13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(15 intermediate revisions by 4 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:तः पर्यन्तम्}}
{{DISPLAYTITLE:३३. तः पर्यन्तम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
तः पर्यन्तम्
=== <big>तः , पर्यन्तम् इति एतयो प्रयोगः अवधि-सूचनार्थम्।</big> ===

=== <big>'''तः पर्यन्तम्'''</big> ===
<big>तः , पर्यन्तम् एतयो प्रयोगः अवधि सूचनार्थम्।</big>
{|
{|
!
!
!
!
!
!
Line 14: Line 13:
|-
|-
!<big>तः</big>
!<big>तः</big>
!
!
!
!
!
!
Line 21: Line 22:
|-
|-
!↓
!↓
!
!
!
!
!
!
Line 32: Line 35:
|
|
|
|
|
|<big>कन्याकुमारिपर्यन्तम्</big>
|
|<big>कन्याकुमारीपर्यन्तम्</big>
|-
|-
|
|
|
|
|
|
Line 44: Line 51:




=== <big>अ). उच्चैः पठतु अवगच्छतु च।</big> ===
<big>तः पर्यन्तम्</big>
<big>१.  ह्यः प्रातःकालतः रात्रिपर्यन्तं वृष्टिः आसीत्।</big>


<big>२. सोमवासरतः शुक्रवासरपर्यन्तं विरामः भवति।</big>
<big>'''↓ ↓'''</big>


<big>३. भारतदेशः कन्याकुमारीतः हिमालयपर्यन्तं वर्तते।</big>
<big>काश्मीरतः कन्याकुमारिपर्यन्तम्</big>


<big>४. अहं सार्धदशवादनतः  सार्धपञ्चवादनपर्यन्तं निद्रां करोमि।</big>
=== <big>अ. उच्चैः  पठतु अवगच्छतु।</big> ===
<big>१.  ह्यः प्रातकालतः रात्रिपर्यन्तम् वृष्टिःआसीत्।</big>


<big>५. चैत्रमासतः वैशाख-मासपर्यन्तं सभा प्रचलति।</big>
<big>२. सोम वासरतः शुक्रवासरपर्यन्यम् विरामः भवति।</big>


<big>६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तं परीक्षा भवति।</big>
<big>३. भारतदेशम् कन्याकुमारितः हिमालयपर्यन्तम् वर्तते।</big>


<big>७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।</big>
<big>४. अहम् सार्थदशवादनतः  सार्थपञ्चवादनपर्यन्तम् निद्राम् करोमि।</big>


<big>८. नेता बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।</big>
<big>५. श्वः चित्र मासतः वैशाख मासपर्यन्तम् सभा प्रचलति।</big>


<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।</big>
<big>६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तम् परीक्षा भवति।</big>


<big>१०. माता रात्रेः अष्टवादनतः सार्ध नववादनपर्यन्तं ध्यानं करोति।</big>
<big>७.लोकयानम् मैसूरुतः बङ्गलूरुपर्यन्तम् चलति।</big>


<big>८. नेताजि बाल्यावस्थातः अन्तपर्यन्तम् राष्ट्रसेवनम् अकरोत्।</big>


<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तम् कार्यालये अस्ति।</big>


=== <big>'''आ). चित्रं दृष्ट्वा सः / सा किं किं करोति इति लिखतु।'''</big> ===
<big>१०. माता रात्रि अष्टवादनतः सार्थ नववादनपर्यन्तम् ध्यानम् करोति।</big>



[[File:अभ्यासः - तः - पर्यंतम्.png|frameless|590x590px]]




=== <big>'''आ. चित्रम् दृष्ट्वा त्वम् किम् किम् करोषि इति लिखतु।'''</big> ===
<big>[Insert picture/image]</big>


