13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/taH-paryantam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 68:
<big>७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।</big>
 
<big>८. नेताजिनेता बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।</big>
 
<big>९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।</big>
Line 76:
 
 
=== <big>'''आ. चित्रं दृष्ट्वा त्वंसः / सा किं किं करोषिकरोति इति लिखतु।'''</big> ===
 
 
Line 88:
!<big>योगाभ्यासम्, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहार-सेवनम्।</big>
|}
<big>उदा:उदाहरणम् - अहम्  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातःकार्यं करोमि।  </big>
<big>योगाभ्यासम्, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहार-सेवनम्।</big>
 
<big>उदा: अहम्  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातःकार्यं करोमि।  </big>
 
<big><br />१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?</big>
Line 131 ⟶ 129:
 
 
=== <big>इ. अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा "तः - पर्यन्तम्" उपयुज्य कालस्य अवधिं लिखतु।  </big> ===
<big>१.मार्च -१  -  ५   ऊटि ।</big>
 
Line 146 ⟶ 144:
<big>यथा -</big>
 
<big>१. पिता (गृहम्) '''<u>गृहतः</u>''' (गृहम्देवालयः) ---- '''<u>देवालयपर्यन्तं</u>''' (देवालयः) -------कथम्कथं गच्छति?</big>
 
<big>२. छत्राः सम्स्कृतसंस्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणसिंवाराणासीम् आगच्छन्ति।</big>
 
<big>३. समुद्रम् तटः(समुद्रः) ---- कियत्(देवालयः) ----अस्ति जनाः सन्ति?  </big>
 
<big>४. भवान् २ (वादनम्) ----(वादनम्) ---- कुत्र गतवान्?</big>
 
<big>५. (पञ्चमाध्यायः)  --- (कियत्) ------पुनरावर्तनम् आसीत्?</big>
 
<big>६. भवतः (गृहम्)  ---- (विमाननिलयः) ------कियत् दूरम् अस्ति?</big>
 
<big>७. भवतः  कार्यालयः १०.०० (वादनम्) -----(कियत्)  ------ वर्तते?  </big>
 
<big>८. भवान् सायम् ५ (वादनम्) ----७.३० ---- किं किं करोति?</big>
 
<big>९. शनवासरेशनिवासरे  (मध्याह्नः)  ---- (रात्रिः) -----वृष्टिः आसीत्।</big>
 
<big>१०.(मैसूरु) ----(बङ्गलूरु) -----कियत् दूरम् अस्ति?</big>

Revision as of 00:37, 6 July 2023

Home

तः पर्यन्तम्

तः , पर्यन्तम् इति एतयो प्रयोगः अवधि-सूचनार्थम्।

तः पर्यन्तम्
काश्मीरतः कन्याकुमारीपर्यन्तम्


अ. उच्चैः पठतु अवगच्छतु च।

१.  ह्यः प्रातःकालतः रात्रिपर्यन्तं वृष्टिःआसीत्।

२. सोमवासरतः शुक्रवासरपर्यन्तं विरामः भवति।

३. भारतदेशः कन्याकुमारीतः हिमालयपर्यन्तं वर्तते।

४. अहं सार्धदशवादनतः  सार्धपञ्चवादनपर्यन्तं निद्रां करोमि।

५. चैत्रमासतः वैशाख-मासपर्यन्तं सभा प्रचलति।

६. पादोन दशवादनतः  सपाद द्वादशवादनपर्यन्तं परीक्षा भवति।

७.लोकयानं मैसूरुतः बेङ्गलूरुपर्यन्तं चलति।

८. नेता बाल्यावस्थातः अन्तपर्यन्तं राष्ट्रसेवाम् अकरोत्।

९.पिता सपाददशवादनतः पादोनपञ्चवादनपर्यन्तं कार्यालये अस्ति।

१०. माता रात्रेः अष्टवादनतः सार्ध नववादनपर्यन्तं ध्यानं करोति।


आ. चित्रं दृष्ट्वा सः / सा किं किं करोति इति लिखतु।



इ. कोष्टकं दृष्ट्वा यथोदाहरणं वाक्यानि रचयतु।

योगाभ्यासम्, वार्तापत्रिका-पठनम्, प्रार्थनां, पाककार्यं, अल्पाहार-सेवनम्।

उदाहरणम् - अहम्  ५ वादनतः  ५.३० वादनपर्यन्तं प्रातःकार्यं करोमि।  


१.  भवान् / भवती   ५.३०-------  ६.१५ -------- किं करोति?

