13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dvitIyA-vibhaktiH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dvitIyA-vibhaktiH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== '''द्वितीया विभक्तिः''' ==
== '''द्वितीया विभक्तिः - प्रथमभागः''' ==


=== एतानि चित्राणि वाक्यानि पठत – ===
=== <big>एतानि चित्राणि दृष्ट्वा वाक्यानि पठत –</big> ===
{| class="wikitable"
{| class="wikitable"
|+
|+
|
|
|बालकः
|
|
|विद्यालयः
|<nowiki>बालकः विद्यालयम् गच्छति | </nowiki>
|}
{| class="wikitable"
|+
|
|
|-
|बालकः पाठम् पठति ।
|<big>बालकः</big>
|<big>विद्यालयः</big>
|<big>बालकः '''विद्यालयमं'''<nowiki> गच्छति |</nowiki></big>
|-
|
|
|
|बालिका क्रीडालयम् गच्छति ।
|
|-
|<big>बालिका</big>
|<big>पाठः</big>
|<big>बालिका '''पाठं''' पठति।</big>
|-
|
|
|
|-
|<big>बालिका</big>
|<big>क्रीडालयः</big>
|<big>बालिका '''क्रीडालयं''' गच्छति ।</big>
|}
|}


==== उदाहरणानि – ====


==== <big>अधोलिखितानां शब्दानाम् उचित् विभक्तिरूपेण रिक्तस्थानानि उरयन्तु ---</big> ====
# युवकः प्राणायामं करोति |
{| class="wikitable"
# योगी इन्द्रियं निगृह्नाति |
|<big>१. आपणः</big>
# साधकः सत्यं वदति |
|<big>२. ग्रन्थालयः  </big>
# भक्तः मोक्षम् इच्छति |
|<big>३. वित्तकोषः  </big>
# शिष्यः योगम् अभ्यस्यति |
|<big>४. प्रकोष्ठः  </big>
# शवासनं श्रान्तिं हरति |
|-
# योगः रोगं नाशयति |
|<big>५. मठः  </big>
# सः वायुं पूरयति |  
|<big>६. बौध्दविहारः</big>
|<big>७. आश्रमः</big>
|<big>८. चन्द्रलोकः  </big>
|-
|<big>९. विदेशः  </big>
|<big>१०. हिमालयः  </big>
|<big>११. देवालयः</big>
|<big>१२. भूलोकः</big>
|}


# <big>ग्राहकः '''आपणं''' गच्छति।</big>
=== एतत् सम्भाषणं उच्चैः पठत अवगच्छत च –         ===
# <big>प्राध्यापकः ----- गच्छति।</big>
माता – गोविन्द ! भवान् किम् करोति ?
# <big>धनिकः ----- गच्छति।</big>
# <big>माता ----- गच्छति।</big>
# <big>भक्तः ----- गच्छति।</big>
# <big>भिक्षुकः ----- गच्छति।</big>
# <big>आचार्यः ----- गच्छति।</big>
# <big>अन्तरिक्षयात्रीकः ----- गच्छति।</big>
# <big>भ्राता ----- गच्छति।</big>
# <big>साधकः ----- गच्छति।</big>
# <big>पिता ----- गच्छति।</big>
# <big>नारदः ----- गच्छति।</big>


गोविन्दः – पाठं पठामि अम्ब !


=== <big>एतत् सम्भाषणं उच्चैः पठत अवगच्छत च –        </big> ===
माता – वत्स ! आपणं गत्वा आगच्छति वा ?
<big>माता – गोविन्द ! भवान् किम् करोति ?</big>


गोविन्दः – अम्ब ! शीघ्रं लिखित्वा गच्छामि | किम् आनयामि ततः ?
<big>गोविन्दः – पाठं पठामि अम्ब !</big>


माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |  
<big>माता – वत्स ! आपणं गत्वा आगच्छति वा ?</big>


गोविन्दः – भगिनीं वदतु अम्ब ! सा किम् करोति ?
<big>गोविन्दः – अम्ब ! शीघ्रं लिखित्वा गच्छामि | किम् आनयामि ततः ?</big>


