13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paricayaH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paricayaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(17 intermediate revisions by 4 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:Introductory-Sanskrit-lessons-2023/परिचयः}}
{{DISPLAYTITLE:३. परिचयः}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


===<big>(1A) परिचयः</big>===
<big>चित्रं पठत अवगच्छत च | ( मम/ भवतः / भवत्याः )</big>
<big>चित्रं पठत अवगच्छत च | ( मम/ भवतः / भवत्याः )</big>
{|
{|
! colspan="3" |'''<big>पुल्लिङ्गः (Masculine)</big>'''
! colspan="3" |<big>'''पुंलिङ्गम् (Masculine)'''</big>
|-
|-
![[File:1A-1.png|left|frameless|422x422px]]
![[File:1A-1.png|left|frameless|422x422px]]
![[File:1A-2.png|left|frameless|425x425px]]
![[File:1A-2.png|left|frameless|425x425px]]
![[File:1A-3.png|left|frameless|421x421px]]
![[File:1 - mama nAma saNYjayaH.png|frameless|420x420px]]
|-
|-
!
!
Line 14: Line 14:
!
!
|-
|-
! colspan="3" |'''<big>स्त्रीलिङ्गः (feminine)</big>'''
! colspan="3" |<big>'''स्त्रीलिङ्गम् (feminine)'''</big>
|-
|-
|[[File:1A-5.png|left|frameless|410x410px]]
|[[File:1A-5.png|left|frameless|410x410px]]
|[[File:1A-6.png|left|frameless|411x411px]]
|[[File:1A-6.png|left|frameless|411x411px]]
|[[File:1A-7.png|left|frameless|407x407px]]
|[[File:1A-7.png|left|frameless|407x407px]]
|}<big>विशेषः –</big>
|}<big>'''विशेषः –'''</big>



<big>* भवतः - पुल्लिङ्गे | भवत्याः – स्त्रीलिङ्गे |</big>
<big>* भवतः - पुंलिङ्गे | भवत्याः – स्त्रीलिङ्गे |</big>


<big>* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |</big>
<big>* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |</big>

===='''<big>एतत् संभाषणम् उच्चैः पठत अवगच्छत च –</big>'''====

====<big>'''एतत् संभाषणम् उच्चैः पठत अवगच्छत च –'''</big>====


<big>आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?</big>
<big>आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?</big>



<big>रमेशः – मम नाम रमेशः |</big>
<big>रमेशः – मम नाम रमेशः |</big>



<big>आचार्यः – भवत्याः नाम किम् ?</big>
<big>आचार्यः – भवत्याः नाम किम् ?</big>



<big>लता – मम नाम लता |</big>
<big>लता – मम नाम लता |</big>



<big>आचार्यः – मम नाम किम् ?</big>
<big>आचार्यः – मम नाम किम् ?</big>



<big>छात्राः – भवतः नाम अरुणः |</big>
<big>छात्राः – भवतः नाम अरुणः |</big>



<big>आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकम् , चित्रम् , मित्रम् , वृक्षः, हस्तः, लेखनी |</big>
<big>आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकं , चित्रं , मित्रं , वृक्षः, हस्तः, लेखनी |</big>



<big>छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |</big>
<big>छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |</big>



<big>आचार्यः – भवतः पुस्तकम् | भवतः चित्रम् | एवं क्रमेण वदन्तु |</big>
<big>आचार्यः – भवतः पुस्तकम् | भवतः चित्रम् | एवं क्रमेण वदन्तु |</big>



<big>छात्राः – भवतः मित्रम् | भवतः वृक्षः | भवतः हस्तः | भवतः लेखनी |</big>
<big>छात्राः – भवतः मित्रम् | भवतः वृक्षः | भवतः हस्तः | भवतः लेखनी |</big>



<big>आचार्यः – भवत्याः पुस्तकम् | भवत्याः चित्रम् | एवं क्रमेण वदन्तु |</big>
<big>आचार्यः – भवत्याः पुस्तकम् | भवत्याः चित्रम् | एवं क्रमेण वदन्तु |</big>



<big>छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |</big>
<big>छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |</big>

===(1B) परिचयः===

===अभ्यासाः (मम / भवतः / भवत्याः )===
==='''परिचयः'''===


==='''अभ्यासाः (मम / भवतः / भवत्याः )'''===





<big>'''१. यथोदाहरणं रिक्तस्थानानि पूरयत –'''  </big>
<big>'''१. यथोदाहरणं रिक्तस्थानानि पूरयत –'''  </big>


