13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 5:
 
 
=== <big>कदा ?</big> ===
'''<big>एतेषां प्रश्नानाम् उत्तरम् लिखतु –</big>'''
 
<big>भवान् कदा उत्तिष्ठति ?</big>
 
<big>अहं पञ्चवादने उत्तिष्ठामि ।</big>
 
<big>भवान् कदा विद्यालयं गच्छति ?</big>
 
<big>अहं सप्तवादने विद्यालयं गच्छामि ।</big>
 
<big>सूर्योदयः कदा भवति ?</big>
 
<big>सूर्योदयः षड्वादने भवति।</big>
 
<big>भवती कदा क्रीडति ?</big>
 
<big>अहं सायं चतुर्वादने क्रीडामि।</big>
 
<big>दीपावली कदा भवति ?</big>
 
<big>दीपावली प्रायः नवम्बर मासे भवति।</big>
 
<big>वर्षा ऋतुः कदा आगच्छति ?</big>
 
<big>वर्षा ऋतुः जून मासे आगच्छति।</big>
 
<big><br /></big>
=== <big>कुत्र ?</big> ===
'''<big>एतेषां प्रश्नानाम् उत्तरम् लिखतु –</big>'''
 
===<big>यथा - भवान् कुत्र वसति ?</big> ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
 
<big>अहं देहली नगरे वसामि ।</big>
यथा - भवान् कुत्र वसति ?
 
<big>भवती कुत्र कार्यं करोति ?</big>
अहं देहली नगरे वसामि ।
 
भवती<big>अहं कुत्रवित्तकोषे कार्यं करोतिकरोमि ?।</big>
 
<big>रमेशः प्रतिदिनं क्रीडाँगनं कुत्र गच्छति।गच्छति ?</big>
अहं वित्तकोषे कार्यं करोमि ।
 
<big>रमेशः प्रतिदिनं कुत्रक्रीडाँगनं  गच्छति ?गच्छति।</big>
 
<big>महोदयस्य कारयानं गृहेकुत्र अस्ति ?</big>
रमेशः प्रतिदिनं क्रीडाँगनं  गच्छति।
 
<big>महोदयस्य कारयानं कुत्रगृहे अस्ति ?।</big>
 
<big>भवान् श्वः कुत्र गमिष्यति ?</big>
महोदयस्य कारयानं गृहे अस्ति ।
 
<big>अहं श्वः मुम्बई नगरं गमिष्यामि।</big>
भवान् श्वः कुत्र गमिष्यति ?
 
<big>बिहार राज्यस्य राजधानी पटनाकुत्र नगरेअस्ति अस्ति।?</big>
अहं श्वः मुम्बई नगरं गमिष्यामि।
 
<big>बिहार राज्यस्य राजधानी कुत्रपटना अस्तिनगरे ?अस्ति।</big>
 
<big>महाकाल मन्दिरं उज्जैन नगरेकुत्र अस्ति ?</big>
बिहार राज्यस्य राजधानी पटना नगरे अस्ति।
 
<big>महाकाल मन्दिरं कुत्रउज्जैन नगरे अस्ति ?।</big>
 
<big><br /></big>
महाकाल मन्दिरं उज्जैन नगरे अस्ति ।
=== <big>किम् ?</big> ===
'''<big>एतेषां प्रश्नानाम् उत्तरम् लिखतु –</big>'''
 
<big>भवान् किम् पठति ?</big>
 
<big>अहं रामायणं पठामि ।</big>
=== किम् ? ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
 
भवान्<big>सुनील किम् पठतिक्रीडति ?</big>
 
<big>सुनील पादकन्दुकं क्रीडति ।</big>
अहं रामायणं पठामि ।
 
सुनील<big>भवती किम् क्रीडतिपाठयति ?</big>
 
<big>अहं संस्कृतं पाठयामि ।</big>
सुनील पादकन्दुकं क्रीडति ।
 
भवती<big>गृहस्य पुरतः किम् पाठयतिअस्ति ?</big>
 
<big>गृहस्य पुरतः वाटिका अस्ति ।</big>
अहं संस्कृतं पाठयामि ।
 
गृहस्य<big>विद्यालयस्य पुरतःपृष्ठतः किम् अस्ति ?।</big>
 
<big>विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।</big>
गृहस्य पुरतः वाटिका अस्ति ।
 
<big>शिशुः किम् खादति ?</big>
विद्यालयस्य पृष्ठतः किम् अस्ति ।
 
<big>शिशुः रोटिकां खादति ।</big>
विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।
 
<big><br /></big>
शिशुः किम् खादति ?
=== <big>अभ्यासः</big> ===
'''<big>एतेषां प्रश्नानाम् उत्तरम् लिखतु –</big>'''
 
<big>भवती कदा कार्यालयं गच्छति ?</big>
शिशुः रोटिकां खादति ।
 
<nowikibig>------------------------------------</nowikibig>
 
<big>भवान् कदा मैसूरु नगरे गमिष्यति ?</big>
=== अभ्यासः ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
 
<nowikibig>------------------------------------</nowikibig>
भवती कदा कार्यालयं गच्छति ?
 
<big>विशालस्य गृहं कुत्र अस्ति ?</big>
<nowiki>------------------------------------</nowiki>
 
<nowikibig>------------------------------------</nowikibig>
भवान् कदा मैसूरु नगरे गमिष्यति ?
 
<big>भारत देशस्य संसद भवन कुत्र अस्ति ?</big>
<nowiki>------------------------------------</nowiki>
 
<nowikibig>-------------------------------------</nowikibig>
विशालस्य गृहं कुत्र अस्ति ?
 
<big>बालकः प्रभाते किम् खादति ?</big>
<nowiki>------------------------------------</nowiki>
 
<nowikibig>------------------------------------</nowikibig>
भारत देशस्य संसद भवन कुत्र अस्ति ?
 
<big>माता आपणतः किम् आनयति ?</big>
<nowiki>-------------------------------------</nowiki>
 
<nowikibig>------------------------------------</nowikibig>
बालकः प्रभाते किम् खादति ?
 
<nowiki>------------------------------------</nowiki>
 
माता आपणतः किम् आनयति ?
 
<nowiki>------------------------------------</nowiki>