<big>माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |  </big>
माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्य बहूनि कार्याणि सन्ति भोः |


गोविन्दः – ममापि पठनं बहु अस्ति |
<big>गोविन्दः – भगिनीं वदतु अम्ब ! सा किम् करोति ?</big>


<big>माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्य बहूनि कार्याणि सन्ति भोः |</big>
माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |


गोविन्दः – तर्हि शीघ्रं धनं स्यूतम् चा ददातु अम्ब !  
<big>गोविन्दः – ममापि पठनं बहु अस्ति |</big>


<big>माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |</big>
माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, संमार्जन्यौ च आनय |  


गोविन्दः – द्वौ स्युतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?
<big>गोविन्दः – तर्हि शीघ्रं धनं स्यूतम् चा ददातु अम्ब !  </big>


<big>माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, संमार्जन्यौ च आनय |  </big>
माता – अतः एव भवान् शीघ्रम् गन्तुम् उद्युक्तः | स्वीकुरु ....|

<big>गोविन्दः – द्वौ स्युतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?</big>

<big>माता – अतः एव भवान् शीघ्रम् गन्तुम् उद्युक्तः | स्वीकुरु ....|</big>


=== रूपाणि ===
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="4" |अजन्तशब्दानाम् द्वितीया विभक्तिप्रयोगः
! colspan="4" |=== <big>अजन्तशब्दानाम् द्वितीया विभक्तिप्रयोगः</big> ===
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
| rowspan="2" |अकारान्तः पुंलिङ्गः
| rowspan="2" |<big>अकारान्तः पुंलिङ्गः</big>
|मयूरः
|<big>मयूरः</big>
|मयूराः
|<big>मयूराः</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|मयूरम्
|<big>मयूरम्</big>
|मयूरान्
|<big>मयूरान्</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
| rowspan="2" |अकारान्तः स्त्रीलिङ्गः
| rowspan="2" |<big>अकारान्तः स्त्रीलिङ्गः</big>
|बालिका
|<big>बालिका</big>
|बालिकाः
|<big>बालिकाः</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|बालिकाम्
|<big>बालिकाम्</big>
|बालिकाः
|<big>बालिकाः</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
| rowspan="2" |ईकारान्तः स्त्रीलिङ्गः
| rowspan="2" |<big>ईकारान्तः स्त्रीलिङ्गः</big>
|नदी
|<big>नदी</big>
|नद्यः
|<big>नद्यः</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|नदीम्
|<big>नदीम्</big>
|नदीः
|<big>नदीः</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
| rowspan="2" |अकारान्तः नपुंसकलिङ्गः
| rowspan="2" |<big>अकारान्तः नपुंसकलिङ्गः</big>
|पुस्तकम्
|<big>पुस्तकम्</big>
|पुस्तकानि
|<big>पुस्तकानि</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|पुस्तकम्
|<big>पुस्तकम्</big>
|पुस्तकानि
|<big>पुस्तकानि</big>
|}
|}
{| class="wikitable"
{| class="wikitable"
|+
|+
! colspan="3" |सर्वनामशब्दानाम् द्वितीया विभक्तिप्रयोगः
! colspan="3" |=== <big>सर्वनामशब्दानाम् द्वितीया विभक्तिप्रयोगः</big> ===
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|सः
|<big>सः</big>
|ते
|<big>ते</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|तम्
|<big>तम्</big>
|तान्
|<big>तान्</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|सा
|<big>सा</big>
|ताः
|<big>ताः</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|ताम्
|<big>ताम्</big>
|ताः
|<big>ताः</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|एषः
|<big>एषः</big>
|एते
|<big>एते</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|एतम्
|<big>एतम्</big>
|एतान्
|<big>एतान्</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|एषा
|<big>एषा</big>
|एताः
|<big>एताः</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|एताम्
|<big>एताम्</big>
|एताः
|<big>एताः</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|अहम्
|<big>अहम्</big>
|वयम्
|<big>वयम्</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|माम्
|<big>माम्</big>
|अस्मान्
|<big>अस्मान्</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|भवान्
|<big>भवान्</big>
|भवन्तः
|<big>भवन्तः</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|भवन्तम्
|<big>भवन्तम्</big>
|भवतः
|<big>भवतः</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|भवती
|<big>भवती</big>
|भवत्यः
|<big>भवत्यः</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|भवतीम्
|<big>भवतीम्</big>
|भवतीः
|<big>भवतीः</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|तत्
|<big>तत्</big>
|तानि
|<big>तानि</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|तत्
|<big>तत्</big>
|तानि
|<big>तानि</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|एतत्
|<big>एतत्</big>
|एतानि
|<big>एतानि</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|कः
|<big>कः</big>
|के
|<big>के</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|कम्
|<big>कम्</big>
|कान्
|<big>कान्</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|का
|<big>का</big>
|काः
|<big>काः</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|काम्
|<big>काम्</big>
|काः
|<big>काः</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|किम्
|<big>किम्</big>
|कानि
|<big>कानि</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|किम्
|<big>किम्</big>
|कानि
|<big>कानि</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|सर्वः
|<big>सर्वः</big>
|सर्वे
|<big>सर्वे</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|सर्वम्
|<big>सर्वम्</big>
|सर्वान्
|<big>सर्वान्</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|सर्वा
|<big>सर्वा</big>
|सर्वाः
|<big>सर्वाः</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|सर्वाम्
|<big>सर्वाम्</big>
|सर्वाः
|<big>सर्वाः</big>
|-
|-
|प्रथमाविभक्तिः
|<big>प्रथमाविभक्तिः</big>
|सर्वम्
|<big>सर्वम्</big>
|सर्वाणि
|<big>सर्वाणि</big>
|-
|-
|द्वितीयाविभक्तिः
|<big>द्वितीयाविभक्तिः</big>
|सर्वम्
|<big>सर्वम्</big>
|सर्वाणि
|<big>सर्वाणि</big>
|}
|}


