13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yaH-saH-yA-sA: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yaH-saH-yA-sA
Jump to navigation Jump to search
Content added Content deleted
(Created page with "{{DISPLAYTITLE:यः - सः , या-सा}} {| class="wikitable" !Home |} यः - सः , या-सा ")
 
No edit summary
 
(14 intermediate revisions by 5 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:यः - सः , या-सा}}
{{DISPLAYTITLE:४६. यः - सः , या-सा}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

== <big>'''यः - सः, या - सा'''</big> ==

=== <big>पठत अवगच्छत</big> ===
{| class="wikitable"
{| class="wikitable"
|<big>'''यः ------सः'''</big>
![[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]
|<big>'''या------सा'''</big>
|-
|<big>यः लिखति सः लेखकः।</big>
|<big>या लिखति सा लेखिका ।</big>
|-
|<big>यः कृषि-कार्यं करोति, सः कृषकः।</big>
|<big>या गायति सा गायिका ।</big>
|-
|<big>यः चित्रं रचयति सः चित्रकारः।</big>
|<big>या नृत्यं करोति सा नर्तकी ।</big>
|-
| <big>यः पचति सः पाचक ।</big>
|<big>या पचति सा पाचिका ।</big>
|-
|<big>यः काष्टं तक्षति सः तक्षकः।  </big>
|<big>या विक्रयणं करोति सा विक्रयिका ।</big>
|-
|<big>यः अध्यापयति सः अध्यापकः।</big>
|<big>या अध्यापयति सा अध्यापिका</big>
|-
|<big>यः वाहनं चालयति सः चालकः।</big>
|<big>या यानं चालयति सा चालिका ।</big>
|-
|<big>यः निरीक्षणं करोति सः निरीक्षकः।</big>
|<big>या चिकित्सां करोति सा वैद्या ।</big>
|-
|<big>यः श्रावयति सः श्रावकः ।</big>
|<big>या कार्यं करोति सा कार्यकर्त्री।</big>
|}
|}

यः - सः , या-सा

=== <big>अभ्यासः</big> ===

==== <big>१. उचितपदम् उपयुज्य रिक्तस्थानानि पूरयतु ---</big> ====
{| class="wikitable"
|<big>यः ज्ञातुम् इच्छति सः '''<u>जिज्ञासुः</u>''' ।</big>
|<big>या निरीक्षणं करोति सा----------</big>
|-
|<big>यः शास्त्रं जानाति सः------</big>
|<big>या तन्त्रं जानाति सा----------</big>
|-
|<big>यः क्रीडति सः ---------------</big>
|<big>या नयति सा ------------------</big>
|-
|<big>यः सिञ्चति सः-------------</big>
|<big>या शिक्षयति सा------------</big>
|-
|<big>यः पाठयति सः ---------</big>
|<big>या याजयति सा -----------</big>
|}



==== <big>२. उदाहरणं दृष्ट्वा एते के इति लिखतु</big> ====
{| class="wikitable"
|<big>गायकः - यः गायति सः गायकः ।</big>
|-
|<big>धारकः - ---------</big>
|-
|<big>हारकः - --------</big>
|-
|<big>वाहकः - --------</big>
|-
|<big>उत्पादकः - --------</big>
|-
|<big>याजकः - ---------</big>
|-
|<big>दाहकः - --------</big>
|-
|<big>बोधकः - ---------</big>
|-
|<big>अध्यापिका---------</big>
|-
|<big>लेखिका-----------</big>
|-
|<big>दायिका---------</big>
|-
|<big>वाचिका---------</big>
|-
|<big>दर्शिका--------</big>
|-
|<big>नर्तिका---------</big>
|-
|<big>कारिका---------</big>
|}


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/0/02/PAGE_46_PDF.pdf यः - सः, या - सा pdf]'''</big>


'''PAGE 46'''

Latest revision as of 20:23, 11 August 2023

Home

यः - सः, या - सा

पठत अवगच्छत

यः ------सः या------सा
यः लिखति सः लेखकः। या लिखति सा लेखिका ।
यः कृषि-कार्यं करोति, सः कृषकः। या गायति सा गायिका ।
यः चित्रं रचयति सः चित्रकारः। या नृत्यं करोति सा नर्तकी ।
यः पचति सः पाचक । या पचति सा पाचिका ।
यः काष्टं तक्षति सः तक्षकः।   या विक्रयणं करोति सा विक्रयिका ।
यः अध्यापयति सः अध्यापकः। या अध्यापयति सा अध्यापिका
यः वाहनं चालयति सः चालकः। या यानं चालयति सा चालिका ।
यः निरीक्षणं करोति सः निरीक्षकः। या चिकित्सां करोति सा वैद्या ।
यः श्रावयति सः श्रावकः । या कार्यं करोति सा कार्यकर्त्री।


अभ्यासः

१. उचितपदम् उपयुज्य रिक्तस्थानानि पूरयतु ---

यः ज्ञातुम् इच्छति सः जिज्ञासुः या निरीक्षणं करोति सा----------
यः शास्त्रं जानाति सः------ या तन्त्रं जानाति सा----------
यः क्रीडति सः --------------- या नयति सा ------------------
यः सिञ्चति सः------------- या शिक्षयति सा------------
यः पाठयति सः --------- या याजयति सा -----------


२. उदाहरणं दृष्ट्वा एते के इति लिखतु

गायकः - यः गायति सः गायकः ।
धारकः - ---------
हारकः - --------
वाहकः - --------
उत्पादकः - --------
याजकः - ---------
दाहकः - --------
बोधकः - ---------
अध्यापिका---------
लेखिका-----------
दायिका---------
वाचिका---------
दर्शिका--------
नर्तिका---------
कारिका---------


यः - सः, या - सा pdf


PAGE 46