13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yAvat-tAvat: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yAvat-tAvat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:यावत् - तावत्}}
{{DISPLAYTITLE:३७. यावत् - तावत्}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


Line 14: Line 14:
# <big>''अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।''</big>
# <big>''अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।''</big>
# ''<big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न</big> <big>शक्यते।</big>''
# ''<big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न</big> <big>शक्यते।</big>''


'''PAGE 37'''

Revision as of 11:08, 8 July 2023

Home

यावत् तावत्  

  1. यावत् आहारं भीमः खादति तावत् नकुलः न खादति।
  2. यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।
  3. एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।
  4. सः यावत् सरलतया कण्ठस्थीकरणं करोति तावत् मम कृते न शक्यम्।
  5. बहुषु जनपदेषु तापमानं यावत् पर्यन्तं सहमानम् आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।
  6. मुहुर्मुहुः अवलेहं न स्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति।

below sentences need to be rewritten for beginner-level

  1. कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।
  2. अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।
  3. दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न शक्यते।


PAGE 37