=== अभ्यासः   ===


==== <big>आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु ---</big> ====
=== एतानि वाक्यानि पठन्तु – ===
# <big>सः (अहम् ) ----- आह्वयति।</big>
{| class="wikitable"
# <big>सा (भवती) ----- पश्यति ।</big>
|+
# <big>जनानी (सा) ----- पृच्छति ।</big>
!वाक्यम्  
# <big>त्वं (ते [पुं]) ----- वदसि ।</big>
!प्रश्नः
# <big>सैनिकाः (देशः) ----- रक्षन्ति ।</big>
|-
# <big>सा (भवत्यः ) ----- स्मरति ।</big>
|<nowiki>भक्तः ध्यानं करोति |</nowiki>
# <big>सर्वे (अहम्) ----- पृच्छन्ति ।</big>
|भक्तः किं करोति ?
# <big>भवान् (एषा) ----- जानाति किम् ?</big>
|-
# <big>सः ( भवान्) ----- न जानाति।</big>
|आचार्यः योगाभ्यासम् अवलोकयति।
|आचार्यः कम् अवलोकयति ?
|-
|छात्रः प्राणान् पूरयति।
|छात्रः कान् पूरयति ?
|-
|योगशिक्षकः मुद्रां कारोति।
|योगशिक्षकः काम् करोति ?
|-
|योगः अस्मान् रक्षत।
|योगः कान् रक्षति ?
|-
|त्वं बालिकाभ्यः योगासनं दर्शयति।
|त्वं बालिकाभ्यः किं दर्शयति ?
|-
|सः आसनानि प्रदर्शयति।
|सः कानि प्रदर्शयति ?
|-
|बालकः नेतिसूत्रे नासिकायां स्थापयति।
|बालकः के नासिकायां स्थापयति ?
|-
|तौ भानुं नमस्कुरुतः।
|तौ कं नमस्कुरुतः ?
|-
|एषा महिला प्राणायामं पाठयति।
|एषा के प्राणायामं पाठयति ?
|}