<big>यथा – रामः – भवतः नाम किम् ? रावणः – मम नाम रावणः |</big>


<big>सीताभवत्याः नाम किम् ?  शूर्पणखा  – ममा – मम नाम शूर्पणका</big>
<big>यथारामः – भवतः नाम किम् ?</big>

#<big>विनोदः - _____ _ _____ ? प्रकाशः - _____ _____ |</big>
<big>रावणः – मम नाम रावणः |</big>
#<big>द्रोणः   - _____   _____ ?  एकलव्यः ____ ____ |</big>

#<big>अर्जुनः  - _____   _____ ? सुभद्रा  - ____   _____ |</big>

#<big>आञ्जनेयः - _____   _____ ? भीमः - ___  ________ |</big>
<big>सीता – भवत्याः नाम किम् ? </big>
#<big>बृहन्नला - _____    _____ ? उत्तरा  - ___ __ _____ |</big>
<big>'''२. नामानुगुणं प्रश्नम् पृच्छन्तु |'''</big>
<big>शूर्पणखा  – मम नाम शूर्पणखा</big>

#<big>विनोदः - _____   _____ ? प्रकाशः - _____ _____ |</big>
#<big>द्रोणः   - _____   _____ ?  एकलव्यः - _____ _____ |</big>
#<big>अर्जुनः  - _____   _____ ? सुभद्रा  - _____ _____ |</big>
#<big>आञ्जनेयः - _____   _____ ? भीमः - _____ _____ |</big>
#<big>बृहन्नला - _____    _____ ? उत्तरा  - _____ _____ |</big>


<big>'''२. नामानुगुणं प्रश्नं पृच्छन्तु |'''</big>


<big>यथा - १. नारायणः – भवतः नाम किम् ?</big>



<big>यथा - १. नारायणः – भवतः नाम किम् ?</big>
#<big>श्रीशः - ____________________________ ?</big>
#<big>श्रीशः - ____________________________ ?</big>

#<big>ललिता - ___________________________ ?</big>
#<big>ललिता - ___________________________ ?</big>

#<big>नलिनी - ____________________________ ?</big>
#<big>नलिनी - ____________________________ ?</big>

#<big>दिवाकरः - ___________________________ ?</big>
#<big>दिवाकरः - ___________________________ ?</big>

#<big>पद्मा - ______________________________ ?</big>
#<big>पद्मा - ______________________________ ?</big>

#<big>तपनः - _____________________________ ?</big>
#<big>तपनः - _____________________________ ?</big>


<big>'''३. भवतः , भवत्याः , मम , नाम , किम्'''  </big>
<big>'''३. भवतः , भवत्याः , मम , नाम , किम्'''  </big>



<big>१. मम नाम रामः | _______________ नाम किम् ?</big>
<big>१. मम नाम रामः | _______________ नाम किम् ?</big>



<big>२. ___________________ नाम दिनेशः |</big>
<big>२. ___________________ नाम दिनेशः |</big>



<big>३. ________________ नाम _________ ?</big>
<big>३. ________________ नाम _________ ?</big>



<big>४. मम _______________ रुक्मिणी |  </big>
<big>४. मम _______________ रुक्मिणी |  </big>



<big>५. _________________ नाम किम् ?</big>
<big>५. _________________ नाम किम् ?</big>



<big>६. ___________________ नाम अरुणः |</big>
<big>६. ___________________ नाम अरुणः |</big>





<big>'''४.  [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सुचितानाम् शब्दानां उपयोगम् कृत्वा वाक्यानि रचयन्तु |'''</big>
<big>'''४.  [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सूचितानां शब्दानाम् उपयोगं कृत्वा वाक्यानि रचयन्तु |'''</big>



<big>ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी  </big>
<big>ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी  </big>

#<big>______ ग्रामः | _______ ग्रामः | __________ ग्रामः |</big>
#<big>______ ग्रामः | _______ ग्रामः | __________ ग्रामः |</big>

#<big>__________ |____________ | ____________ |</big>
#<big>__________ |____________ | ____________ |</big>

#<big>__________ | ____________| ____________ |</big>
#<big>__________ | ____________| ____________ |</big>

#<big>__________ | _ __________ |_____ _______ |</big>
#<big>__________ | _ __________ |_____ _______ |</big>

#<big>__________ | ___________ | ____ ________ |</big>
#<big>__________ | ___________ | ____ ________ |</big>

