13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam
Jump to navigation Jump to search
Content deleted Content added
Anjali2023 (talk | contribs)
No edit summary
Shobha Chillal (talk | contribs)
No edit summary
Line 1:
{{DISPLAYTITLE:तः पर्यन्तम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
तः पर्यन्तम्
 
=== <big>'''तः पर्यन्तम्'''</big> ===
 
=== <big>तः , पर्यन्तम् इति एतयो प्रयोगः अवधि -सूचनार्थम्।</big> ===
{|
!
Line 40 ⟶ 39:
|
|
|<big>कन्याकुमारीपर्यन्तम्</big>
|<big>कन्याकुमारिपर्यन्तम्</big>
|-
|
Line 54 ⟶ 53:
 
 
=== <big>अ. उच्चैः  पठतु अवगच्छतु।अवगच्छतु च।</big> ===
<big>१.  ह्यः प्रातकालतःप्रातःकालतः रात्रिपर्यन्तम्रात्रिपर्यन्तं वृष्टिःआसीत्।</big>
 
<big>२. सोमसोमवासरतः वासरतः शुक्रवासरपर्यन्यम्शुक्रवासरपर्यन्तं विरामः भवति।</big>
 
<big>३. भारतदेशम्भारतदेशः कन्याकुमारितःकन्याकुमारीतः हिमालयपर्यन्तम्हिमालयपर्यन्तं वर्तते।</big>
 
<big>४. अहम्अहं सार्थदशवादनतःसार्धदशवादनतः  सार्थपञ्चवादनपर्यन्तम्सार्धपञ्चवादनपर्यन्तं निद्राम्निद्रां करोमि।</big>
 
<big>५. श्वः चित्र मासतःचैत्रमासतः वैशाख मासपर्यन्तम्-मासपर्यन्तं सभा प्रचलति।</big>
 
<big>६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तम्द्वादशवादनपर्यन्तं परीक्षा भवति।</big>
 
<big>७.लोकयानम्लोकयानं मैसूरुतः बङ्गलूरुपर्यन्तम्बेङ्गलूरुपर्यन्तं चलति।</big>
 
<big>८. नेताजि बाल्यावस्थातः अन्तपर्यन्तम्अन्तपर्यन्तं राष्ट्रसेवनम्राष्ट्रसेवाम् अकरोत्।</big>
 
<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तम्पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।</big>
 
<big>१०. माता रात्रिरात्रेः अष्टवादनतः सार्थसार्ध नववादनपर्यन्तम्नववादनपर्यन्तं ध्यानम्ध्यानं करोति।</big>
 
 
=== <big>'''आ. चित्रम् दृष्ट्वा त्वम् किम् किम् करोषि इति लिखतु।'''</big> ===
 
=== <big>'''आ. चित्रम्चित्रं दृष्ट्वा त्वम्त्वं किम्किं किम्किं करोषि इति लिखतु।'''</big> ===
 
 
Line 83 ⟶ 84:
 
<big><br /></big>
=== <big>'''इ.''' कोष्टकं दृष्ट्वा यथोदाहरणम्यथोदाहरणं वाक्यानि रचयतु।</big> ===
{| class="wikitable"
!<big>योगाभ्यासम्, वार्तापत्रिकांवार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहारम्।अल्पाहार-सेवनम्।</big>
|}
<big>योगाभ्यासम्, वार्तापत्रिकांवार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहारम्।अल्पाहार-सेवनम्।</big>
 
<big>उदा: अहम्  ५ वादनतः  ५.३० वादनपर्यन्तम्वादनपर्यन्तं प्रातप्रातःकार्यं कार्यम् करोमि?करोमि।  </big>
 
<big><br />१.  भवान् /भवति भवती   ५.३०-------  ६.१५ -------- किम्किं करोति?</big>
 