२.  भवान् / भवती  ६.१५ --------६.४५ --------किं करोति?  

३.  भवान् / भवती   ६.४५ --------७.०० -------किं करोति?

४. भवान् / भवती   ७.०० ------- ८.०० --------किं करोति?

५. भवान् / भवती  ८.००  ------८.३० --------  किं करोति?  

             

ई.  ऋतुः / कालः --- तः, पर्यन्तम् च उपयुज्य पूरयतु।  

१. आषाढमासः ----भाद्रपदमासः ----वृष्टिकालः।

२. कार्तीकमासः ---फाल्गुनमासः ----शैत्यकालः॥

३. चैत्रमासः ------- जेष्ट मासः ------- ग्रीष्मकालः।

४.फाल्गुन मासः ---- वैशाखमासः ----  वसन्तकालः॥

५.भाद्रपदमासः ----- कार्तिकमासः -----शरद्कालः।  


उ. वर्गसमयस्य सूचिकां दृष्ट्वा रिक्त स्थानं पूरयतु।

१.सोमवासरे    ९.३० ------१२.३०  ----    गणितवर्गः॥  

२.मङ्गलवासरे  ९.१५ ------१२.१५------- विज्ञानवर्गः।

३.बुधवासरे      ८.४५ -----११.४५ --------भौतिकशास्त्रवर्गः॥

४.गुरुवासरे     ९.०० ------१२.०० -------   रसायनशास्त्रवर्गः।

५.शुक्रवासरे   १०.१० -------१.०० ------- वनस्पतिशास्त्रवर्गः॥

६.शनिवासरे   ९.२० ------१२.२० --------भाषावर्गः।


इ. अधो भागे विनोदयात्रायाः समय-सूचिका वर्तते। तां दृष्ट्वा "तः - पर्यन्तम्" उपयुज्य कालस्य अवधिं लिखतु।  

१.मार्च -१  -  ५   ऊटि ।

२.मार्च्- ५-    १०  मून्नार् |

३.मार्च- १० – १५  कोडैकनाल्।  

४.मार्च्  १५ – २०  येर्काटु।

५.मार्च्  २० – २५  कूनूर्।


ऊ. प्रश्नानाम् उत्तरम् 'तः पर्यन्तम्' उपयुज्य लिखतु |

यथा -

१. पिता (गृहम्) गृहतः (देवालयः) देवालयपर्यन्तं कथं गच्छति?

२. छत्राः संस्कृत-शिक्षणार्थं (प्राचीनकालः) -----(अद्य) ------- वाराणासीम् आगच्छन्ति।

३. (समुद्रः) ---- (देवालयः) --- जनाः सन्ति?  

४. भवान् २ (वादनम्) ---- ५ (वादनम्) ---- कुत्र गतवान्?

५. (पञ्चमाध्यायः)  --- (कियत्) ------पुनरावर्तनम् आसीत्?

६. भवतः (गृहम्)  ---- (विमाननिलयः) ------कियत् दूरम् अस्ति?

७. भवतः कार्यालयः १०.०० (वादनम्) -----(कियत्) ------ वर्तते?  

८. भवान् सायम् ५ (वादनम्) ----७.३० ---- किं किं करोति?

९. शनिवासरे  (मध्याह्नः) ---- (रात्रिः) ----वृष्टिः आसीत्।

१०.(मैसूरु) ----(बङ्गलूरु) -----कियत् दूरम् अस्ति?