#<big>__________ | ___________ | _____________ |</big>
#<big>__________ | ___________ | _____________ |</big>

#<big>__________ | ___________ | _____________ |</big>
#<big>__________ | ___________ | _____________ |</big>

#<big>__________ | ___________ | _____________ |</big>
#<big>__________ | ___________ | _____________ |</big>

#<big>__________ | ___________ | _____________ |</big>
#<big>__________ | ___________ | _____________ |</big>

#<big>__________ | ___________ | _____________ |</big>
#<big>__________ | ___________ | _____________ |</big>




'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/e/e4/PAGE_3_PDF.pdf परिचयः pdf]</big>'''
[[:File:1A as a pdf.pdf|Lesson 1A PDF]]

'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/003%20-%20Parichaya.ppsx परिचयः PPT with audio]</big>'''

'''<big>[https://archive.org/download/spoken-sanskrit-73_202402/003%20-%20Parichaya%20NA.ppsx परिचयः PPT without audio]</big>'''




'''PAGE 3'''
[https://static.miraheze.org/samskritavyakaranamwiki/4/4c/1B_-_as_a_pdf.pdf Lesson 1B PDF]


{{DEFAULTSORT:13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/paricayaH}}
{{DEFAULTSORT:13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023/paricayaH}}

Latest revision as of 20:49, 16 March 2024

Home

चित्रं पठत अवगच्छत च | ( मम/ भवतः / भवत्याः )

पुंलिङ्गम् (Masculine)
स्त्रीलिङ्गम् (feminine)

विशेषः –


* भवतः - पुंलिङ्गे | भवत्याः – स्त्रीलिङ्गे |

* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |


एतत् संभाषणम् उच्चैः पठत अवगच्छत च –

आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?


रमेशः – मम नाम रमेशः |


आचार्यः – भवत्याः नाम किम् ?


लता – मम नाम लता |


आचार्यः – मम नाम किम् ?


छात्राः – भवतः नाम अरुणः |


आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकं , चित्रं , मित्रं , वृक्षः, हस्तः, लेखनी |


छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |


आचार्यः – भवतः पुस्तकम् | भवतः चित्रम् | एवं क्रमेण वदन्तु |


छात्राः – भवतः मित्रम् | भवतः वृक्षः | भवतः हस्तः | भवतः लेखनी |


आचार्यः – भवत्याः पुस्तकम् | भवत्याः चित्रम् | एवं क्रमेण वदन्तु |


छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |


परिचयः

अभ्यासाः (मम / भवतः / भवत्याः )

१. यथोदाहरणं रिक्तस्थानानि पूरयत –  


यथा – रामः – भवतः नाम किम् ?

रावणः – मम नाम रावणः |


सीता – भवत्याः नाम किम् ? 

शूर्पणखा  – मम नाम शूर्पणखा

  1. विनोदः - _____   _____ ? प्रकाशः - _____ _____ |
  2. द्रोणः   - _____   _____ ?  एकलव्यः - _____ _____ |
  3. अर्जुनः  - _____   _____ ? सुभद्रा  - _____ _____ |
  4. आञ्जनेयः - _____   _____ ? भीमः - _____ _____ |
  5. बृहन्नला - _____    _____ ? उत्तरा  - _____ _____ |


२. नामानुगुणं प्रश्नं पृच्छन्तु |


यथा - १. नारायणः – भवतः नाम किम् ?


  1. श्रीशः - ____________________________ ?
  1. ललिता - ___________________________ ?
  1. नलिनी - ____________________________ ?
  1. दिवाकरः - ___________________________ ?
  1. पद्मा - ______________________________ ?
  1. तपनः - _____________________________ ?


३. भवतः , भवत्याः , मम , नाम , किम्  


१. मम नाम रामः | _______________ नाम किम् ?


२. ___________________ नाम दिनेशः |


३. ________________ नाम _________ ?


४. मम _______________ रुक्मिणी |  


५. _________________ नाम किम् ?


६. ___________________ नाम अरुणः |


४.  [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सूचितानां शब्दानाम् उपयोगं कृत्वा वाक्यानि रचयन्तु |


ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी  

  1. ______ ग्रामः | _______ ग्रामः | __________ ग्रामः |
  1. __________ |____________ | ____________ |
  1. __________ | ____________| ____________ |
  1. __________ | _ __________ |_____ _______ |
  1. __________ | ___________ | ____ ________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |


परिचयः pdf

परिचयः PPT with audio

परिचयः PPT without audio


PAGE 3