=== उदाहरणानुसारं प्रश्न-निर्माणम् कुर्वन्तु | ===
=== <big>उदाहरणानुसारं प्रश्न-निर्माणम् कुर्वन्तु |</big> ===
{| class="wikitable"
{| class="wikitable"
|+
|+
!वाक्यम्  
!<big>वाक्यम्  </big>
!प्रश्नः
!<big>प्रश्नः</big>
|-
|-
|सः सत्यं वदति।
|<big>सः सत्यं वदति।</big>
|कः सत्यं वदति?
|<big>कः सत्यं वदति?</big>
|-
|-
|एषः संयमं करोत।
|<big>एषः संयमं करोत।</big>
|<nowiki>------?</nowiki>
|<big>------?</big>
|-
|-
|योगी विभूतिं प्राप्नोति।
|<big>योगी विभूतिं प्राप्नोति।</big>
| ------?
| <big>------?</big>
|-
|-
|अहिंसकः वैरं त्यजति।
|<big>अहिंसकः वैरं त्यजति।</big>
| ------?
| <big>------?</big>
|-
|-
|साधकः इन्द्रियाणि निगृह्णाति।
|<big>साधकः इन्द्रियाणि निगृह्णाति।</big>
| ------?
| <big>------?</big>
|-
|-
|छात्रः पादान् प्रसारयति।
|<big>छात्रः पादान् प्रसारयति।</big>
| ------?
| <big>------?</big>
|-
|-
|सा हठयोगप्रदीपिकां पठति।
|<big>सा हठयोगप्रदीपिकां पठति।</big>
| ------?
| <big>------?</big>
|-
|-
|वैद्यः नाडीः परिशीलयति।
|<big>वैद्यः नाडीः परिशीलयति।</big>
| ------?
| <big>------?</big>
|-
|-
|वैद्यः नाडीः परिशीलयति।
|<big>वैद्यः नाडीः परिशीलयति।</big>
| ------?
| <big>------?</big>
|-
|-
|सः नियमान् पालयति।
|<big>सः नियमान् पालयति।</big>
| ------?
| <big>------?</big>
|-
|-
|अहं षट्कर्माणि करोमि।
|<big>अहं षट्कर्माणि करोमि।</big>
| ------?
| <big>------?</big>
|}
|}


=== अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत । ===




=== <big>अधोलिखित सम्भाषणम् पठतु। आवरणे विद्यामानां शब्दानाम् उचितरूपाणि रिक्त स्थाने लिखतु ---</big> ===
गीता – ह्यः भवती किमर्थं ____________ (विद्यालयः) न आगतवती ?
<big>माता - पुत्र ! (श्लोकः) ----- वदतु।</big>


<big>पुत्रः -  अहं (श्लोकः) -----  वक्तुं न शक्‍नोमि।</big>
माला – ह्यः अहं ___________ (ग्रामः) गतवती आसम् |


<big>माता – किमर्थम् ?</big>
गीता – _________ (ग्रामः) किमर्थं गतवती भवती ?


<big>पुत्रः – अहम् (शाला) ----- न गतवान् ।</big>
माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |  


<big>माता – अहं (भवान्)---- पाठयामि।</big>
गीता – ग्रामे भवती किं किं करोति ?


<big>पुत्रः – सत्यं, भवती (अहं) ----- पाठयामि।</big>
माला – अहं ग्रामे _________ (लीला) ___________ (लता) चा दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणम्) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?


<big>माता – आम्, पाठयामि।</big>
गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु  _________ (श्लोकाः) पठितवान् |


<big>पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।</big>
माला –  तृतीयपाठस्य विषये सः ___________ (प्रश्नाः) पृष्टवान् वा ?


<big>माता – अस्तु, (भवती) ----- अपि पाठयामि।</big>
गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम्  _________ (उत्तराणि) उक्तवन्तः |


<big>पुत्रः – कदा पाठयति?</big>
माला – ह्यः गायत्री किं ___________ (कक्ष्या) आगतवती ?


