13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
(16 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:पञ्चम्यर्थे तः}}
{{DISPLAYTITLE:२३. पञ्चम्यर्थे तः}}
== <big>पञ्चम्यर्थे  तः</big> ==


=== <big>पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।</big> ===
=== <big>'''पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।'''</big> ===


==== '''<big>एतयोः अर्थभेदः नास्ति।</big>''' ====
{| class="wikitable"
{| class="wikitable"
|<big>'''पञ्चमीविभक्तिः'''</big>
|<big>विद्यलयात्</big>
|
|<big>'''तः'''</big>
|-
|<big>विद्यालयात्</big>
|=
|=
|<big>'''विध्यालयतः '''</big>
|<big>'''विद्यालयतः '''</big>
|-
|-
|<big>नद्याः</big>
|<big>नद्याः</big>
Line 18: Line 20:
|<big>'''ग्रन्थतः '''</big>
|<big>'''ग्रन्थतः '''</big>
|-
|-
|<big>ग्रुहात्</big>
|<big>गृहात्</big>
|=
|=
|<big>'''ग्रुहतः'''</big>
|<big>'''गृहतः'''</big>
|-
|-
|<big>शालायाः</big>
|<big>शालायाः</big>
|=
|=
|<big>'''शालातः'''</big>
|<big>'''शालातः'''</big>
|-
|<big>नद्याः</big>
|=
|<big>'''नदीतः  '''</big>
|-
|-
|<big>बालकस्य</big>
|<big>बालकस्य</big>
Line 34: Line 32:
|<big>'''बालकतः'''</big>
|<big>'''बालकतः'''</big>
|}
|}
=== <big>अवधेयम्</big> ===
<big>'''अशुद्धम्                   शुद्धम्'''      </big>


'''<big>पञ्चमीविभक्तेः तः इत्यनयोः अर्थभेदः नास्ति।</big>'''
<big>अत्रतः                      अतः</big>
{| class="wikitable"
! colspan="2" |
=== <big>'''अवधेयम्'''</big> ===
|-
!<big>'''अशुद्धम्'''</big>
!<big>'''शुद्धम्'''</big>
|-
|<big>अत्रतः</big>
|<big>अतः</big>
|-
|<big>तत्रतः                      </big>
|<big>ततः</big>
|-
|<big>कुत्रतः                     </big>
|<big>कुतः</big>
|-
|<big>उपरितः                 </big>
|<big>उपरिष्टात्</big>
|}


