13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 5: Line 5:




=== कदा ? ===
=== <big>कदा ?</big> ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''
'''<big>एतेषां प्रश्नानाम् उत्तरम् लिखतु –</big>'''


भवान् कदा उत्तिष्ठति ?
<big>भवान् कदा उत्तिष्ठति ?</big>


अहं पञ्चवादने उत्तिष्ठामि ।
<big>अहं पञ्चवादने उत्तिष्ठामि ।</big>


भवान् कदा विद्यालयं गच्छति ?
<big>भवान् कदा विद्यालयं गच्छति ?</big>


अहं सप्तवादने विद्यालयं गच्छामि ।
<big>अहं सप्तवादने विद्यालयं गच्छामि ।</big>


सूर्योदयः कदा भवति ?
<big>सूर्योदयः कदा भवति ?</big>


सूर्योदयः षड्वादने भवति।
<big>सूर्योदयः षड्वादने भवति।</big>


भवती कदा क्रीडति ?
<big>भवती कदा क्रीडति ?</big>


अहं सायं चतुर्वादने क्रीडामि।
<big>अहं सायं चतुर्वादने क्रीडामि।</big>


दीपावली कदा भवति ?
<big>दीपावली कदा भवति ?</big>


दीपावली प्रायः नवम्बर मासे भवति।
<big>दीपावली प्रायः नवम्बर मासे भवति।</big>


वर्षा ऋतुः कदा आगच्छति ?
<big>वर्षा ऋतुः कदा आगच्छति ?</big>


वर्षा ऋतुः जून मासे आगच्छति।
<big>वर्षा ऋतुः जून मासे आगच्छति।</big>


<big><br /></big>
=== <big>कुत्र ?</big> ===
'''<big>एतेषां प्रश्नानाम् उत्तरम् लिखतु –</big>'''


=== कुत्र ? ===
<big>यथा - भवान् कुत्र वसति ?</big>
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''


<big>अहं देहली नगरे वसामि ।</big>
यथा - भवान् कुत्र वसति ?


<big>भवती कुत्र कार्यं करोति ?</big>
अहं देहली नगरे वसामि ।


भवती कुत्र कार्यं करोति ?
<big>अहं वित्तकोषे कार्यं करोमि ।</big>


<big>रमेशः प्रतिदिनं कुत्र गच्छति ?</big>
अहं वित्तकोषे कार्यं करोमि ।


रमेशः प्रतिदिनं कुत्र गच्छति ?
<big>रमेशः प्रतिदिनं क्रीडाँगनं  गच्छति।</big>


<big>महोदयस्य कारयानं कुत्र अस्ति ?</big>
रमेशः प्रतिदिनं क्रीडाँगनं  गच्छति।


महोदयस्य कारयानं कुत्र अस्ति ?
<big>महोदयस्य कारयानं गृहे अस्ति ।</big>


<big>भवान् श्वः कुत्र गमिष्यति ?</big>
महोदयस्य कारयानं गृहे अस्ति


<big>अहं श्वः मुम्बई नगरं गमिष्यामि।</big>
भवान् श्वः कुत्र गमिष्यति ?


<big>बिहार राज्यस्य राजधानी कुत्र अस्ति ?</big>
अहं श्वः मुम्बई नगरं गमिष्यामि।


बिहार राज्यस्य राजधानी कुत्र अस्ति ?
<big>बिहार राज्यस्य राजधानी पटना नगरे अस्ति।</big>


<big>महाकाल मन्दिरं कुत्र अस्ति ?</big>
बिहार राज्यस्य राजधानी पटना नगरे अस्ति।


महाकाल मन्दिरं कुत्र अस्ति ?
<big>महाकाल मन्दिरं उज्जैन नगरे अस्ति ।</big>


<big><br /></big>
महाकाल मन्दिरं उज्जैन नगरे अस्ति
=== <big>किम् ?</big> ===
'''<big>एतेषां प्रश्नानाम् उत्तरम् लिखतु –</big>'''


<big>भवान् किम् पठति ?</big>


<big>अहं रामायणं पठामि ।</big>
=== किम् ? ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''


भवान् किम् पठति ?
<big>सुनील किम् क्रीडति ?</big>


<big>सुनील पादकन्दुकं क्रीडति ।</big>
अहं रामायणं पठामि ।


सुनील किम् क्रीडति ?
<big>भवती किम् पाठयति ?</big>


<big>अहं संस्कृतं पाठयामि ।</big>
सुनील पादकन्दुकं क्रीडति ।


भवती किम् पाठयति ?
<big>गृहस्य पुरतः किम् अस्ति ?</big>


<big>गृहस्य पुरतः वाटिका अस्ति ।</big>
अहं संस्कृतं पाठयामि ।


गृहस्य पुरतः किम् अस्ति ?
<big>विद्यालयस्य पृष्ठतः किम् अस्ति ।</big>


<big>विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।</big>
गृहस्य पुरतः वाटिका अस्ति ।


