13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:तः पर्यन्तम्}}
{{DISPLAYTITLE:तः पर्यन्तम्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
तः पर्यन्तम्

=== <big>'''तः पर्यन्तम्'''</big> ===
=== <big>'''तः पर्यन्तम्'''</big> ===

<big>तः , पर्यन्तम् एतयो प्रयोगः अवधि सूचनार्थम्।</big>
=== <big>तः , पर्यन्तम् इति एतयो प्रयोगः अवधि-सूचनार्थम्।</big> ===
{|
{|
!
!
Line 40: Line 39:
|
|
|
|
|<big>कन्याकुमारीपर्यन्तम्</big>
|<big>कन्याकुमारिपर्यन्तम्</big>
|-
|-
|
|
Line 54: Line 53:




=== <big>अ. उच्चैः  पठतु अवगच्छतु।</big> ===
=== <big>अ. उच्चैः पठतु अवगच्छतु च।</big> ===
<big>१.  ह्यः प्रातकालतः रात्रिपर्यन्तम् वृष्टिःआसीत्।</big>
<big>१.  ह्यः प्रातःकालतः रात्रिपर्यन्तं वृष्टिःआसीत्।</big>


<big>२. सोम वासरतः शुक्रवासरपर्यन्यम् विरामः भवति।</big>
<big>२. सोमवासरतः शुक्रवासरपर्यन्तं विरामः भवति।</big>


<big>३. भारतदेशम् कन्याकुमारितः हिमालयपर्यन्तम् वर्तते।</big>
<big>३. भारतदेशः कन्याकुमारीतः हिमालयपर्यन्तं वर्तते।</big>


<big>४. अहम् सार्थदशवादनतः  सार्थपञ्चवादनपर्यन्तम् निद्राम् करोमि।</big>
<big>४. अहं सार्धदशवादनतः  सार्धपञ्चवादनपर्यन्तं निद्रां करोमि।</big>


<big>५. श्वः चित्र मासतः वैशाख मासपर्यन्तम् सभा प्रचलति।</big>
<big>५. चैत्रमासतः वैशाख-मासपर्यन्तं सभा प्रचलति।</big>


<big>६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तम् परीक्षा भवति।</big>
<big>६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तं परीक्षा भवति।</big>


<big>७.लोकयानम् मैसूरुतः बङ्गलूरुपर्यन्तम् चलति।</big>
<big>७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।</big>


<big>८. नेताजि बाल्यावस्थातः अन्तपर्यन्तम् राष्ट्रसेवनम् अकरोत्।</big>
<big>८. नेताजि बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।</big>


<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तम् कार्यालये अस्ति।</big>
<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।</big>


<big>१०. माता रात्रि अष्टवादनतः सार्थ नववादनपर्यन्तम् ध्यानम् करोति।</big>
<big>१०. माता रात्रेः अष्टवादनतः सार्ध नववादनपर्यन्तं ध्यानं करोति।</big>



=== <big>'''आ. चित्रम् दृष्ट्वा त्वम् किम् किम् करोषि इति लिखतु।'''</big> ===

=== <big>'''आ. चित्रं दृष्ट्वा त्वं किं किं करोषि इति लिखतु।'''</big> ===




Line 83: Line 84:


<big><br /></big>
<big><br /></big>
=== <big>'''इ.''' कोष्टकं दृष्ट्वा यथोदाहरणम् वाक्यानि रचयतु।</big> ===
=== <big>'''इ.''' कोष्टकं दृष्ट्वा यथोदाहरणं वाक्यानि रचयतु।</big> ===
{| class="wikitable"
{| class="wikitable"
!<big>योगाभ्यासम्, वार्तापत्रिकां,प्रार्थनां, पाककार्यं, अल्पाहारम्।</big>
!<big>योगाभ्यासम्, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहार-सेवनम्।</big>
|}
|}
<big>योगाभ्यासम्, वार्तापत्रिकां,प्रार्थनां, पाककार्यं, अल्पाहारम्।</big>
<big>योगाभ्यासम्, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहार-सेवनम्।</big>


<big>उदा: अहम्  ५ वादनतः  ५.३० वादनपर्यन्तम् प्रात कार्यम् करोमि?  </big>
<big>उदा: अहम्  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातःकार्यं करोमि।  </big>


<big><br />१.  भवान्/भवति   ५.३०-------  ६.१५ -------- किम् करोति?</big>
<big><br />१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?</big>


<big>२.  भवान्/भवति  ६.१५ --------६.४५ --------किम् करोति?  </big>
<big>२.  भवान् / भवती  ६.१५ --------६.४५ --------किं करोति?  </big>


<big>३.  भवान्/भवति   ६.४५ --------७.०० -------किम् करोति?</big>
<big>३.  भवान् / भवती   ६.४५ --------७.०० -------किं करोति?</big>


<big>४. भवान्/भवति   ७.०० ------- ८.०० --------किम् करोति?</big>
<big>४. भवान् / भवती   ७.०० ------- ८.०० --------किं करोति?</big>


<big>५. भवान्/भवति  ८.००  ------८.३० --------  किम् करोति?  </big>
<big>५. भवान् / भवती  ८.००  ------८.३० --------  किं करोति?  </big>


