

माता – अहं (भवान्)---- पाठयामि।

पुत्रः – सत्यं, भवती (अहं) ----- पाठयतु।

माता – आं, पाठयामि।

पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।

माता – अस्तु, (भवती) ----- अपि पाठयामि।

पुत्रः – कदा पाठयति?

माता – इदानीं (भवान्) ----- पाठायामि ।

पुत्रः – (अनुजा) ----- कदा पाठयति।

माता – (सा) ----- श्वः पाठयामि ।


अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत ।


गीता – ह्यः भवती किमर्थं ____________ (विद्यालयः) न आगतवती ?

माला – ह्यः अहं ___________ (ग्रामः) गतवती आसम् |

गीता – _________ (ग्रामः) किमर्थं गतवती भवती ?

माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |  

गीता – ग्रामे भवती किं किं कृतवती ?

माला – अहं ग्रामे _________ (लीला) ___________ (लता) च दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणं) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?

गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु  _________ (श्लोकाः) पठितवान् |

माला –  तृतीयपाठस्य विषये सः ___________ (प्रश्नाः) पृष्टवान् वा ?

गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम्  _________ (उत्तराणि) उक्तवन्तः |

माला – ह्यः गायत्री ___________ (कक्ष्या) आगतवती ?

गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (आशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  


योगाभ्यासे द्वितीयाविभक्तीनाम् उदाहरणानि –

  1. युवकः प्राणायामं करोति |
  2. योगी इन्द्रियं निगृह्णाति |
  3. साधकः सत्यं वदति |
  4. भक्तः मोक्षम् इच्छति |
  5. शिष्यः योगम् अभ्यस्यति |
  6. शवासनं श्रान्तिं हरति |
  7. योगः रोगं नाशयति |
  8. सः वायुं पूरयति |  


अभ्यासः - एकवचने बहुवचने च द्वितीयाविभक्तिप्रयोगः

एतानि वाक्यानि पठन्तु –


वाक्यम्   प्रश्नः
भक्तः ध्यानं करोति | भक्तः किं करोति ?
आचार्यः योगाभ्यासम् अवलोकयति। आचार्यः कम् अवलोकयति ?
छात्रः प्राणान् पूरयति। छात्रः कान् पूरयति ?
योगशिक्षकः मुद्रां कारोति। योगशिक्षकः काम् करोति ?
योगः अस्मान् रक्षति। योगः कान् रक्षति ?
त्वं बालिकाभ्यः योगासनं दर्शयति। त्वं बालिकाभ्यः किं दर्शयति ?
सः आसनानि प्रदर्शयति। सः कानि प्रदर्शयति ?
बालकः नेतिसूत्रे नासिकायां स्थापयति। बालकः के नासिकायां स्थापयति ?
तौ भानुं नमस्कुरुतः। तौ कं नमस्कुरुतः ?
एषा महिला प्राणायामं पाठयति। एषा के प्राणायामं पाठयति ?


द्वितीया विभक्तिः PDF

द्वितीया विभक्तिः PPTX with audio

द्वितीया विभक्तिः PPTX without audio

PAGE 18