<big>तत्रतः                       ततः</big>


<big>कुत्रतः                      कुतः</big>


<big>उपरितः                  उपरिष्टात्<br /></big>




<big>'''कोष्ठके दत्तानि बाक्यानि पठतु अवगच्छतु च ।'''</big>
=== <big>'''कोष्ठके दत्तानि वाक्यानि पठतु अवगच्छतु च ।'''</big> ===
{| class="wikitable"
{| class="wikitable"
|+
|+
|-
|-
|<big>गङ्गा हिमालयतः प्रवहति।</big>
|<big>गङ्गा हिमालयतः प्रवहति।</big>
|
|<big>पत्राणि वृक्षतः पतन्ति।</big>
|<big>पत्राणि वृक्षतः पतन्ति।</big>
|-
|-
|<big>फलं  वृक्षतः पतति।</big>
|<big>फलं  वृक्षतः पतति।</big>
|
|<big>माता साडिका वस्त्रालयतः क्रीतवति।  </big>
|<big>माता शाटिकां वस्त्रालयतः क्रीतवती।  </big>
|-
|-
|<big>मोहनः विद्यालयतः आगच्छति।</big>
|<big>मोहनः विद्यालयतः आगच्छति।</big>
|
|<big>औषथयः   पृथिवीतः उत्भवन्ति।</big>
|<big>औषधयः  पृथिवीतः उद्भवन्ति।</big>
|-
|-
|<big>शब्दः दूरवाणितः भवति।</big>
|<big>शब्दः दूरवाणीतः भवति।</big>
|
| <big>युवकाः क्रीडाङ्गणतः आगच्छन्ति।</big>
| <big>युवकाः क्रीडाङ्गनतः आगच्छन्ति।</big>
|-
|-
|<big>लोकयानम् चेन्नैनगरतः गच्छति।</big>
|<big>लोकयानं चेन्नैनगरतः गच्छति।</big>
|
|<big>कपयः वृक्षतः अवरोहन्ति ।</big>
|<big>कपयः वृक्षतः अवरोहन्ति ।</big>
|-
|-
|<big>श्वासः नासिकातः आगच्छति।</big>
|<big>श्वासः नासिकातः आगच्छति।</big>
|
|<big>वयम् आचार्यतः ज्ञानम् सम्पादयामः।</big>
|<big>वयम् आचार्यतः ज्ञानं सम्पादयामः।</big>
|-
|-
| <big>कमलम् सरोवरतः जायते।</big>
| <big>कमलं सरोवरतः जायते।</big>
|
|<big>कृषकाः नगरतः ग्रामं गच्छन्ति।</big>
|<big>कृषकाः नगरतः ग्रामं गच्छन्ति।</big>
|-
|-
|<big>हस्ततः कङ्गणम् पतति।</big>
|<big>हस्ततः कङ्कणं पतति।</big>
|
|<big>नार्याः नदीतः  जलम् आनयन्ति।</big>
|<big>नार्याः नदीतः जलम् आनयन्ति।</big>
|-
|-
| <big>शीतलता कौमुदीतः प्रवहति।</big>
| <big>शीतलता कौमुदीतः प्रवहति।</big>
|
|<big>मधुरम् पिपिलिकातः रक्षतु।</big>
|<big>मधुरं पिपीलिकातः रक्षतु।</big>
|-
|-
|<big>पुरुषः कार्यालयतः गृहम् आगच्छति।</big>
|<big>पुरुषः कार्यालयतः गृहम् आगच्छति।</big>
|
|<big>सः वित्तकोशतः धनम् आनयति।</big>
|<big>सः वित्तकोशतः धनम् आनयति।</big>
|}
|}




=== <big> अभ्यासः - उचितपदानि चित्वा कस्मात् किम् आगतः इति लिखतु</big> ===
=== <big>'''अभ्यासः - उचितपदानि चित्वा कस्मात् किम् आगतः इति लिखतु'''</big> ===
{| class="wikitable"
{| class="wikitable"
|<big>ग्रन्थालयतः</big>
|<big>ग्रन्थालयतः</big>
Line 119: Line 143:
|<big>धनम्</big>
|<big>धनम्</big>
|}
|}
<big>               </big>


==== <big>अभ्यासः</big> ====
# <big>---- ---- ----</big>
# <big>---- ---- ----</big>
==== <big> कस्मात् किम् आगतम् इति लिखतु</big> ====
# <big>---- ---- ----</big>
[[File:Butterfly Life Cycle1.0.png|frameless|300x300px]]
# <big>---- ---- ----</big>
# <big>---- ---- ----</big>
# <big>---- ---- ----</big>
# <big>---- ---- ----</big>
# <big>---- ---- ----</big>
# <big>---- ---- ----</big>
# <big>---- ---- ----</big>
# <big>---- ---- ----</big>


<big>           </big>


=== '''<big>अभ्यासः -</big> <big>कस्मात् किम् आगतम् इति लिखतु</big>''' ===
=== <big>पञ्चम्यर्थे तः इत्यस्य  प्रयोगः</big> ===
[[File:चित्रपतङ्ग_chart-2.png|alt=butterfly chart|frameless|500x500px]]
<big>1.क्षीरकेन्द्रम्, हिमालयम्, वाराणासि, क्रीडाङ्गणम्, नदी, नगरम्,  छुरिका,  आपणम्,  पाकशाला, कार्यालयम्    ग्रामः,   गोशाला,  मुखं,  यानम्,  पाञ्चालिका, वृक्षः,  ग्रन्थालयः, शाखा, बाष्पस्थाली।</big>