<big>माता – इदानीं (भवान्) ----- पाठायामि ।</big>
गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  


<big>पुत्रः – (अनुजा) ----- कदां पाठयति।</big>
=== शब्दानां द्वितीयाविभक्तिप्रयोगाः ===


<big>माता – (सा) ----- श्वः पाठयामि ।</big>
=== अधोलिखितानां शब्दानाम् उचित् विभक्तिरूपेण रिक्तस्थानानि उरयन्तु --- ===
{| class="wikitable"
|१. आपणः
|२. ग्रन्थालयः  
|३. वित्तकोषः  
|४. प्रकोष्ठः  
|-
|५. मठः  
|६. बौध्दविहारः
|७. आश्रमः
|८. चन्द्रलोकः  
|-
|९. विदेशः  
|१०. हिमालयः  
|११. देवालयः
|१२. भूलोकः
|}


# ग्राहकः '''आपणं''' गच्छति।
# प्राध्यापकः ----- गच्छति।
# धनिकः ----- गच्छति।
# माता ----- गच्छति।
# भक्तः ----- गच्छति।
# भिक्षुकः ----- गच्छति।
# आचार्यः ----- गच्छति।
# अन्तरिक्षयात्रीकः ----- गच्छति।
# भ्राता ----- गच्छति।
# साधकः ----- गच्छति।
# पिता ----- गच्छति।
# नारदः ----- गच्छति।


=== <big>अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत ।</big> ===
=== आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु --- ===
# सः (अहम् ) ----- आह्वयति।
# सा (भवती) ----- पश्यति ।
# जनानी (सा) ----- पृच्छति ।
# त्वं (ते [पुं]) ----- वदसि ।
# सैनिकाः (देशः) ----- रक्षन्ति ।
# सा (भवत्यः ) ----- स्मरति ।
# सर्वे (अहम्) ----- पृच्छन्ति ।
# भवान् (एषा) ----- जानाति किम् ?
# सः ( भवान्) ----- न जानाति।


<big><br />
=== अधोलिखित सम्भाषणम् पठतु। आवरणे विद्यामानां शब्दानाम् उचितरूपाणि रिक्त स्थाने लिखतु --- ===
गीता – ह्यः भवती किमर्थं ____________ (विद्यालयः) न आगतवती ?</big>
माता - पुत्र ! (श्लोकः) ----- वदतु।


<big>माला – ह्यः अहं ___________ (ग्रामः) गतवती आसम् |</big>
पुत्रः -  अहं (श्लोकः) -----  वक्तुं न शक्‍नोमि।


<big>गीता – _________ (ग्रामः) किमर्थं गतवती भवती ?</big>
माता – किमर्थम् ?


<big>माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |  </big>
पुत्रः – अहम् (शाला) ----- न गतवान् ।


<big>गीता – ग्रामे भवती किं किं करोति ?</big>
माता – अहं (भवान्)---- पाठयामि।


<big>माला – अहं ग्रामे _________ (लीला) ___________ (लता) चा दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणम्) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?</big>
पुत्रः – सत्यं, भवती (अहं) ----- पाठयामि।


<big>गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु  _________ (श्लोकाः) पठितवान् |</big>
माता – आम्, पाठयामि।


<big>माला –  तृतीयपाठस्य विषये सः ___________ (प्रश्नाः) पृष्टवान् वा ?</big>
पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।


<big>गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम्  _________ (उत्तराणि) उक्तवन्तः |</big>
माता – अस्तु, (भवती) ----- अपि पाठयामि।


<big>माला – ह्यः गायत्री किं ___________ (कक्ष्या) आगतवती ?</big>
पुत्रः – कदा पाठयति?


