13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paJcamyarthe-taH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:पञ्चम्यर्थे तः}}
{{DISPLAYTITLE:पञ्चम्यर्थे तः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

== <big>पञ्चम्यर्थे  तः</big> ==
== <big>पञ्चम्यर्थे  तः</big> ==


=== <big>पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।</big> ===
=== <big>पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।</big> ===
<big>विद्यलयात् = विध्यालयतः </big>


==== '''<big>एतयोः अर्थभेदः नास्ति।</big>''' ====
<big>नद्याः  =नदीतः  </big>
{| class="wikitable"
|<big>विद्यलयात्</big>
|=
|<big>'''विध्यालयतः '''</big>
|-
|<big>नद्याः</big>
|=
|<big>'''नदीतः  '''</big>
|-
|<big>ग्रन्थात्</big>
|=
|<big>'''ग्रन्थतः '''</big>
|-
|<big>ग्रुहात्</big>
|=
|<big>'''ग्रुहतः'''</big>
|-
|<big>शालायाः</big>
|=
|<big>'''शालातः'''</big>
|-
|<big>नद्याः</big>
|=
|<big>'''नदीतः  '''</big>
|-
|<big>बालकस्य</big>
|=
|<big>'''बालकतः'''</big>
|}
=== <big>अवधेयम्</big> ===
<big>'''अशुद्धम्                   शुद्धम्'''      </big>

<big>अत्रतः                      अतः</big>

<big>तत्रतः                       ततः</big>

<big>कुत्रतः                      कुतः</big>

<big>उपरितः                  उपरिष्टात्<br /></big>


<big>ग्रन्थात्  = ग्रन्थतः </big>


<big>'''कोष्ठके दत्तानि बाक्यानि पठतु अवगच्छतु च ।'''</big>
<big>एतयोः  अर्थभेदः  नास्ति। अस्य  अवगमनार्थम् एतत् पठत   अवगच्छत च।</big>
{| class="wikitable"
{| class="wikitable"
|+
|+
! <big>   </big>
!
|-
|-
|<big>गङ्गा हिमालयतः प्रवहति।</big>
|<big>गङ्गा हिमालयतः प्रवहति।</big>
Line 48: Line 81:
|}
|}


==== <big> कस्मात् किम् आगतम् इति लिखतु</big> ====
=== <big> अभ्यासः - उचितपदानि चित्वा कस्मात् किम् आगतः इति लिखतु</big> ===
[[File:Butterfly Life Cycle1.0.png|frameless|300x300px]]


<big>  उत्तरम् चित्वा कस्मात् किम्  इति लिखतु</big>
{| class="wikitable"
{| class="wikitable"
|<big>ग्रन्धालयतः</big>
|<big>ग्रन्थालयतः</big>
|<big>औष्ण्यम्</big>
|<big>औष्ण्यम्</big>
|-
|-
|<big>दूरवाणितः</big>
|<big>दूरवाणीतः</big>
|<big>गन्धः</big>
|<big>गन्धः</big>
|-
|-
Line 79: Line 108:
|-
|-
|<big>क्षीरकेन्द्रतः</big>
|<big>क्षीरकेन्द्रतः</big>
|<big>औषथम्</big>
|<big>औषधम्</big>
|-
|-
|<big>सरोवरतः</big>
|<big>सरोवरतः</big>
|<big>शैत्ययम्</big>
|<big>शैत्यम्</big>
|-
|-
|<big>वित्तकोषतः</big>
|<big>वित्तकोशतः</big>
|<big>अङ्गुरः</big>
|<big>अङ्कुरः</big>
|-
|-
|<big>मेघतः</big>
|<big>मेघतः</big>
|<big>धनम्</big>
|<big>धनम्</big>
|}
|}
<big>               </big>
<big>               </big>


=== <big>अवधेयम्</big> ===
==== <big>अभ्यासः</big> ====
==== <big> कस्मात् किम् आगतम् इति लिखतु</big> ====
<big>अशुद्धम्                   शुद्धम्      </big>
[[File:Butterfly Life Cycle1.0.png|frameless|300x300px]]


<big>अत्रतः                      अतः</big>

<big>तत्रतः                       ततः</big>

<big>कुत्रतः                      कुतः</big>

<big>उपरितः                  उपरिष्टात्<br /></big>

==== <big>अभ्यासः</big> ====
<big>   </big>
{| class="wikitable"
|<big>ग्रुहम</big>
|<big>ग्रुहतः</big>
|-
|<big>शाला  </big>
|<big>शालतः</big>
|-
|<big>नदी</big>
|<big>नदीतः  </big>
|-
|<big>बाल</big>
|<big>बालकतः</big>
|}
<big>24 B.पञ्चम्यर्थे तः इति  प्रयोगः पाठस्य अभासः  </big>


