13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
(13 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:कदा ?; कुत्र ?; किम् ?}}
{{DISPLAYTITLE:१९. कदा ?; कुत्र ?; किम् ?}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

कदा ?; कुत्र ?; किम् ?
== कदा ? कुत्र ? किम् ? ==


=== <big>'''कदा ?'''</big> ===
'''<big>पठतु –</big>'''

<big>भवान् कदा उत्तिष्ठति ?</big>

<big>अहं पञ्चवादने उत्तिष्ठामि ।</big>

<big>भवान् कदा विद्यालयं गच्छति ?</big>

<big>अहं सप्तवादने विद्यालयं गच्छामि ।</big>

<big>सूर्योदयः कदा भवति ?</big>

<big>सूर्योदयः षड्वादने भवति।</big>

<big>भवती कदा क्रीडति ?</big>

<big>अहं सायं चतुर्वादने क्रीडामि ।</big>

<big>दीपावली कदा भवति ?</big>

<big>दीपावली प्रायः नवम्बरमासे भवति ।</big>


<big>वर्ष-ऋतुः कदा आगच्छति ?</big>

<big>वर्ष-ऋतुः जूनमासे आगच्छति ।</big>

<big><br /></big>
=== <big>'''कुत्र ?'''</big> ===
'''<big>पठतु –</big>'''

<big>भवान् कुत्र वसति ?</big>

<big>अहं देहलीनगरे वसामि ।</big>

<big>भवती कुत्र कार्यं करोति ?</big>

<big>अहं वित्तकोषे कार्यं करोमि ।</big>

<big>रमेशः प्रतिदिनं कुत्र गच्छति ?</big>

<big>रमेशः प्रतिदिनं क्रीडाङ्गनं  गच्छति ।</big>

<big>महोदयस्य कारयानं कुत्र अस्ति ?</big>

<big>महोदयस्य कारयानं गृहे अस्ति ।</big>

<big>भवान् श्वः कुत्र गमिष्यति ?</big>

<big>अहं श्वः मुम्बईनगरं गमिष्यामि।</big>


<big>बिहार-राज्यस्य राजधानी कुत्र अस्ति ?</big>

<big>बिहार-राज्यस्य राजधानी पटना नगरे अस्ति ।</big>


<big>महाकालमन्दिरं कुत्र अस्ति ?</big>

<big>महाकालमन्दिरम् उज्जैननगरे अस्ति ।</big>

<big><br /></big>
=== <big>'''किम् ?'''</big> ===
'''<big>पठतु –</big>'''

<big>भवान् किं पठति ?</big>

<big>अहं रामायणं पठामि ।</big>

<big>सुनीलः किं करोति ?</big>

<big>सुनीलः अभ्यासं करोति ।</big>

<big>भवती किं पाठयति ?</big>

<big>अहं संस्कृतं पाठयामि ।</big>

<big>गृहस्य पुरतः किम् अस्ति ?</big>

<big>गृहस्य पुरतः वाटिका अस्ति ।</big>

<big>विद्यालयस्य पृष्ठतः किम् अस्ति ।</big>

<big>विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।</big>

<big>शिशुः किं खादति ?</big>

<big>शिशुः रोटिकां खादति ।</big>

<big><br /></big>
=== <big>'''अभ्यासः'''</big> ===
<big>'''एतेषां प्रश्नानाम् उत्तरं लिखतु –'''</big>

<big>भवती कदा कार्यालयं गच्छति ?</big>

<big>------------------------------------</big>

<big>भवान् कदा मैसूरुनगरं गमिष्यति ?</big>

<big>------------------------------------</big>

<big>विशालस्य गृहं कुत्र अस्ति ?</big>

<big>------------------------------------</big>

<big>भारतदेशस्य संसदभवनं कुत्र अस्ति ?</big>

<big>-------------------------------------</big>

<big>बालकः प्रभाते किं खादति ?</big>

<big>------------------------------------</big>

<big>माता आपणतः किम् आनयति ?</big>

<big>------------------------------------</big>



<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/70/PAGE_19_PDF.pdf कदा ? कुत्र ? किम् ? PDF]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/019%20-%20Kada%20Kutra%20Kim.ppsx कदा ? कुत्र ? किम् ? PPTX with audio]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/019%20-%20Kada%20Kutra%20Kim%20%20NA.ppsx कदा ? कुत्र ? किम् ? PPTX without audio]'''</big>



'''PAGE 19'''

Revision as of 02:29, 18 April 2024

Home

कदा ? कुत्र ? किम् ?

कदा ?

पठतु –

भवान् कदा उत्तिष्ठति ?

अहं पञ्चवादने उत्तिष्ठामि ।

भवान् कदा विद्यालयं गच्छति ?

अहं सप्तवादने विद्यालयं गच्छामि ।

सूर्योदयः कदा भवति ?

सूर्योदयः षड्वादने भवति।

भवती कदा क्रीडति ?

अहं सायं चतुर्वादने क्रीडामि ।

दीपावली कदा भवति ?

दीपावली प्रायः नवम्बरमासे भवति ।


वर्ष-ऋतुः कदा आगच्छति ?

वर्ष-ऋतुः जूनमासे आगच्छति ।


कुत्र ?

पठतु –

भवान् कुत्र वसति ?

अहं देहलीनगरे वसामि ।

भवती कुत्र कार्यं करोति ?

अहं वित्तकोषे कार्यं करोमि ।

रमेशः प्रतिदिनं कुत्र गच्छति ?

रमेशः प्रतिदिनं क्रीडाङ्गनं  गच्छति ।

महोदयस्य कारयानं कुत्र अस्ति ?

महोदयस्य कारयानं गृहे अस्ति ।

भवान् श्वः कुत्र गमिष्यति ?

अहं श्वः मुम्बईनगरं गमिष्यामि।


बिहार-राज्यस्य राजधानी कुत्र अस्ति ?

बिहार-राज्यस्य राजधानी पटना नगरे अस्ति ।


महाकालमन्दिरं कुत्र अस्ति ?

महाकालमन्दिरम् उज्जैननगरे अस्ति ।


किम् ?

पठतु –

भवान् किं पठति ?

अहं रामायणं पठामि ।

सुनीलः किं करोति ?

सुनीलः अभ्यासं करोति ।

भवती किं पाठयति ?

अहं संस्कृतं पाठयामि ।

गृहस्य पुरतः किम् अस्ति ?

गृहस्य पुरतः वाटिका अस्ति ।

विद्यालयस्य पृष्ठतः किम् अस्ति ।

विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।

शिशुः किं खादति ?

शिशुः रोटिकां खादति ।


अभ्यासः

एतेषां प्रश्नानाम् उत्तरं लिखतु –

भवती कदा कार्यालयं गच्छति ?

------------------------------------

भवान् कदा मैसूरुनगरं गमिष्यति ?

------------------------------------

विशालस्य गृहं कुत्र अस्ति ?

------------------------------------

भारतदेशस्य संसदभवनं कुत्र अस्ति ?

-------------------------------------

बालकः प्रभाते किं खादति ?

------------------------------------

माता आपणतः किम् आनयति ?

------------------------------------


कदा ? कुत्र ? किम् ? PDF

कदा ? कुत्र ? किम् ? PPTX with audio

कदा ? कुत्र ? किम् ? PPTX without audio


PAGE 19