<big>२.  भवान् /भवति भवती  ६.१५ --------६.४५ --------किम्किं करोति?  </big>
 
<big>३.  भवान् /भवति भवती   ६.४५ --------७.०० -------किम्किं करोति?</big>
 
<big>४. भवान् /भवति भवती   ७.०० ------- ८.०० --------किम्किं करोति?</big>
 
<big>५. भवान् /भवति भवती  ८.००  ------८.३० --------  किम्किं करोति?  </big>
 
<big>             </big>
 
=== <big>ई.  ऋतुऋतुः /कलः कालः --- तः, पर्यन्तम् उपयुज्य पूरयतु।  </big> ===
<big>१.  आषाढमासआषाढमासः ----भाद्रपदमासभाद्रपदमासः ----वृष्टिकालः।</big>
 
<big>२. कार्तिक मासकार्तीकमासः ---फाल्गुनमासफाल्गुनमासः ----शैत्यकाल॥शैत्यकालः॥</big>
 
<big>३. चित्र मासचैत्रमासः ------- जेष्ट मासमासः ------- ग्रीष्मकालः।</big>
 
<big>४.फाल्गुन मासमासः ---- वैशाखमासवैशाखमासः ----  वसन्तकालः॥</big>
 
<big>५.भाद्रपदमासभाद्रपदमासः ----- कार्तिकमासकार्तिकमासः -----शरद्कालः।  </big>
 
 
=== <big>उ. वर्गसमयस्य सूचिका तत् दृष्ट्वा रिक्त स्थानम् पूरयतु।</big> ===
 
<big>१.सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्ग॥  </big>
=== <big>उ. वर्गसमयस्य सूचिका तत्सूचिकां दृष्ट्वा रिक्त स्थानम्स्थानं पूरयतु।</big> ===
<big>१.सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्ग॥गणितवर्गः॥  </big>
 
<big>२.मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।</big>
 
<big>३.बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्ग॥भौतिकशास्त्रवर्गः॥</big>
 
<big>४.गुरुवासरे     ९.०० ------१२.०० -------   रसयनशास्त्रवर्गः।रसायनशास्त्रवर्गः।</big>
 
<big>५.शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥</big>
 
<big>६.शनिवसरेशनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।</big>
 
 
=== <big>इ. अधो भागे विनोदयात्राविनोदयात्रायाः समय -सूचिका वर्तते। तत्तां दृष्ट्वा कियत्तः पर्यन्तम् तत्र तत्रउपयुज्य वर्ततेकालस्य इतिअवधिं लिखतु।  </big> ===
<big>१.मार्च -१  -  ५   ऊटि ।</big>
 
Line 140 ⟶ 143:
 
 
=== <big>ऊ. प्रश्नानाम् उत्तरम् ' त्ःतः पर्यन्तम् ' उपयुज्य लिखतु |</big> ===
<big>यथा -</big>
<big>१. पिता गृह ---- देवालय -------कथम् गच्छति?</big>
 
<big>१. पिता गृह'''गृहतः''' (गृहम्) ---- देवालय'''देवालयपर्यन्तं''' (देवालयः) -------कथम् गच्छति?</big>
 
<big>२. छत्राः सम्स्कृत-शिक्षणार्थं शिक्षणार्थम् प्राचीन(प्राचीनकालः) काल-----(अद्य) ------- वाराणसिं आगच्छन्ति।</big>
 
<big>३. समुद्रम् तटतटः --- कियत् ----अस्ति?  </big>
 
<big>४. भवान् २ वादन्वादनम् – ५ वादनवादनम् ---- कुत्र गतवान्?</big>
 
<big>५. पञ्चमाध्यायपञ्चमाध्यायः  --- कियत् ------पुनरावर्तनम् आसीत्?</big>
 
<big>६. भवतः गृहगृहम्  ---- विमाननिलयविमाननिलयः ------कियत् दूरम् अस्ति?</big>
 
<big>७. भवतः  कार्यालयः १०.०० वादनवादनम् -----कियत्  ------ वर्तते?  </big>
 
<big>८. भवान् सायम् ५ वादनवादनम् ----७.३० ----किं किं करोति?</big>
 
<big>९. शनि वासरेशनवासरे  मध्याह्नमध्याह्नः  ---- रात्रिरात्रिः -----वृष्टिः आसीत्।</big>
 