=== <big>पञ्चम्यर्थे तः इत्यस्य  प्रयोगः</big> ===
<big>1.क्षीरकेन्द्रम्, हिमालयम्, वाराणासि, , क्रीडाङ्गणम् , नदी, नगरम्ं,  छुरिका,  आपणं,  पाकशाला, कार्यालयम्    ग्रामं,   गोशाला,  मुखं,  यानं,  पाञ्चालिका, वृक्षः,  ग्रन्धालयः, शाखा, बाष्पस्थाली।</big>
<big>1.क्षीरकेन्द्रम्, हिमालयम्, वाराणासि, क्रीडाङ्गणम्, नदी, नगरम्,  छुरिका,  आपणम्,  पाकशाला, कार्यालयम्    ग्रामः,   गोशाला,  मुखं,  यानम्,  पाञ्चालिका, वृक्षः,  ग्रन्थालयः, शाखा, बाष्पस्थाली।</big>


<big><br />
<big><br />
Line 130: Line 137:
|-
|-
|<big>  २</big>
|<big>  २</big>
|<big>भवति  कुतः  क्षीरम्  क्रीणाति?        </big>
|<big>भवती  कुतः  क्षीरम्  क्रीणाति?        </big>
|
|
|-
|-
Line 184: Line 191:
|<big>रेल्यानम्   कुतः  आगच्छति?</big>
|<big>रेल्यानम्   कुतः  आगच्छति?</big>
|
|
|-
| colspan="3" |<big>'''*उत्तराणि अधोभागे दत्तानि।'''</big>
|}
|}


<big><br />
<big><br /></big>
आ. आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।</big>


==== <big>आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।</big> ====
<big>१.  जलम् ------(द्रोणि) उद्गच्चति।</big>
<big>उदाहरणम्</big>


<big>'''१.  जलम् <u>द्रोणीतः</u> (द्रोणी) उद्गच्चति।'''</big>
<big>२. तैलं---------(कूपि)  स्रवति।</big>

<big>२. तैलं---------(कूपी)  स्रवति।</big>


<big>३. युवकाः----- (यानम्) कूर्दन्ति।</big>
<big>३. युवकाः----- (यानम्) कूर्दन्ति।</big>


<big>४. नदी ------   (गिरि) प्रवहति।</big>
<big>४. नदी ------   (गिरिः) प्रवहति।</big>


<big>५.  दध्यन्नं ----- (मार्जार) रक्षतु।</big>
<big>५.  दध्यन्नं ----- (मार्जारः) रक्षतु।</big>


<big>६.  नवनीतं -----(दधि)  प्राप्नोति।</big>
<big>६.  नवनीतं -----(दधिः)  प्राप्नोति।</big>


<big>७.  वयं -----(समुद्रतीरम्) शङ्गम् आनयामः ।</big>
<big>७.  वयं -----(समुद्रतीरम्) शङ्खम् आनयामः ।</big>


<big>८. सर्वकार:-----(भूक़म्पः) जनान् रक्षति ।</big>
<big>८. सर्वकार:-----(भूकम्पः) जनान् रक्षति ।</big>


<big>९. मणिः --------(माला) पतति ।</big>
<big>९. मणिः --------(माला) पतति ।</big>
Line 211: Line 222:
<big>११. गायकः -----(सभा) बहिरागच्छति ।</big>
<big>११. गायकः -----(सभा) बहिरागच्छति ।</big>


<big>१२. सा ---------(विदशराज्यम्) अत्र् आगता ।</big>
<big>१२. सा ---------(विदशराज्यम्) अत्र आगता ।</big>


<big>१३. अन्नं-------- (स्थालिका) पतति ।</big>
<big>१३. अन्नं-------- (स्थालिका) पतति ।</big>

<big>१४. शब्दः ------(घण्टा) भवति ।</big>


<big>१४. शब्दः ------(घण्टा) भवति ।</big>
<big>१४. शब्दः ------(घण्टा) भवति ।</big>
Line 221: Line 230:
<big>१५. नूपुरं -------(पादः) पतति।  </big>
<big>१५. नूपुरं -------(पादः) पतति।  </big>


<big>१६. धूमः ------(यानम्) भवति।</big>
<big>१६. धूमः ------(यानम्) आगच्छति।</big>


<big>१७. कृषकः -----(अजाः) कृषिभूमिं रक्षति ।</big>
<big>१७. कृषकः -----(अजाः) कृषिभूमिं रक्षति ।</big>
Line 231: Line 240:
<big>२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।</big>
<big>२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।</big>