<big><br /></big>
<big><br /></big>
=== <big>'''इ.''' कोष्टकं दृष्ट्वा यथोदाहरणम् वाक्यानि रचयतु।</big> ===
=== <big>'''इ).''' कोष्टकं दृष्ट्वा यथोदाहरणं वाक्यानि रचयतु।</big> ===
{| class="wikitable"
{| class="wikitable"
!<big>योगाभ्यासम्, वार्तापत्रिकां,प्रार्थनां, पाककार्यं, अल्पाहारम्।</big>
!<big>योगाभ्यासं, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यम्, अल्पाहार-सेवनम्।</big>
|}
|}
<big>उदाहरणम् - अहं  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातः कार्यं करोमि।  </big>
<big>योगाभ्यासम्, वार्तापत्रिकां,प्रार्थनां, पाककार्यं, अल्पाहारम्।</big>


<big><br />१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?</big>
<big>उदा: अहम्  ५ वादनतः  ५.३० वादनपर्यन्तम् प्रात कार्यम् करोमि?  </big>


<big><br />१.  भवान्/भवति   .३०-------  ६.१५ -------- किम् करोति?</big>
<big>.  भवान् / भवती  .१५ --------६.४५ --------किं करोति?  </big>


<big>.  भवान्/भवति  ६.१५ --------.४५ --------किम् करोति?  </big>
<big>.  भवान् / भवती   ६.४५ --------.०० -------किं करोति?</big>


<big>.  भवान्/भवति   .४५ --------७.०० -------किम् करोति?</big>
<big>. भवान् / भवती   .०० -------.०० --------किं करोति?</big>


<big>. भवान्/भवति   .०० ------- ८.०० --------किम् करोति?</big>
<big>. भवान् / भवती  .००  ------८.३० --------  किं करोति?  </big>


<big>५. भवान्/भवति  ८.००  ------८.३० --------  किम् करोति?  </big>
<big>             </big>


=== <big>ई).  ऋतुः / कालः --- तः, पर्यन्तम् च उपयुज्य पूरयतु।  </big> ===
<big>'''उदाहरणम्'''</big>


<big>१. आषाढमासः ----भाद्रपदमासः ----वृष्टिकालः।</big>
<big>                   </big>


<big>आषाढमासतः भाद्रपदमासपर्यन्तं वृष्टिकालः।</big>
=== <big>ई.  ऋतु/कलः--- तः, पर्यन्तम् उपयुज्य पूरयतु।  </big> ===
<big>१.  आषाढमास ----भाद्रपदमास ----वृष्टिकालः।</big>


<big>२. कार्तिक मास ---फाल्गुनमास ----शैत्यकाल॥</big>


<big>२. कार्तिकमासः ---फाल्गुनमासः ----शैत्यकालः॥</big>
<big>३. चित्र मास ------- जेष्ट मास ------- ग्रीष्मकालः।</big>


<big>३. चैत्रमासः ------- ज्येष्ठमासः ------- ग्रीष्मकालः।</big>
<big>४.फाल्गुन मास---- वैशाखमास ----  वसन्तकालः॥</big>


<big>४.फाल्गुनमासः ---- वैशाखमासः ----  वसन्तकालः॥</big>
<big>५.भाद्रपदमास ----- कार्तिकमास -----शरद्कालः।  </big>


<big>५.भाद्रपदमासः ----- कार्तिकमासः -----शरद्कालः।  </big>
=== <big>उ. वर्गसमयस्य सूचिका तत् दृष्ट्वा रिक्त स्थानम् पूरयतु।</big> ===
<big>१.सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्ग॥  </big>


<big>२.मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।</big>


<big>३.बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्ग॥</big>


<big>४.गुरुवासरे     ९.०० ------१२.०० -------   रसयनशास्त्रवर्गः।</big>


=== <big>उ). वर्गसमयस्य सूचिकां दृष्ट्वा रिक्त स्थानं पूरयतु।</big> ===
<big>५.शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥</big>
<big>१. सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्गः॥  </big>


<big>.शनिवसरे   ९.२० ------१२.२० --------भाषावर्गः।</big>
<big>. मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।</big>