<big>१०.मैसूरु ----बङ्गलूरु -----कियत् दूरम् अस्ति?</big>

Revision as of 02:57, 20 June 2023

Home

तः पर्यन्तम्

तः , पर्यन्तम् इति एतयो प्रयोगः अवधि-सूचनार्थम्।

तः पर्यन्तम्
काश्मीरतः कन्याकुमारीपर्यन्तम्


अ. उच्चैः पठतु अवगच्छतु च।

१.  ह्यः प्रातःकालतः रात्रिपर्यन्तं वृष्टिःआसीत्।

२. सोमवासरतः शुक्रवासरपर्यन्तं विरामः भवति।

३. भारतदेशः कन्याकुमारीतः हिमालयपर्यन्तं वर्तते।

४. अहं सार्धदशवादनतः  सार्धपञ्चवादनपर्यन्तं निद्रां करोमि।

५. चैत्रमासतः वैशाख-मासपर्यन्तं सभा प्रचलति।

६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तं परीक्षा भवति।

७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।

८. नेताजि बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।

९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।

१०. माता रात्रेः अष्टवादनतः सार्ध नववादनपर्यन्तं ध्यानं करोति।


आ. चित्रं दृष्ट्वा त्वं किं किं करोषि इति लिखतु।



इ. कोष्टकं दृष्ट्वा यथोदाहरणं वाक्यानि रचयतु।

योगाभ्यासम्, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहार-सेवनम्।

योगाभ्यासम्, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहार-सेवनम्।

उदा: अहम्  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातःकार्यं करोमि।  


१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?

२.  भवान् / भवती  ६.१५ --------६.४५ --------किं करोति?  

३.  भवान् / भवती   ६.४५ --------७.०० -------किं करोति?

४. भवान् / भवती   ७.०० ------- ८.०० --------किं करोति?

५. भवान् / भवती  ८.००  ------८.३० --------  किं करोति?  

             

ई.  ऋतुः / कालः --- तः, पर्यन्तम् च उपयुज्य पूरयतु।  

१. आषाढमासः ----भाद्रपदमासः ----वृष्टिकालः।

२. कार्तीकमासः ---फाल्गुनमासः ----शैत्यकालः॥

३. चैत्रमासः ------- जेष्ट मासः ------- ग्रीष्मकालः।

४.फाल्गुन मासः ---- वैशाखमासः ----  वसन्तकालः॥

५.भाद्रपदमासः ----- कार्तिकमासः -----शरद्कालः।  


उ. वर्गसमयस्य सूचिकां दृष्ट्वा रिक्त स्थानं पूरयतु।

१.सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्गः॥  

२.मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।

३.बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्गः॥

४.गुरुवासरे     ९.०० ------१२.०० -------   रसायनशास्त्रवर्गः।

५.शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥

६.शनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।


इ. अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा तः पर्यन्तम् उपयुज्य कालस्य अवधिं लिखतु।  

१.मार्च -१  -  ५   ऊटि ।

२.मार्च्- ५-    १०  मून्नार् |

३.मार्च- १० – १५  कोडैकनाल्।  

४.मार्च्  १५ – २०  येर्काटु।

५.मार्च्  २० – २५  कूनूर्।


ऊ. प्रश्नानाम् उत्तरम् 'तः पर्यन्तम्' उपयुज्य लिखतु |

यथा -

१. पिता गृहतः (गृहम्) ---- देवालयपर्यन्तं (देवालयः) -------कथम् गच्छति?

२. छत्राः सम्स्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणसिं आगच्छन्ति।

३. समुद्रम् तटः --- कियत् ----अस्ति?  

४. भवान् २ वादनम् – ५ वादनम् ---- कुत्र गतवान्?

५. पञ्चमाध्यायः  --- कियत् ------पुनरावर्तनम् आसीत्?

६. भवतः गृहम्  ---- विमाननिलयः ------कियत् दूरम् अस्ति?

७. भवतः  कार्यालयः १०.०० वादनम् -----कियत्  ------ वर्तते?  

८. भवान् सायम् ५ वादनम् ----७.३० ----किं किं करोति?

९. शनवासरे  मध्याह्नः  ---- रात्रिः -----वृष्टिः आसीत्।

१०.मैसूरु ----बङ्गलूरु -----कियत् दूरम् अस्ति?