# <big>---- ---- ----</big>
# <big>---- ---- ----</big>
# <big>---- ---- ----</big>
# <big>---- ---- ----</big>



=== <big>'''पञ्चम्यर्थे तः इत्यस्य  प्रयोगः'''</big> ===
{| class="wikitable"
|+
!<big>क्षीरकेन्द्रम्, हिमालयः, वाराणासी, क्रीडाङ्गणम्, नदी, नगरम्,  छुरिका,  आपणम्,  पाकशाला,</big> <big>कार्यालयम्    ग्रामः,  गोशाला,  मुखं,  यानम्,  पाञ्चालिका, वृक्षः,  ग्रन्थालयः, शाखा, बाष्पस्थाली।</big>
|}
<big><br />
<big><br />
परिष्टात् कोष्टकात् उचितम् पदम् चित्वा रिक्तस्थानम् |                </big>
'''उपरिष्टात् कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानं पूरयतु |'''                </big>
{| class="wikitable"
{| class="wikitable"
|<big>  १</big>
|<big>  १</big>
|<big>कुतः धूमः आगच्छति</big>
|<big>'''कुतः धूमः आगच्छति'''</big>
|<big>पाकशालातः धूमः आगच्छति।</big>
|<big>'''पाकशालातः धूमः आगच्छति।'''</big>
|-
|-
|<big>  २</big>
|<big>  २</big>
|<big>भवती  कुतः  क्षीरम्  क्रीणाति?        </big>
|<big>भवती  कुतः क्षीरं क्रीणाति?        </big>
|
|
|-
|-
|<big>  ३</big>
|<big>  ३</big>
|<big>बाष्पम्  कुतः  आगच्छति?</big>
|<big>बाष्पः कुतः आगच्छति?</big>
|
|
|-
|-
|<big>४</big>
|<big>४</big>
|<big>यात्रिका  कुतः  पतति?</big>
|<big>यात्रिका कुतः पतति?</big>
|
|
|-
|-
|<big>५</big>
|<big>५</big>
|<big>भवान्  कुतः  पुस्तकानि   स्वीकरोति?</big>
|<big>भवान्  कुतः पुस्तकानि स्वीकरोति?</big>
|
|
|-
|-
|<big>६</big>
|<big>६</big>
|<big>गोपालकः  कुतः  गाम्  नयति?</big>
|<big>गोपालकः कुतः गां  नयति?</big>
|
|
|-
|-
|<big>७</big>
|<big>७</big>
|<big>फलरसः  कुतः  श्रवति?</big>
|<big>फलरसः कुतः श्रवति?</big>
|
|
|-
|-
|<big>८</big>
|<big>८</big>
|<big>खजूरः  कुतः  क्रीणाति?</big>
|<big>खर्जूरं कुतः क्रीणाति?</big>
|
|
|-
|-
|<big>९</big>
|<big>९</big>
|<big>कृषकः  कुतः  आगच्छति?</big>
|<big>कृषकः कुतः आगच्छति?</big>
|
|
|-
|-
|<big>१०</big>
|<big>१०</big>
|<big>कुतः  फलानि  पतति?</big>
|<big>कुतः फलानि पतति?</big>
|
|
|-
|-
|<big>११</big>
|<big>११</big>
|<big>बालकः  कुतः  आगच्छति?</big>
|<big>बालकः कुतः आगच्छति?</big>
|
|
|-
|-
|<big>१२</big>
|<big>१२</big>
|<big>ग्रामीणः  कुतः  जलम्  आनयति?</big>
|<big>ग्रामीणः कुतः जलम् आनयति?</big>
|
|
|-
|-
|<big>१३</big>
|<big>१३</big>
|<big>पुष्पम्  कुतः  पतितम्?</big>
|<big>पुष्पं कुतः पतितम्?</big>
|
|
|-
|-
|<big>१४</big>
|<big>१४</big>
|<big>शब्दः  कुतः  आगच्छति?</big>
|<big>शब्दः कुतः आगच्छति?</big>
|
|
|-
|-
|<big>१५</big>
|<big>१५</big>
|<big>रेल्यानम्   कुतः  आगच्छति?</big>
|<big>रेल्यानं  कुतः आगच्छति?</big>
|
|
|-
|-
Line 197: Line 242:
<big><br /></big>
<big><br /></big>