<big>२१.ध्वनिः ------(आकाशवाणि)  भवति।</big>
<big>२१.ध्वनिः ------(आकाशवाणी)  भवति।</big>


<big>२२.बालकः ---- (वर्गः) बहिः तिष्ठति।</big>
<big>२२.बालकः ---- (वर्गः) बहिः तिष्ठति।</big>
Line 237: Line 246:
<big>२३.शिशुः -----(शय्या) न उत्तिष्ठति।</big>
<big>२३.शिशुः -----(शय्या) न उत्तिष्ठति।</big>


<big>२४.----- (वातनियन्त्रक)  शैत्यम् आगच्छति।</big>
<big>२४.----- (वातनियन्त्रकः)  शैत्यम् आगच्छति।</big>


<big>२५.स:  ---- (विदेश) आगन्तुम् इच्छति।</big>
<big>२५.स:  ---- (विदेशः) आगन्तुम् इच्छति।</big>


<big>२६. अम्बा---(गृह) भोजनम् आनयति।</big>
<big>२६. अम्बा---(गृहम्) भोजनम् आनयति।</big>


<big>२७.  माला-----(नीलगिरि) प्रयाणम् करोति।</big>
<big>२७.  माला-----(नीलगिरी) प्रयाणम् करोति।</big>


<big>२८. मोनिषा पुस्त्कानि ----(विदेश) आनयति।</big>
<big>२८. मोनिषा पुस्तकानि ----(विदेशः) आनयति।</big>


<big>२९. मातुलः वस्त्राणि ----(आपण) क्रीतवान्।</big>
<big>२९. मातुलः वस्त्राणि ----(आपणः) क्रीतवान्।</big>


<big>३०. निझरः -----(पर्वत) प्रवहति।</big>
<big>३०. निर्झरः -----(पर्वतः) प्रवहति।</big>


<big><br />
<big><br />
उत्तराणि- १. पाकशालातः, २.क्षीरकेन्द्रतः, ३. बाष्पस्थालीतः,४. यानतः, ५. ग्रन्धालयतः,६. गोशालातः,  </big>
<nowiki>*</nowiki>'''उत्तराणि'''- १. पाकशालातः, २. क्षीरकेन्द्रतः, ३. बाष्पस्थालीतः, ४. यानतः, ५. ग्रन्धालयतः, ६. गोशालातः,  </big>


<big>        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२.नदीतः, १३.शाखातः,</big>
<big>        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२. नदीतः, १३.शाखातः,</big>


<big>        १४. मुखतः,१५. वाराणसितः।</big>                    
<big>        १४. मुखतः, १५. वाराणसितः।</big>                    

Revision as of 22:58, 12 June 2023

पञ्चम्यर्थे  तः

पञ्चम्यर्थे तः इति प्रयोगः सरलः। तः इति अव्ययपदम्। अतः सर्वेषु लिङ्गेषु तस्य रूपं समानम् ।

एतयोः अर्थभेदः नास्ति।

विद्यलयात् = विध्यालयतः 
नद्याः = नदीतः  
ग्रन्थात् = ग्रन्थतः 
ग्रुहात् = ग्रुहतः
शालायाः = शालातः
नद्याः = नदीतः  
बालकस्य = बालकतः

अवधेयम्

अशुद्धम्                   शुद्धम्      

अत्रतः                      अतः

तत्रतः                       ततः

कुत्रतः                      कुतः

उपरितः                  उपरिष्टात्


कोष्ठके दत्तानि बाक्यानि पठतु अवगच्छतु च ।

गङ्गा हिमालयतः प्रवहति। पत्राणि वृक्षतः पतन्ति।
फलं  वृक्षतः पतति। माता साडिका वस्त्रालयतः क्रीतवति।  
मोहनः विद्यालयतः आगच्छति। औषथयः   पृथिवीतः उत्भवन्ति।
शब्दः दूरवाणितः भवति। युवकाः क्रीडाङ्गणतः आगच्छन्ति।
लोकयानम् चेन्नैनगरतः गच्छति। कपयः वृक्षतः अवरोहन्ति ।
श्वासः नासिकातः आगच्छति। वयम् आचार्यतः ज्ञानम् सम्पादयामः।
कमलम् सरोवरतः जायते। कृषकाः नगरतः ग्रामं गच्छन्ति।
हस्ततः कङ्गणम् पतति। नार्याः नदीतः  जलम् आनयन्ति।
शीतलता कौमुदीतः प्रवहति। मधुरम् पिपिलिकातः रक्षतु।
पुरुषः कार्यालयतः गृहम् आगच्छति। सः वित्तकोशतः धनम् आनयति।

