13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 172: Line 172:


=== परिशिष्टम् ===
=== परिशिष्टम् ===
<big>एकस्मिन् वर्षे १२ मासाः भवन्ति । मासद्वयस्य एकः ऋतुः भवति । ऋतुः नाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् आधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा..</big>
<big>एकस्मिन् वर्षे १२ मासाः भवन्ति । मासद्वयस्य एकः ऋतुः भवति । ऋतुः नाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् आधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा --</big>
{| class="wikitable"
|+
!मासाः
!Months
|-
|<big>चैत्रमासः</big>
|Mar-April
|-
|<big>वैशाखमासः</big>
|April-May
|-
|<big>ज्येष्ठमासः</big>
|May-June
|-
|<big>आषाढमासः</big>
|June-July
|-
|<big>श्रावणमासः</big>
|July-Aug
|-
|<big>भाद्रपदमासः</big>
|Aug-Sep
|-
|<big>आश्वयुजमासः</big>
|Sep-Oct
|-
|<big>कार्तिकमासः</big>
|Oct-Nov
|-
|<big>मार्गशीर्षमासः</big>
|Nov-Dec
|-
|<big>पुष्यमासः</big>
|Dec-Jan
|-
|<big>माघमासः</big>
|Jan-Feb
|-
|<big>फाल्गुनमासः</big>
|Feb-Mar
|}


# <big>चैत्रमासः</big>
# <big>वैशाखमासः</big>
# <big>ज्येष्ठमासः</big>
# <big>आषाढमासः</big>
# <big>श्रावणमासः</big>
# <big>भाद्रपदमासः</big>
# <big>आश्वयुजमासः</big>
# <big>कार्तिकमासः</big>
# <big>मार्गशीर्षमासः</big>
# <big>पुष्यमासः</big>
# <big>माघमासः</big>
# <big>फाल्गुनमासः</big>




<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/5/5a/33-_taH-paryantam.pdf तः , पर्यन्तम् PDF]'''</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/5/5a/33-_taH-paryantam.pdf तः , पर्यन्तम् pdf]'''</big>
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/033%20-%20Taha%20Paryantham.ppsx तः , पर्यन्तम् PPTX with audio]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/033%20-%20Taha%20Paryantham%20NA.ppsx तः , पर्यन्तम् PPTX without audio]'''</big>