<big>३. बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्गः॥</big>


<big>४. गुरुवासरे     ९.०० ------१२.०० -------   रसायनशास्त्रवर्गः।</big>
=== <big>इ. अधो भागे विनोदयात्रा समय सूचिका वर्तते। तत् दृष्ट्वा कियत् पर्यन्तम् तत्र तत्र वर्तते इति लिखतु।  </big> ===
<big>१.मार्च -१  -  ५   ऊटि ।</big>


<big>५. शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥</big>
<big>२.मार्च्- ५-    १०  मून्नार् |</big>


<big>६. शनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।</big>
<big>३.मार्च- १० – १५  कोडैकनाल्।  </big>


=== <big>इ). अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा "तः - पर्यन्तम्" उपयुज्य कालस्य अवधिं लिखतु।  </big> ===
<big>१.मार्च - १  –  ५   ऊटि ।</big>

<big>२.मार्च् - ५ –  १०  मून्नार् |</big>

<big>३.मार्च - १० – १५  कोडैकनाल्।  </big>


<big>४.मार्च्  १५ – २०  येर्काटु।</big>
<big>४.मार्च्  १५ – २०  येर्काटु।</big>


<big>५.मार्च्  २० – २५  कूनूर्।</big>
<big>५.मार्च्  २० – २५  कूनूर्।</big>




=== <big>ऊ. प्रश्नानाम् उत्तरम् ' त्ः पर्यन्तम् ' उपयुज्य लिखतु |</big> ===
=== <big>ऊ). प्रश्नानाम् उत्तरम् 'तः पर्यन्तम्' उपयुज्य लिखतु |</big> ===
<big>यथा -</big>
<big>१. पिता गृह ---- देवालय -------कथम् गच्छति?</big>


<big>१. पिता (गृहम्) '''<u>गृहतः</u>''' (देवालयः) '''<u>देवालयपर्यन्तं</u>''' कथं गच्छति?</big>
<big>२. छत्राः सम्स्कृत शिक्षणार्थम् प्राचीन काल-----अद्य ------- वाराणसिं आगच्छन्ति।</big>

<big>२. छत्राः संस्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणासीम् आगच्छन्ति।</big>

<big>३. (समुद्रः) ---- (देवालयः) --- जनाः सन्ति?  </big>

<big>४. भवान् २ (वादनम्) ---- ५ (वादनम्) ---- कुत्र गतवान्?</big>

<big>५. (पञ्चमाध्यायः)  --- (कियत्) ------पुनरावर्तनम् आसीत्?</big>

<big>६. भवतः (गृहम्)  ---- (विमाननिलयः) ------कियत् दूरम् अस्ति?</big>

<big>७. भवतः कार्यालयः १०.०० (वादनम्) -----(कियत्) ------ वर्तते?  </big>

<big>८. भवान् सायम् ५ (वादनम्) ----७.३० ---- किं किं करोति?</big>

<big>९. शनिवासरे  (मध्याह्नः) ---- (रात्रिः) ----वृष्टिः आसीत्।</big>

<big>१०.(मैसूरु) ----(बेंङ्गलूरु) -----कियत् दूरम् अस्ति?</big>



=== परिशिष्टम् ===
<big>एकस्मिन् वर्षे १२ मासाः भवन्ति । मासद्वयस्य एकः ऋतुः भवति । ऋतुः नाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् आधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा --</big>