 अभ्यासः - उचितपदानि चित्वा कस्मात् किम् आगतः इति लिखतु

ग्रन्थालयतः औष्ण्यम्
दूरवाणीतः गन्धः
शीतपेटिकातः वृष्टिः
आतपतः पुस्तकम्
बीजतः चूर्णम्
तण्डुलतः     जलम्
रुग्णालयतः         क्षीरम्
गन्धवर्तिकातः शब्दः
क्षीरकेन्द्रतः औषधम्
सरोवरतः शैत्यम्
वित्तकोशतः अङ्कुरः
मेघतः धनम्

               

अभ्यासः

कस्मात् किम् आगतम् इति लिखतु


पञ्चम्यर्थे तः इत्यस्य  प्रयोगः

1.क्षीरकेन्द्रम्, हिमालयम्, वाराणासि, क्रीडाङ्गणम्, नदी, नगरम्,  छुरिका,  आपणम्,  पाकशाला, कार्यालयम्    ग्रामः,   गोशाला,  मुखं,  यानम्,  पाञ्चालिका, वृक्षः,  ग्रन्थालयः, शाखा, बाष्पस्थाली।


परिष्टात् कोष्टकात् उचितम् पदम् चित्वा रिक्तस्थानम् |                

  १ कुतः धूमः आगच्छति पाकशालातः धूमः आगच्छति।
  २ भवती  कुतः  क्षीरम्  क्रीणाति?        
  ३ बाष्पम्  कुतः  आगच्छति?
यात्रिका  कुतः  पतति?
भवान्  कुतः  पुस्तकानि   स्वीकरोति?
गोपालकः  कुतः  गाम्  नयति?
फलरसः  कुतः  श्रवति?
खजूरः  कुतः  क्रीणाति?
कृषकः  कुतः  आगच्छति?
१० कुतः  फलानि  पतति?
११ बालकः  कुतः  आगच्छति?
१२ ग्रामीणः  कुतः  जलम्  आनयति?
१३ पुष्पम्  कुतः  पतितम्?
१४ शब्दः  कुतः  आगच्छति?
१५ रेल्यानम्   कुतः  आगच्छति?
*उत्तराणि अधोभागे दत्तानि।


आवरणान्तर्गतेन शब्देन वाक्यानि पूरयत।

उदाहरणम्

१.  जलम् द्रोणीतः (द्रोणी) उद्गच्चति।

२. तैलं---------(कूपी)  स्रवति।

३. युवकाः----- (यानम्) कूर्दन्ति।

४. नदी ------   (गिरिः) प्रवहति।

५.  दध्यन्नं ----- (मार्जारः) रक्षतु।

६.  नवनीतं -----(दधिः)  प्राप्नोति।

७.  वयं -----(समुद्रतीरम्) शङ्खम् आनयामः ।

८. सर्वकार:-----(भूकम्पः) जनान् रक्षति ।

९. मणिः --------(माला) पतति ।

१०. बालः -------(शाला) आगच्छति।

११. गायकः -----(सभा) बहिरागच्छति ।

१२. सा ---------(विदशराज्यम्) अत्र आगता ।

१३. अन्नं-------- (स्थालिका) पतति ।

१४. शब्दः ------(घण्टा) भवति ।

१५. नूपुरं -------(पादः) पतति।  

१६. धूमः ------(यानम्) आगच्छति।

१७. कृषकः -----(अजाः) कृषिभूमिं रक्षति ।

१८.वृष्टिः ------(मेघः) पतति।

१९.दन्तः -------(मुखं) पतति

२०.सा ---------(कपाटिका) पुस्तकानि स्वीकरोति।

२१.ध्वनिः ------(आकाशवाणी)  भवति।

२२.बालकः ---- (वर्गः) बहिः तिष्ठति।

२३.शिशुः -----(शय्या) न उत्तिष्ठति।

२४.----- (वातनियन्त्रकः)  शैत्यम् आगच्छति।

२५.स:  ---- (विदेशः) आगन्तुम् इच्छति।

२६. अम्बा---(गृहम्) भोजनम् आनयति।

२७.  माला-----(नीलगिरी) प्रयाणम् करोति।

२८. मोनिषा पुस्तकानि ----(विदेशः) आनयति।

२९. मातुलः वस्त्राणि ----(आपणः) क्रीतवान्।

३०. निर्झरः -----(पर्वतः) प्रवहति।


*उत्तराणि- १. पाकशालातः, २. क्षीरकेन्द्रतः, ३. बाष्पस्थालीतः, ४. यानतः, ५. ग्रन्धालयतः, ६. गोशालातः,  

        ७. छुरिकातः ८.आपणतः, ९. नगरतः, १०. वृक्षतः, ११. क्रीडाङ्गणतः, १२. नदीतः, १३.शाखातः,

        १४. मुखतः, १५. वाराणसितः।