<big>गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  </big>
माता – इदानीं (भवान्) ----- पाठायामि ।


पुत्रः – (अनुजा) ----- कदां पाठयति।



माता – (सा) ----- श्वः पाठयामि ।
=== <big>योगाभ्यासे द्वितीयाविभक्तीनाम् उदाहरणानि –</big> ===
# <big>युवकः प्राणायामं करोति |</big>
# <big>योगी इन्द्रियं निगृह्नाति |</big>
# <big>साधकः सत्यं वदति |</big>
# <big>भक्तः मोक्षम् इच्छति |</big>
# <big>शिष्यः योगम् अभ्यस्यति |</big>
# <big>शवासनं श्रान्तिं हरति |</big>
# <big>योगः रोगं नाशयति |</big>
# <big>सः वायुं पूरयति |  </big>


==== <big>अभ्यासः - एकवचने बहुवचने च द्वितीया विभक्तिप्रयोगः</big> ====
<big>एतानि वाक्यानि पठन्तु –</big>
{| class="wikitable"
|+
!<big>वाक्यम्  </big>
!<big>प्रश्नः</big>
|-
|<big><nowiki>भक्तः ध्यानं करोति |</nowiki></big>
|<big>भक्तः किं करोति ?</big>
|-
|<big>आचार्यः योगाभ्यासम् अवलोकयति।</big>
|<big>आचार्यः कम् अवलोकयति ?</big>
|-
|<big>छात्रः प्राणान् पूरयति।</big>
|<big>छात्रः कान् पूरयति ?</big>
|-
|<big>योगशिक्षकः मुद्रां कारोति।</big>
|<big>योगशिक्षकः काम् करोति ?</big>
|-
|<big>योगः अस्मान् रक्षत।</big>
|<big>योगः कान् रक्षति ?</big>
|-
|<big>त्वं बालिकाभ्यः योगासनं दर्शयति।</big>
|<big>त्वं बालिकाभ्यः किं दर्शयति ?</big>
|-
|<big>सः आसनानि प्रदर्शयति।</big>
|<big>सः कानि प्रदर्शयति ?</big>
|-
|<big>बालकः नेतिसूत्रे नासिकायां स्थापयति।</big>
|<big>बालकः के नासिकायां स्थापयति ?</big>
|-
|<big>तौ भानुं नमस्कुरुतः।</big>
|<big>तौ कं नमस्कुरुतः ?</big>
|-
|<big>एषा महिला प्राणायामं पाठयति।</big>
|<big>एषा के प्राणायामं पाठयति ?</big>
|}

Revision as of 18:17, 6 June 2023

Home

द्वितीया विभक्तिः - प्रथमभागः

एतानि चित्राणि दृष्ट्वा वाक्यानि पठत –

बालकः विद्यालयः बालकः विद्यालयमं गच्छति |
बालिका पाठः बालिका पाठं पठति।
बालिका क्रीडालयः बालिका क्रीडालयं गच्छति ।


अधोलिखितानां शब्दानाम् उचित् विभक्तिरूपेण रिक्तस्थानानि उरयन्तु ---

१. आपणः २. ग्रन्थालयः   ३. वित्तकोषः   ४. प्रकोष्ठः  
५. मठः   ६. बौध्दविहारः ७. आश्रमः ८. चन्द्रलोकः  
९. विदेशः   १०. हिमालयः   ११. देवालयः १२. भूलोकः
  1. ग्राहकः आपणं गच्छति।
  2. प्राध्यापकः ----- गच्छति।
  3. धनिकः ----- गच्छति।
  4. माता ----- गच्छति।
  5. भक्तः ----- गच्छति।
  6. भिक्षुकः ----- गच्छति।
  7. आचार्यः ----- गच्छति।
  8. अन्तरिक्षयात्रीकः ----- गच्छति।
  9. भ्राता ----- गच्छति।
  10. साधकः ----- गच्छति।
  11. पिता ----- गच्छति।
  12. नारदः ----- गच्छति।


एतत् सम्भाषणं उच्चैः पठत अवगच्छत च –        

माता – गोविन्द ! भवान् किम् करोति ?

गोविन्दः – पाठं पठामि अम्ब !

माता – वत्स ! आपणं गत्वा आगच्छति वा ?