<big>शिशुः किम् खादति ?</big>
विद्यालयस्य पृष्ठतः किम् अस्ति ।


<big>शिशुः रोटिकां खादति ।</big>
विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।


<big><br /></big>
शिशुः किम् खादति ?
=== <big>अभ्यासः</big> ===
'''<big>एतेषां प्रश्नानाम् उत्तरम् लिखतु –</big>'''


<big>भवती कदा कार्यालयं गच्छति ?</big>
शिशुः रोटिकां खादति ।


<big>------------------------------------</big>


<big>भवान् कदा मैसूरु नगरे गमिष्यति ?</big>
=== अभ्यासः ===
'''एतेषां प्रश्नानाम् उत्तरम् लिखतु –'''


<big>------------------------------------</big>
भवती कदा कार्यालयं गच्छति ?


<big>विशालस्य गृहं कुत्र अस्ति ?</big>
<nowiki>------------------------------------</nowiki>


<big>------------------------------------</big>
भवान् कदा मैसूरु नगरे गमिष्यति ?


<big>भारत देशस्य संसद भवन कुत्र अस्ति ?</big>
<nowiki>------------------------------------</nowiki>


<big>-------------------------------------</big>
विशालस्य गृहं कुत्र अस्ति ?


<big>बालकः प्रभाते किम् खादति ?</big>
<nowiki>------------------------------------</nowiki>


<big>------------------------------------</big>
भारत देशस्य संसद भवन कुत्र अस्ति ?


<big>माता आपणतः किम् आनयति ?</big>
<nowiki>-------------------------------------</nowiki>


<big>------------------------------------</big>
बालकः प्रभाते किम् खादति ?

<nowiki>------------------------------------</nowiki>

माता आपणतः किम् आनयति ?

<nowiki>------------------------------------</nowiki>

Revision as of 03:40, 15 June 2023

Home

कदा ? कुत्र ? किम् ?

कदा ?

एतेषां प्रश्नानाम् उत्तरम् लिखतु –

भवान् कदा उत्तिष्ठति ?

अहं पञ्चवादने उत्तिष्ठामि ।

भवान् कदा विद्यालयं गच्छति ?

अहं सप्तवादने विद्यालयं गच्छामि ।

सूर्योदयः कदा भवति ?

सूर्योदयः षड्वादने भवति।

भवती कदा क्रीडति ?

अहं सायं चतुर्वादने क्रीडामि।

दीपावली कदा भवति ?

दीपावली प्रायः नवम्बर मासे भवति।

वर्षा ऋतुः कदा आगच्छति ?

वर्षा ऋतुः जून मासे आगच्छति।


कुत्र ?

एतेषां प्रश्नानाम् उत्तरम् लिखतु –

यथा - भवान् कुत्र वसति ?

अहं देहली नगरे वसामि ।

भवती कुत्र कार्यं करोति ?

अहं वित्तकोषे कार्यं करोमि ।

रमेशः प्रतिदिनं कुत्र गच्छति ?

रमेशः प्रतिदिनं क्रीडाँगनं  गच्छति।

महोदयस्य कारयानं कुत्र अस्ति ?

महोदयस्य कारयानं गृहे अस्ति ।

भवान् श्वः कुत्र गमिष्यति ?

अहं श्वः मुम्बई नगरं गमिष्यामि।

बिहार राज्यस्य राजधानी कुत्र अस्ति ?

बिहार राज्यस्य राजधानी पटना नगरे अस्ति।

महाकाल मन्दिरं कुत्र अस्ति ?

महाकाल मन्दिरं उज्जैन नगरे अस्ति ।


किम् ?

एतेषां प्रश्नानाम् उत्तरम् लिखतु –

भवान् किम् पठति ?

अहं रामायणं पठामि ।

सुनील किम् क्रीडति ?

सुनील पादकन्दुकं क्रीडति ।

भवती किम् पाठयति ?

अहं संस्कृतं पाठयामि ।

गृहस्य पुरतः किम् अस्ति ?

गृहस्य पुरतः वाटिका अस्ति ।

विद्यालयस्य पृष्ठतः किम् अस्ति ।

विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।

शिशुः किम् खादति ?

शिशुः रोटिकां खादति ।


अभ्यासः

एतेषां प्रश्नानाम् उत्तरम् लिखतु –

भवती कदा कार्यालयं गच्छति ?

------------------------------------

भवान् कदा मैसूरु नगरे गमिष्यति ?

------------------------------------

विशालस्य गृहं कुत्र अस्ति ?

------------------------------------

भारत देशस्य संसद भवन कुत्र अस्ति ?

-------------------------------------

बालकः प्रभाते किम् खादति ?

------------------------------------

माता आपणतः किम् आनयति ?

------------------------------------