{| class="wikitable"
!
!<big>ऋतवः</big>
!<big>(मासाः)</big>
<big>तः - पर्यन्तम्</big>
!<big>Months</big>
<big>तः - पर्यन्तम्</big>
|-
|<big>1</big>
|<big>ग्रीष्म ऋतुः</big>
|<big>चैत्रमासः(१/२) - वैशाखमासः - ज्येष्ठमासः(१/२)</big>
|<big>April-May</big>
|-
|<big>2</big>
|<big>वर्ष ऋतुः</big>
|<big>ज्येष्ठमासः(१/२) - आषाढमासः - श्रावणमासः(१/२)</big>
|<big>June-July</big>
|-
|<big>3</big>
|<big>शरद् ऋतुः</big>
|<big>श्रावणमासः(१/२) - भाद्रपदमासः - आश्विनमासः(१/२)</big>
|<big>Aug-Sep</big>
|-
|<big>4</big>
|<big>हेमन्त ऋतुः</big>
|<big>आश्विनमासः(१/२) - कार्तिकमासः - मार्गशीर्षमासः(१/२)</big>
|<big>Oct-Nov</big>
|-
|<big>5</big>
|<big>शिशिर ऋतुः</big>
|<big>मार्गशीर्षमासः(१/२) - पुष्यमासः - माघमासः(१/२)</big>
|<big>Dec-Jan</big>
|-
|<big>6</big>
|<big>वसन्त ऋतुः</big>
|<big>माघमासः(१/२) - फाल्गुनमासः - चैत्रमासः(१/२)</big>
|<big>Feb-Mar</big>
|}


<big>३. समुद्रम् तट --- कियत् ----अस्ति?  </big>


<big>४. भवान् २ वादन् – ५ वादन ---- कुत्र गतवान्?</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/1/14/Lesson_33-2.pdf तः , पर्यन्तम् PDF]'''</big>
<big>५. पञ्चमाध्याय  --- कियत् ------पुनरावर्तनम् आसीत्?</big>


<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/033%20-%20Taha%20Paryantham.ppsx तः , पर्यन्तम् PPTX with audio]'''</big>
<big>६. भवतः गृह  ---- विमाननिलय ------कियत् दूरम् अस्ति?</big>


<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/033%20-%20Taha%20Paryantham%20NA.ppsx तः , पर्यन्तम् PPTX without audio]'''</big>
<big>७. भवतः  कार्यालयः १०.०० वादन -----कियत्  ------ वर्तते?  </big>


<big>८. भवान् सायम् ५ वादन ----७.३० ----किं किं करोति?</big>


<big>९. शनि वासरे  मध्याह्न  ---- रात्रि -----वृष्टिः आसीत्।</big>


'''PAGE 33'''
<big>१०.मैसूरु ----बङ्गलूरु -----कियत् दूरम् अस्ति?</big>

Latest revision as of 13:22, 23 May 2024

Home

तः , पर्यन्तम् इति एतयो प्रयोगः अवधि-सूचनार्थम्।

तः पर्यन्तम्
काश्मीरतः कन्याकुमारीपर्यन्तम्


अ). उच्चैः पठतु अवगच्छतु च।

१.  ह्यः प्रातःकालतः रात्रिपर्यन्तं वृष्टिः आसीत्।

२. सोमवासरतः शुक्रवासरपर्यन्तं विरामः भवति।

३. भारतदेशः कन्याकुमारीतः हिमालयपर्यन्तं वर्तते।

४. अहं सार्धदशवादनतः  सार्धपञ्चवादनपर्यन्तं निद्रां करोमि।

५. चैत्रमासतः वैशाख-मासपर्यन्तं सभा प्रचलति।

६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तं परीक्षा भवति।

७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।

८. नेता बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।

९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।

१०. माता रात्रेः अष्टवादनतः सार्ध नववादनपर्यन्तं ध्यानं करोति।


आ). चित्रं दृष्ट्वा सः / सा किं किं करोति इति लिखतु।




इ). कोष्टकं दृष्ट्वा यथोदाहरणं वाक्यानि रचयतु।

योगाभ्यासं, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यम्, अल्पाहार-सेवनम्।

उदाहरणम् - अहं  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातः कार्यं करोमि।  


१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?

२.  भवान् / भवती  ६.१५ --------६.४५ --------किं करोति?  

३.  भवान् / भवती   ६.४५ --------७.०० -------किं करोति?

४. भवान् / भवती   ७.०० ------- ८.०० --------किं करोति?

५. भवान् / भवती  ८.००  ------८.३० --------  किं करोति?  