गोविन्दः – अम्ब ! शीघ्रं लिखित्वा गच्छामि | किम् आनयामि ततः ?

माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |  

गोविन्दः – भगिनीं वदतु अम्ब ! सा किम् करोति ?

माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्य बहूनि कार्याणि सन्ति भोः |

गोविन्दः – ममापि पठनं बहु अस्ति |

माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |

गोविन्दः – तर्हि शीघ्रं धनं स्यूतम् चा ददातु अम्ब !  

माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, संमार्जन्यौ च आनय |  

गोविन्दः – द्वौ स्युतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?

माता – अतः एव भवान् शीघ्रम् गन्तुम् उद्युक्तः | स्वीकुरु ....|

=== अजन्तशब्दानाम् द्वितीया विभक्तिप्रयोगः ===
प्रथमाविभक्तिः अकारान्तः पुंलिङ्गः मयूरः मयूराः
द्वितीयाविभक्तिः मयूरम् मयूरान्
प्रथमाविभक्तिः अकारान्तः स्त्रीलिङ्गः बालिका बालिकाः
द्वितीयाविभक्तिः बालिकाम् बालिकाः
प्रथमाविभक्तिः ईकारान्तः स्त्रीलिङ्गः नदी नद्यः
द्वितीयाविभक्तिः नदीम् नदीः
प्रथमाविभक्तिः अकारान्तः नपुंसकलिङ्गः पुस्तकम् पुस्तकानि
द्वितीयाविभक्तिः पुस्तकम् पुस्तकानि
=== सर्वनामशब्दानाम् द्वितीया विभक्तिप्रयोगः ===
प्रथमाविभक्तिः सः ते
द्वितीयाविभक्तिः तम् तान्
प्रथमाविभक्तिः सा ताः
द्वितीयाविभक्तिः ताम् ताः
प्रथमाविभक्तिः एषः एते
द्वितीयाविभक्तिः एतम् एतान्
प्रथमाविभक्तिः एषा एताः
द्वितीयाविभक्तिः एताम् एताः
प्रथमाविभक्तिः अहम् वयम्
द्वितीयाविभक्तिः माम् अस्मान्
प्रथमाविभक्तिः भवान् भवन्तः
द्वितीयाविभक्तिः भवन्तम् भवतः
प्रथमाविभक्तिः भवती भवत्यः
द्वितीयाविभक्तिः भवतीम् भवतीः
प्रथमाविभक्तिः तत् तानि
द्वितीयाविभक्तिः तत् तानि
द्वितीयाविभक्तिः एतत् एतानि
प्रथमाविभक्तिः कः के
द्वितीयाविभक्तिः कम् कान्
प्रथमाविभक्तिः का काः
द्वितीयाविभक्तिः काम् काः
प्रथमाविभक्तिः किम् कानि
द्वितीयाविभक्तिः किम् कानि
प्रथमाविभक्तिः सर्वः सर्वे
द्वितीयाविभक्तिः सर्वम् सर्वान्
प्रथमाविभक्तिः सर्वा सर्वाः
द्वितीयाविभक्तिः सर्वाम् सर्वाः
प्रथमाविभक्तिः सर्वम् सर्वाणि
द्वितीयाविभक्तिः सर्वम् सर्वाणि


आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु ---

  1. सः (अहम् ) ----- आह्वयति।
  2. सा (भवती) ----- पश्यति ।
  3. जनानी (सा) ----- पृच्छति ।
  4. त्वं (ते [पुं]) ----- वदसि ।
  5. सैनिकाः (देशः) ----- रक्षन्ति ।
  6. सा (भवत्यः ) ----- स्मरति ।
  7. सर्वे (अहम्) ----- पृच्छन्ति ।
  8. भवान् (एषा) ----- जानाति किम् ?
  9. सः ( भवान्) ----- न जानाति।


उदाहरणानुसारं प्रश्न-निर्माणम् कुर्वन्तु |

वाक्यम्   प्रश्नः
सः सत्यं वदति। कः सत्यं वदति?
एषः संयमं करोत। ------?
योगी विभूतिं प्राप्नोति। ------?
अहिंसकः वैरं त्यजति। ------?
साधकः इन्द्रियाणि निगृह्णाति। ------?
छात्रः पादान् प्रसारयति। ------?
सा हठयोगप्रदीपिकां पठति। ------?
वैद्यः नाडीः परिशीलयति। ------?
वैद्यः नाडीः परिशीलयति। ------?
सः नियमान् पालयति। ------?
अहं षट्कर्माणि करोमि। ------?