==== <big>आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।</big> ====
==== <big>'''आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।'''</big> ====
<big>उदाहरणम्</big>
<big>उदाहरणम्</big>


<big>'''१.  जलम् <u>द्रोणीतः</u> (द्रोणी) उद्गच्चति।'''</big>
<big>'''१.  जलं <u>द्रोणीतः</u> (द्रोणी) उद्गच्छति।'''</big>


<big>२. तैलं---------(कूपी)  स्रवति।</big>
<big>२. तैलं---------(कूपी)  स्रवति।</big>
Line 210: Line 255:
<big>५.  दध्यन्नं ----- (मार्जारः) रक्षतु।</big>
<big>५.  दध्यन्नं ----- (मार्जारः) रक्षतु।</big>


<big>६.  नवनीतं -----(दधिः)  प्राप्नोति।</big>
<big>६.  नवनीतं -----(दधि)  प्राप्नोति।</big>


<big>७.  वयं -----(समुद्रतीरम्) शङ्खम् आनयामः ।</big>
<big>७.  वयं -----(समुद्रतीरम्) शङ्खम् आनयामः ।</big>
Line 222: Line 267:
<big>११. गायकः -----(सभा) बहिरागच्छति ।</big>
<big>११. गायकः -----(सभा) बहिरागच्छति ।</big>


<big>१२. सा ---------(विदशराज्यम्) अत्र आगता ।</big>
<big>१२. सा ---------(विदेशराज्यम्) अत्र आगता ।</big>


<big>१३. अन्नं-------- (स्थालिका) पतति ।</big>
<big>१३. अन्नं-------- (स्थालिका) पतति ।</big>
Line 240: Line 285:
<big>२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।</big>
<big>२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।</big>


<big>२१.ध्वनिः ------(आकाशवाणी)  भवति।</big>
<big>२१.ध्वनिः ------(आकाशवाणी) भवति।</big>


<big>२२.बालकः ---- (वर्गः) बहिः तिष्ठति।</big>
<big>२२.बालकः ---- (वर्गः) बहिः तिष्ठति।</big>
Line 252: Line 297:
<big>२६. अम्बा---(गृहम्) भोजनम् आनयति।</big>
<big>२६. अम्बा---(गृहम्) भोजनम् आनयति।</big>


<big>२७.  माला-----(नीलगिरी) प्रयाणम् करोति।</big>
<big>२७.  माला-----(नीलगिरी) प्रयाणं करोति।</big>


<big>२८. मोनिषा पुस्तकानि ----(विदेशः) आनयति।</big>
<big>२८. मोनिषा पुस्तकानि ----(विदेशः) आनयति।</big>
Line 260: Line 305:
<big>३०. निर्झरः -----(पर्वतः) प्रवहति।</big>
<big>३०. निर्झरः -----(पर्वतः) प्रवहति।</big>


<big><br /><nowiki>*</nowiki>'''उत्तराणि'''- १. पाकशालातः, २. क्षीरकेन्द्रतः, ३. बाष्पस्थालीतः, ४. यानतः, ५. ग्रन्धालयतः, ६. गोशालातः,  </big>
<big><br />