             

ई).  ऋतुः / कालः --- तः, पर्यन्तम् च उपयुज्य पूरयतु।  

उदाहरणम्

१. आषाढमासः ----भाद्रपदमासः ----वृष्टिकालः।

आषाढमासतः भाद्रपदमासपर्यन्तं वृष्टिकालः।


२. कार्तिकमासः ---फाल्गुनमासः ----शैत्यकालः॥

३. चैत्रमासः ------- ज्येष्ठमासः ------- ग्रीष्मकालः।

४.फाल्गुनमासः ---- वैशाखमासः ----  वसन्तकालः॥

५.भाद्रपदमासः ----- कार्तिकमासः -----शरद्कालः।  



उ). वर्गसमयस्य सूचिकां दृष्ट्वा रिक्त स्थानं पूरयतु।

१. सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्गः॥  

२. मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।

३. बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्गः॥

४. गुरुवासरे     ९.०० ------१२.०० -------   रसायनशास्त्रवर्गः।

५. शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥

६. शनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।


इ). अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा "तः - पर्यन्तम्" उपयुज्य कालस्य अवधिं लिखतु।  

१.मार्च - १  –  ५   ऊटि ।

२.मार्च् - ५ –  १०  मून्नार् |

३.मार्च - १० – १५  कोडैकनाल्।  

४.मार्च्  १५ – २०  येर्काटु।

५.मार्च्  २० – २५  कूनूर्।


ऊ). प्रश्नानाम् उत्तरम् 'तः पर्यन्तम्' उपयुज्य लिखतु |

यथा -

१. पिता (गृहम्) गृहतः (देवालयः) देवालयपर्यन्तं कथं गच्छति?

२. छत्राः संस्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणासीम् आगच्छन्ति।

३. (समुद्रः) ---- (देवालयः) --- जनाः सन्ति?  

४. भवान् २ (वादनम्) ---- ५ (वादनम्) ---- कुत्र गतवान्?

५. (पञ्चमाध्यायः)  --- (कियत्) ------पुनरावर्तनम् आसीत्?

६. भवतः (गृहम्)  ---- (विमाननिलयः) ------कियत् दूरम् अस्ति?

७. भवतः कार्यालयः १०.०० (वादनम्) -----(कियत्) ------ वर्तते?  

८. भवान् सायम् ५ (वादनम्) ----७.३० ---- किं किं करोति?

९. शनिवासरे  (मध्याह्नः) ---- (रात्रिः) ----वृष्टिः आसीत्।

१०.(मैसूरु) ----(बेंङ्गलूरु) -----कियत् दूरम् अस्ति?


परिशिष्टम्

एकस्मिन् वर्षे १२ मासाः भवन्ति । मासद्वयस्य एकः ऋतुः भवति । ऋतुः नाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् आधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा --

ऋतवः (मासाः)

तः - पर्यन्तम्

Months

तः - पर्यन्तम्

1 ग्रीष्म ऋतुः चैत्रमासः(१/२) - वैशाखमासः - ज्येष्ठमासः(१/२) April-May
2 वर्ष ऋतुः ज्येष्ठमासः(१/२) - आषाढमासः - श्रावणमासः(१/२) June-July
3 शरद् ऋतुः श्रावणमासः(१/२) - भाद्रपदमासः - आश्विनमासः(१/२) Aug-Sep
4 हेमन्त ऋतुः आश्विनमासः(१/२) - कार्तिकमासः - मार्गशीर्षमासः(१/२) Oct-Nov
5 शिशिर ऋतुः मार्गशीर्षमासः(१/२) - पुष्यमासः - माघमासः(१/२) Dec-Jan
6 वसन्त ऋतुः माघमासः(१/२) - फाल्गुनमासः - चैत्रमासः(१/२) Feb-Mar


तः , पर्यन्तम् PDF

तः , पर्यन्तम् PPTX with audio

तः , पर्यन्तम् PPTX without audio


PAGE 33