<big>             </big>
<big>             </big>


=== <big>ई.  ऋतु/कलः--- तः, पर्यन्तम् उपयुज्य पूरयतु।  </big> ===
=== <big>ई.  ऋतुः / कालः --- तः, पर्यन्तम् उपयुज्य पूरयतु।  </big> ===
<big>१.  आषाढमास ----भाद्रपदमास ----वृष्टिकालः।</big>
<big>१. आषाढमासः ----भाद्रपदमासः ----वृष्टिकालः।</big>


<big>२. कार्तिक मास ---फाल्गुनमास ----शैत्यकाल॥</big>
<big>२. कार्तीकमासः ---फाल्गुनमासः ----शैत्यकालः॥</big>


<big>३. चित्र मास ------- जेष्ट मास ------- ग्रीष्मकालः।</big>
<big>३. चैत्रमासः ------- जेष्ट मासः ------- ग्रीष्मकालः।</big>


<big>४.फाल्गुन मास---- वैशाखमास ----  वसन्तकालः॥</big>
<big>४.फाल्गुन मासः ---- वैशाखमासः ----  वसन्तकालः॥</big>


<big>५.भाद्रपदमास ----- कार्तिकमास -----शरद्कालः।  </big>
<big>५.भाद्रपदमासः ----- कार्तिकमासः -----शरद्कालः।  </big>



=== <big>उ. वर्गसमयस्य सूचिका तत् दृष्ट्वा रिक्त स्थानम् पूरयतु।</big> ===

<big>१.सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्ग॥  </big>
=== <big>उ. वर्गसमयस्य सूचिकां दृष्ट्वा रिक्त स्थानं पूरयतु।</big> ===
<big>१.सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्गः॥  </big>


<big>२.मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।</big>
<big>२.मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।</big>


<big>३.बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्ग॥</big>
<big>३.बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्गः॥</big>


<big>४.गुरुवासरे     ९.०० ------१२.०० -------   रसयनशास्त्रवर्गः।</big>
<big>४.गुरुवासरे     ९.०० ------१२.०० -------   रसायनशास्त्रवर्गः।</big>


<big>५.शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥</big>
<big>५.शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥</big>


<big>६.शनिवसरे   ९.२० ------१२.२० --------भाषावर्गः।</big>
<big>६.शनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।</big>




=== <big>इ. अधो भागे विनोदयात्रा समय सूचिका वर्तते। तत् दृष्ट्वा कियत् पर्यन्तम् तत्र तत्र वर्तते इति लिखतु।  </big> ===
=== <big>इ. अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा तः पर्यन्तम् उपयुज्य कालस्य अवधिं लिखतु।  </big> ===
<big>१.मार्च -१  -  ५   ऊटि ।</big>
<big>१.मार्च -१  -  ५   ऊटि ।</big>


Line 140: Line 143:




=== <big>ऊ. प्रश्नानाम् उत्तरम् ' त्ः पर्यन्तम् ' उपयुज्य लिखतु |</big> ===
=== <big>ऊ. प्रश्नानाम् उत्तरम् 'तः पर्यन्तम्' उपयुज्य लिखतु |</big> ===
<big>यथा -</big>
<big>१. पिता गृह ---- देवालय -------कथम् गच्छति?</big>

<big>१. पिता '''गृहतः''' (गृहम्) ---- '''देवालयपर्यन्तं''' (देवालयः) -------कथम् गच्छति?</big>


<big>२. छत्राः सम्स्कृत शिक्षणार्थम् प्राचीन काल-----अद्य ------- वाराणसिं आगच्छन्ति।</big>
<big>२. छत्राः सम्स्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणसिं आगच्छन्ति।</big>


<big>३. समुद्रम् तट --- कियत् ----अस्ति?  </big>
<big>३. समुद्रम् तटः --- कियत् ----अस्ति?  </big>


<big>४. भवान् २ वादन् – ५ वादन ---- कुत्र गतवान्?</big>
<big>४. भवान् २ वादनम् – ५ वादनम् ---- कुत्र गतवान्?</big>


<big>५. पञ्चमाध्याय  --- कियत् ------पुनरावर्तनम् आसीत्?</big>
<big>५. पञ्चमाध्यायः  --- कियत् ------पुनरावर्तनम् आसीत्?</big>


<big>६. भवतः गृह  ---- विमाननिलय ------कियत् दूरम् अस्ति?</big>
<big>६. भवतः गृहम्  ---- विमाननिलयः ------कियत् दूरम् अस्ति?</big>


<big>७. भवतः  कार्यालयः १०.०० वादन -----कियत्  ------ वर्तते?  </big>
<big>७. भवतः  कार्यालयः १०.०० वादनम् -----कियत्  ------ वर्तते?  </big>


<big>८. भवान् सायम् ५ वादन ----७.३० ----किं किं करोति?</big>
<big>८. भवान् सायम् ५ वादनम् ----७.३० ----किं किं करोति?</big>


<big>९. शनि वासरे  मध्याह्न  ---- रात्रि -----वृष्टिः आसीत्।</big>
<big>९. शनवासरे  मध्याह्नः  ---- रात्रिः -----वृष्टिः आसीत्।</big>


<big>१०.मैसूरु ----बङ्गलूरु -----कियत् दूरम् अस्ति?</big>
<big>१०.मैसूरु ----बङ्गलूरु -----कियत् दूरम् अस्ति?</big>