<nowiki>*</nowiki>'''उत्तराणि'''- १. पाकशालातः, २. क्षीरकेन्द्रतः, ३. बाष्पस्थालीतः, ४. यानतः, ५. ग्रन्धालयतः, ६. गोशालातः,  </big>
<big>        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२. नदीतः, १३. शाखातः,</big>

<big>        १४. मुखतः, १५. वाराणसीतः।</big>  



<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/4/4b/23-paNYchamyarthe_taH.pdf पञ्चम्यर्थे तः PDF]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/023%20-%20Panchamyarthe%20Taha.ppsx पञ्चम्यर्थे तः PPTX with audio]'''</big>


<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/023%20-%20Panchamyarthe%20Taha%20NA.ppsx पञ्चम्यर्थे तः PPTX without audio]'''</big>
<big>        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२. नदीतः, १३.शाखातः,</big>


<big>        १४. मुखतः, १५. वाराणसितः।</big>                    
'''PAGE 23'''                  

Revision as of 02:58, 18 April 2024


पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।

पञ्चमीविभक्तिः तः
विद्यालयात् = विद्यालयतः 
नद्याः = नदीतः  
ग्रन्थात् = ग्रन्थतः 
गृहात् = गृहतः
शालायाः = शालातः
बालकस्य = बालकतः

पञ्चमीविभक्तेः तः इत्यनयोः अर्थभेदः नास्ति।

अवधेयम्

अशुद्धम् शुद्धम्
अत्रतः अतः
तत्रतः                       ततः
कुत्रतः                      कुतः
उपरितः                  उपरिष्टात्



कोष्ठके दत्तानि वाक्यानि पठतु अवगच्छतु च ।

गङ्गा हिमालयतः प्रवहति। पत्राणि वृक्षतः पतन्ति।
फलं  वृक्षतः पतति। माता शाटिकां वस्त्रालयतः क्रीतवती।  
मोहनः विद्यालयतः आगच्छति। औषधयः  पृथिवीतः उद्भवन्ति।
शब्दः दूरवाणीतः भवति। युवकाः क्रीडाङ्गनतः आगच्छन्ति।
लोकयानं चेन्नैनगरतः गच्छति। कपयः वृक्षतः अवरोहन्ति ।
श्वासः नासिकातः आगच्छति। वयम् आचार्यतः ज्ञानं सम्पादयामः।
कमलं सरोवरतः जायते। कृषकाः नगरतः ग्रामं गच्छन्ति।
हस्ततः कङ्कणं पतति। नार्याः नदीतः जलम् आनयन्ति।
शीतलता कौमुदीतः प्रवहति। मधुरं पिपीलिकातः रक्षतु।
पुरुषः कार्यालयतः गृहम् आगच्छति। सः वित्तकोशतः धनम् आनयति।


अभ्यासः - उचितपदानि चित्वा कस्मात् किम् आगतः इति लिखतु

ग्रन्थालयतः औष्ण्यम्
दूरवाणीतः गन्धः
शीतपेटिकातः वृष्टिः
आतपतः पुस्तकम्
बीजतः चूर्णम्
तण्डुलतः     जलम्
रुग्णालयतः         क्षीरम्
गन्धवर्तिकातः शब्दः
क्षीरकेन्द्रतः औषधम्
सरोवरतः शैत्यम्
वित्तकोशतः अङ्कुरः
मेघतः धनम्
  1. ---- ---- ----
  2. ---- ---- ----
  3. ---- ---- ----
  4. ---- ---- ----
  5. ---- ---- ----
  6. ---- ---- ----
  7. ---- ---- ----
  8. ---- ---- ----
  9. ---- ---- ----
  10. ---- ---- ----
  11. ---- ---- ----

           