अधोलिखित सम्भाषणम् पठतु। आवरणे विद्यामानां शब्दानाम् उचितरूपाणि रिक्त स्थाने लिखतु ---

माता - पुत्र ! (श्लोकः) ----- वदतु।

पुत्रः -  अहं (श्लोकः) -----  वक्तुं न शक्‍नोमि।

माता – किमर्थम् ?

पुत्रः – अहम् (शाला) ----- न गतवान् ।

माता – अहं (भवान्)---- पाठयामि।

पुत्रः – सत्यं, भवती (अहं) ----- पाठयामि।

माता – आम्, पाठयामि।

पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।

माता – अस्तु, (भवती) ----- अपि पाठयामि।

पुत्रः – कदा पाठयति?

माता – इदानीं (भवान्) ----- पाठायामि ।

पुत्रः – (अनुजा) ----- कदां पाठयति।

माता – (सा) ----- श्वः पाठयामि ।


अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत ।


गीता – ह्यः भवती किमर्थं ____________ (विद्यालयः) न आगतवती ?

माला – ह्यः अहं ___________ (ग्रामः) गतवती आसम् |

गीता – _________ (ग्रामः) किमर्थं गतवती भवती ?

माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |  

गीता – ग्रामे भवती किं किं करोति ?

माला – अहं ग्रामे _________ (लीला) ___________ (लता) चा दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणम्) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?

गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु  _________ (श्लोकाः) पठितवान् |

माला –  तृतीयपाठस्य विषये सः ___________ (प्रश्नाः) पृष्टवान् वा ?

गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम्  _________ (उत्तराणि) उक्तवन्तः |

माला – ह्यः गायत्री किं ___________ (कक्ष्या) आगतवती ?

गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम्  _________________ (अभिनन्दनवचनानि) उक्तवन्तः |  


योगाभ्यासे द्वितीयाविभक्तीनाम् उदाहरणानि –

  1. युवकः प्राणायामं करोति |
  2. योगी इन्द्रियं निगृह्नाति |
  3. साधकः सत्यं वदति |
  4. भक्तः मोक्षम् इच्छति |
  5. शिष्यः योगम् अभ्यस्यति |
  6. शवासनं श्रान्तिं हरति |
  7. योगः रोगं नाशयति |
  8. सः वायुं पूरयति |  


अभ्यासः - एकवचने बहुवचने च द्वितीया विभक्तिप्रयोगः

एतानि वाक्यानि पठन्तु –

वाक्यम्   प्रश्नः
भक्तः ध्यानं करोति | भक्तः किं करोति ?
आचार्यः योगाभ्यासम् अवलोकयति। आचार्यः कम् अवलोकयति ?
छात्रः प्राणान् पूरयति। छात्रः कान् पूरयति ?
योगशिक्षकः मुद्रां कारोति। योगशिक्षकः काम् करोति ?
योगः अस्मान् रक्षत। योगः कान् रक्षति ?
त्वं बालिकाभ्यः योगासनं दर्शयति। त्वं बालिकाभ्यः किं दर्शयति ?
सः आसनानि प्रदर्शयति। सः कानि प्रदर्शयति ?
बालकः नेतिसूत्रे नासिकायां स्थापयति। बालकः के नासिकायां स्थापयति ?
तौ भानुं नमस्कुरुतः। तौ कं नमस्कुरुतः ?
एषा महिला प्राणायामं पाठयति। एषा के प्राणायामं पाठयति ?