13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kuTumba-sambandAni-zabdAH
Jump to navigation Jump to search
Content deleted Content added
Anjali2023 (talk | contribs)
No edit summary
Anjali2023 (talk | contribs)
No edit summary
Line 4: Line 4:
= कुटुम्ब सम्बन्धानि शब्दाः =
= कुटुम्ब सम्बन्धानि शब्दाः =
[[File:Family Tree1.png|frameless|537x537px]]
[[File:Family Tree1.png|frameless|537x537px]]


<big>अहं रोहनः । माधवः मम पिता। मालती मम माता। अहं माधवस्य मालत्याः च पुत्रः।</big>

<big>अहं मालिन्याः राजेसस्य च अग्रजः । मालिनी मम अनुजा। राजेशः मम अनुजः।</big>

<big>अहं गीतायाः मोहनस्यः अनुजः । मोहनः मम अग्रजः । गीता मम अग्रजाः ।</big>

<big>महादेवः मम पितामहः । पार्वती मम पितामही। अहं महादेवस्य पार्वत्याः च पौत्रः ।</big>

<big>रामदेवः मम मातामहः । जानकी मम मातामही। अहं रामदेवस्य जानक्याः च दोहित्रः ।</big>

<big>माधवः रामदेवस्य पार्वत्याः च जामाता। मालती महादेवस्य पार्वत्याः च स्‍नुषा।</big>



=== <big>'''सम्बन्धवाचक शब्दाः पठतु ---'''</big> ===
=== <big>'''सम्बन्धवाचक शब्दाः पठतु ---'''</big> ===

Revision as of 11:39, 23 June 2023

Home

कुटुम्ब सम्बन्धानि शब्दाः


अहं रोहनः । माधवः मम पिता। मालती मम माता। अहं माधवस्य मालत्याः च पुत्रः।

अहं मालिन्याः राजेसस्य च अग्रजः । मालिनी मम अनुजा। राजेशः मम अनुजः।

अहं गीतायाः मोहनस्यः अनुजः । मोहनः मम अग्रजः । गीता मम अग्रजाः ।

महादेवः मम पितामहः । पार्वती मम पितामही। अहं महादेवस्य पार्वत्याः च पौत्रः ।

रामदेवः मम मातामहः । जानकी मम मातामही। अहं रामदेवस्य जानक्याः च दोहित्रः ।

माधवः रामदेवस्य पार्वत्याः च जामाता। मालती महादेवस्य पार्वत्याः च स्‍नुषा।


सम्बन्धवाचक शब्दाः पठतु ---

शब्दः अर्थः [Relationship explained in English]
१. पितामहः Father’s father
२. पितामही Father’s mother
३. मातामहः Mother’s father
४. मातामही Mother’s mother
५. जनकः / पिता Father
६. जनजी / माता Mother
७. पुत्रः Son
८. पुत्री Daughter
९. सहोदरः Brother
१०. सहोदरी Sister
११. अग्रजः Elder brother
१२. अग्रजा Elder sister
१३. अनुजः Youner brother
१४. अनुजा Younger sister
१५. जामाता Son-in -law
१६. स्‍नुषा Daughter-in-law
१७. पौत्रः Grandson [Son’s son]
१८. पौत्री Granddaughter [Son’s daughter]
१९. दौहित्रः Grandson [Daughter’s son]
२०. दौहित्री Granddaughter [Dauhgter’s daugher]
२१. पतिः Husband
२२. पत्नी /भार्या Wife
२३. श्वशुरः Father-in -law
२४. श्वश्रू Mother-in-law
२५. मातुलः / मातुः भ्राता Maternal Uncle [Mother’s brother]
२६. मातुलानी Wife of Maternal uncle
२७. भागिनेयः Sister’s son
२८. भागिनेयी Sister’s daughter
२९. भ्रातृजः Brother’s son / Nephew
३०. भ्रातृजा Brother’s daughter / Niece
३१. भ्रातृजाया Sister-in -law[Brother’s wife]
३२. देवरः Husband’s younger brother
३३. देवरपत्‍नी Husband’s younger brother’s wife
३४. ननान्दा Sister-in-law [Husband’s sister]
३५. पितृव्यः / पितुः भ्राता Father’s brother
३६. पितृव्या Father’s brother’s wife
३७. पितृभगिनी / पितुः भगिनी Father’s sister / Paternal Aunt
३८. पितृष्वसृ Father’s sister
३९. ष्वसा / भगिनी Sister
४०. आवुत्तः Sister’s husband

Brother-in -law

४१. श्यालः Brother-in-laws [Wie’s brother]
४१. भ्रातृजाया Brother’s wife
४२. मित्रम् / स्‍नेही Friend
४३. सखी Friend [Female]
४४. प्रपितामहः Paternal grandfather
४५. प्रपितामही Paternal grandmother
४६. प्रमातामहः Maternal grandfather
४७. प्रमातामही Maternal grandmother.


कुटुम्बसम्बन्धशब्दाः / बन्धुवाचकशब्दाः अभ्यासः

1. अधोलिखित शब्दानां अन्वेषणं करोतु –

मातामही, अनुजा, भ्राता, पितामहः, जनकः जननी, अग्रजः, मातुलानी, पत्‍नी, श्वशुरः, पौत्रः, दौहित्री, पतिः, सहोदरः, सहोदरी, जामाता, ननान्दा, भातृजाया, मित्रम्, प्रमातामहः, प्रपितामही, अग्रजा, अनुजः, मातुलः, पुत्रः , दौहित्र, पुत्री, श्वश्रू, भागिनेय, आवुत्तः, श्यालः, सखी, देवरः, ष्वसा, पितृष्वसु,
तिः मि त्र म् ण् नी
त्‍नी प्र मा ता हः वि लः चे ला
मा भा पी कु तु तु ही तृ
दा ति ता षु गि सु ता रि ते जा मा ता त्र खि
प्र का ने पि नै ता सी पौ ते
मा ता ही पा न्दा टु पु त्रः
का मु रो ना क्ष ष्ण कृ त्री न्वे हि यः
त्रा हि रः कः थः वि न्द स्व दौ
व् च् पु वॄ ला टा फु नु ग्र ष्ट रा हि
क् हो ती भ्रा मा तो नी श्व ञ् दो जा दे हो त्री
तृ चु ता ता की श्रू शु धि ध्द हा जा का
जा ली टु कः पि खु ज्ञा भा रः नो हो री
या ळि कि श्या लः खी डी नु जः
वु सा ङ् शो स्कृ दे ठा बे घो ग्र
त् त्तः सु ष्व तृ पि धा रि ने ड्य पी वु


2. उच्चैः पठतु --

जनकः |

जनकः जननी |

जनकः जननी पुत्रः |  

जनकः जननी पुत्रः पुत्री |

जनकः जननी पुत्रः पुत्री सहोदरः |

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी |

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येषष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा। 

जनकःजननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः।

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्जा पौत्रः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा  अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः।  

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही मातामहः। 

जनकः जननी पुत्रः पुत्री सहोदरः सहोदरी ज्येष्ठः ज्येष्ठा कनिष्ठः कनिष्ठा अनुजः अनुजा अग्रजः अग्रजा पौत्रः पौत्री दौहित्रः दौहित्री पितामहः पितामही मातामहः मातामही।