अभ्यासः - कस्मात् किम् आगतम् इति लिखतु

butterfly chart


  1. ---- ---- ----
  2. ---- ---- ----
  3. ---- ---- ----
  4. ---- ---- ----


पञ्चम्यर्थे तः इत्यस्य  प्रयोगः

क्षीरकेन्द्रम्, हिमालयः, वाराणासी, क्रीडाङ्गणम्, नदी, नगरम्,  छुरिका,  आपणम्,  पाकशाला, कार्यालयम्    ग्रामः,  गोशाला,  मुखं,  यानम्,  पाञ्चालिका, वृक्षः,  ग्रन्थालयः, शाखा, बाष्पस्थाली।


उपरिष्टात् कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानं पूरयतु |                

  १ कुतः धूमः आगच्छति पाकशालातः धूमः आगच्छति।
  २ भवती  कुतः क्षीरं क्रीणाति?        
  ३ बाष्पः कुतः आगच्छति?
यात्रिका कुतः पतति?
भवान्  कुतः पुस्तकानि स्वीकरोति?
गोपालकः कुतः गां  नयति?
फलरसः कुतः श्रवति?
खर्जूरं कुतः क्रीणाति?
कृषकः कुतः आगच्छति?
१० कुतः फलानि पतति?
११ बालकः कुतः आगच्छति?
१२ ग्रामीणः कुतः जलम् आनयति?
१३ पुष्पं कुतः पतितम्?
१४ शब्दः कुतः आगच्छति?
१५ रेल्यानं  कुतः आगच्छति?
*उत्तराणि अधोभागे दत्तानि।


आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।

उदाहरणम्

१.  जलं द्रोणीतः (द्रोणी) उद्गच्छति।

२. तैलं---------(कूपी)  स्रवति।

३. युवकाः----- (यानम्) कूर्दन्ति।

४. नदी ------   (गिरिः) प्रवहति।

५.  दध्यन्नं ----- (मार्जारः) रक्षतु।

६.  नवनीतं -----(दधि)  प्राप्नोति।

७.  वयं -----(समुद्रतीरम्) शङ्खम् आनयामः ।

८. सर्वकार:-----(भूकम्पः) जनान् रक्षति ।

९. मणिः --------(माला) पतति ।

१०. बालः -------(शाला) आगच्छति।

११. गायकः -----(सभा) बहिरागच्छति ।

१२. सा ---------(विदेशराज्यम्) अत्र आगता ।

१३. अन्नं-------- (स्थालिका) पतति ।

१४. शब्दः ------(घण्टा) भवति ।

१५. नूपुरं -------(पादः) पतति।  

१६. धूमः ------(यानम्) आगच्छति।

१७. कृषकः -----(अजाः) कृषिभूमिं रक्षति ।

१८.वृष्टिः ------(मेघः) पतति।

१९.दन्तः -------(मुखं) पतति

२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।

२१.ध्वनिः ------(आकाशवाणी) भवति।

२२.बालकः ---- (वर्गः) बहिः तिष्ठति।

२३.शिशुः -----(शय्या) न उत्तिष्ठति।

२४.----- (वातनियन्त्रकः)  शैत्यम् आगच्छति।

२५.स:  ---- (विदेशः) आगन्तुम् इच्छति।

२६. अम्बा---(गृहम्) भोजनम् आनयति।

२७.  माला-----(नीलगिरी) प्रयाणं करोति।

२८. मोनिषा पुस्तकानि ----(विदेशः) आनयति।

२९. मातुलः वस्त्राणि ----(आपणः) क्रीतवान्।

३०. निर्झरः -----(पर्वतः) प्रवहति।


*उत्तराणि- १. पाकशालातः, २. क्षीरकेन्द्रतः, ३. बाष्पस्थालीतः, ४. यानतः, ५. ग्रन्धालयतः, ६. गोशालातः,  

        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२. नदीतः, १३. शाखातः,

        १४. मुखतः, १५. वाराणसीतः।  


पञ्चम्यर्थे तः PDF

पञ्चम्यर्थे तः PPTX with audio

पञ्चम्यर्थे तः PPTX without audio

PAGE 23