13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yaH-saH-yA-sA: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yaH-saH-yA-sA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
यः - सः , या-सा
यः - सः , या-सा

=== <big>यः - सः , या - सा</big> ===
<big>पठत अवगच्छतः</big>
{| class="wikitable"
|<big>यः ------स</big>
|<big>या------सा</big>
|-
|<big>यः लिखति सः लेखकः।</big>
|<big>या गायति सा गायिका</big>
|-
|<big>यः कृषि कार्यम् करोति सः कृषकः।</big>
|<big>या लिखति सा लेखिका</big>
|-
|<big>यः चित्रं रचयति सः चित्रकारः।</big>
|<big>या नृत्तम् करोतिन सा नर्तकी</big>
|-
|<big>य्ः वाहनं चालयतिसः चालकः।</big>
|<big>या पचति सा पाचिका।</big>
|-
|<big>यः काष्टं तक्षति सः तक्षकः।  </big>
|<big>या विक्रयनम् करोति सा विक्रयिका</big>
|-
|<big>यः पचति सः पाचक॥</big>
|<big>या अध्यापयति सा अध्यापिका  </big>
|-
|<big>यः अध्यापयति सः अध्यापकः।</big>
|<big>या यानम् चालयति सा चालिका</big>
|-
|<big>यः निरीक्षणम् करोति सः सः निरीक्षकः।</big>
|<big>या चिकिल्सां करोति सा वैध्या</big>
|-
|<big>यः श्रावयति सः श्रावकः</big>
|<big>या कार्यम् करोति सा कार्य कत्री</big>
|}

=== <big>अभ्यासः</big> ===
<big>१. उचित पदम् उपयुज्य रिक्तस्थानानि पूरयतु ---</big>
{| class="wikitable"
|<big>यः ज्ञातुं इच्छति सः ---------</big>
|<big>या निरीक्षणं करोति सा----------</big>
|-
|<big>यः शास्त्रम् जानाति सः------</big>
|<big>या तन्त्रम् जानाति सा----------</big>
|-
|<big>यः क्रीडति सः ---------------</big>
|<big>या नयति सा ------------------</big>
|-
|<big>यः सिञ्चति सः-------------</big>
|<big>या शिक्षयति सा------------</big>
|-
|<big>यः पाठयति सः ---------</big>
|<big>या याजयति सा</big>
|}
<big>२. उदाहरणं दृष्ट्वा एते के इति लिखतु ---</big>
{| class="wikitable"
|<big>गायकः - यः गायति सः गायकः ।</big>
|-
|<big>धारकः - ---------</big>
|-
|<big>हारकः - --------</big>
|-
|<big>वाहकः - --------</big>
|-
|<big>उत्पादकः - --------</big>
|-
|<big>याजकः - ---------</big>
|-
|<big>दाहकः - --------</big>
|-
|<big>बोधकः - ---------</big>
|-
|<big>अध्यापिका---------</big>
|-
|<big>लेखिका-----------</big>
|-
|<big>दायिका---------</big>
|-
|<big>वाचिका---------</big>
|-
|<big>दर्शिका--------</big>
|-
|<big>नर्तिका---------</big>
|-
|<big>कारिका---------</big>
|}

Revision as of 18:59, 29 May 2023

Home

यः - सः , या-सा

यः - सः , या - सा

पठत अवगच्छतः

यः ------स या------सा
यः लिखति सः लेखकः। या गायति सा गायिका
यः कृषि कार्यम् करोति सः कृषकः। या लिखति सा लेखिका
यः चित्रं रचयति सः चित्रकारः। या नृत्तम् करोतिन सा नर्तकी
य्ः वाहनं चालयतिसः चालकः। या पचति सा पाचिका।
यः काष्टं तक्षति सः तक्षकः।   या विक्रयनम् करोति सा विक्रयिका
यः पचति सः पाचक॥ या अध्यापयति सा अध्यापिका  
यः अध्यापयति सः अध्यापकः। या यानम् चालयति सा चालिका
यः निरीक्षणम् करोति सः सः निरीक्षकः। या चिकिल्सां करोति सा वैध्या
यः श्रावयति सः श्रावकः या कार्यम् करोति सा कार्य कत्री

अभ्यासः

१. उचित पदम् उपयुज्य रिक्तस्थानानि पूरयतु ---

यः ज्ञातुं इच्छति सः --------- या निरीक्षणं करोति सा----------
यः शास्त्रम् जानाति सः------ या तन्त्रम् जानाति सा----------
यः क्रीडति सः --------------- या नयति सा ------------------
यः सिञ्चति सः------------- या शिक्षयति सा------------
यः पाठयति सः --------- या याजयति सा

२. उदाहरणं दृष्ट्वा एते के इति लिखतु ---

गायकः - यः गायति सः गायकः ।
धारकः - ---------
हारकः - --------
वाहकः - --------
उत्पादकः - --------
याजकः - ---------
दाहकः - --------
बोधकः - ---------
अध्यापिका---------
लेखिका-----------
दायिका---------
वाचिका---------
दर्शिका--------
नर्तिका---------
कारिका---------