13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/rucivAcakAH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/rucivAcakAH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
Line 113: Line 113:




<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/9/98/PAGE_42_PDF.pdf रुचिवाचकाः pdf]'''</big>
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/9/98/PAGE_42_PDF.pdf रुचिवाचकाः PDF]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/042%20-%20Ruchivachakaha.ppsx रुचिवाचकाः PPTX with audio]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/042%20-%20Ruchivachakaha%20NA.ppsx रुचिवाचकाः PPTX without audio]'''</big>






Latest revision as of 03:22, 23 May 2024

Home

रुचिवाचकाः

अवधेयम् ---

रुचिः English
१) मधुरः SWEET
२) आम्लः SOUR
३) कटुः PUNGENT
४) कषायः ASTRIGENT
५) तिक्तः BITTER
६) लवणः SALTY


अभ्यासः ---

संयोजयतु---

१. शर्करा आम्लः
२. जम्बीरफलम् मधुरम्
३. मरीचिका कषायः
४. क्वथितम् कटुः
५. दाडिमः तिक्तः
६. कारवेल्लः लवणः


अभ्यासः --- वाक्यं पठित्वा रिक्तस्थानं पूरयतु---

१.अद्य अहम् उपदंशं स्वीकरोमि । अम्ब ! आम्रस्य उपदंशः अतीव---- (कटुः) वा?

२. मम सखा चायं पिबति । सः शर्करां अधिकं स्वीकरोति। शर्करायाः रुचिः----

३. ग्रीष्मकाले सर्वे जम्बीररसं पिबन्ति। जम्बीरस्य रुचिः------

४. कारवेल्लं, निम्बः, मेथिकाः सर्वे -----सन्ति।

५. तिन्त्रिणी सर्वेभ्यः न रोचते यतः तस्य रुचिः ---- ।

६. गृञ्जनकं, दाडिमः च रुचिकरौ। तयोः रुचिः भवति--- ।


रुचिवाचकाः PDF

रुचिवाचकाः PPTX with audio

रुचिवाचकाः PPTX without audio


PAGE 42