13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 28:
<big>दीपावली प्रायः नवम्बरमासे भवति ।</big>
 
 
<big>वर्ष-ऋतुः कदा आगच्छति ?</big>
Line 57 ⟶ 58:
<big>अहं श्वः मुम्बईनगरं गमिष्यामि।</big>
 
 
<big>बिहार-राज्यस्य राजधानी कुत्र अस्ति ?</big>
Line 62 ⟶ 64:
<big>बिहार-राज्यस्य राजधानी पटना नगरे अस्ति ।</big>
 
 
<big>महाकालमन्दिरं कुत्र अस्ति ?</big>
Line 89 ⟶ 92:
<big>विद्यालयस्य पृष्ठतः किम् अस्ति ।</big>
 
<big>विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।</big>
<big>शिशुः किम् खादति ?</big>
 
<big>शिशुः किं खादति ?</big>

Revision as of 16:17, 16 April 2024

Home

कदा ? कुत्र ? किम् ?

कदा ?

पठतु –

भवान् कदा उत्तिष्ठति ?

अहं पञ्चवादने उत्तिष्ठामि ।

भवान् कदा विद्यालयं गच्छति ?

अहं सप्तवादने विद्यालयं गच्छामि ।

सूर्योदयः कदा भवति ?

सूर्योदयः षड्वादने भवति।

भवती कदा क्रीडति ?

अहं सायं चतुर्वादने क्रीडामि ।

दीपावली कदा भवति ?

दीपावली प्रायः नवम्बरमासे भवति ।


वर्ष-ऋतुः कदा आगच्छति ?

वर्ष-ऋतुः जूनमासे आगच्छति ।


कुत्र ?

पठतु –

भवान् कुत्र वसति ?

अहं देहलीनगरे वसामि ।

भवती कुत्र कार्यं करोति ?

अहं वित्तकोषे कार्यं करोमि ।

रमेशः प्रतिदिनं कुत्र गच्छति ?

रमेशः प्रतिदिनं क्रीडाङ्गनं  गच्छति ।

महोदयस्य कारयानं कुत्र अस्ति ?

महोदयस्य कारयानं गृहे अस्ति ।

भवान् श्वः कुत्र गमिष्यति ?

अहं श्वः मुम्बईनगरं गमिष्यामि।


बिहार-राज्यस्य राजधानी कुत्र अस्ति ?

बिहार-राज्यस्य राजधानी पटना नगरे अस्ति ।


महाकालमन्दिरं कुत्र अस्ति ?

महाकालमन्दिरम् उज्जैननगरे अस्ति ।


किम् ?

पठतु –

भवान् किं पठति ?

अहं रामायणं पठामि ।

सुनीलः किं करोति ?

सुनीलः अभ्यासं करोति ।

भवती किं पाठयति ?

अहं संस्कृतं पाठयामि ।

गृहस्य पुरतः किम् अस्ति ?

गृहस्य पुरतः वाटिका अस्ति ।

विद्यालयस्य पृष्ठतः किम् अस्ति ।

विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।

शिशुः किं खादति ?

शिशुः रोटिकां खादति ।


अभ्यासः

एतेषां प्रश्नानाम् उत्तरं लिखतु –

भवती कदा कार्यालयं गच्छति ?

------------------------------------

भवान् कदा मैसूरुनगरं गमिष्यति ?

------------------------------------

विशालस्य गृहं कुत्र अस्ति ?

------------------------------------

भारतदेशस्य संसदभवनं कुत्र अस्ति ?

-------------------------------------

बालकः प्रभाते किं खादति ?

------------------------------------

माता आपणतः किम् आनयति ?

------------------------------------


कदा ? कुत्र ? किम् ? pdf


PAGE 19