13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yaH-saH-yA-sA: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yaH-saH-yA-sA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 10: Line 10:
|-
|-
|<big>यः लिखति सः लेखकः।</big>
|<big>यः लिखति सः लेखकः।</big>
|<big>या गायति सा गायिका</big>
|<big>या गायति सा गायिका</big>
|-
|-
|<big>यः कृषि कार्यम् करोति सः कृषकः।</big>
|<big>यः कृषि कार्यम् करोति सः कृषकः।</big>
|<big>या लिखति सा लेखिका</big>
|<big>या लिखति सा लेखिका</big>
|-
|-
|<big>यः चित्रं रचयति सः चित्रकारः।</big>
|<big>यः चित्रं रचयति सः चित्रकारः।</big>
Line 22: Line 22:
|-
|-
|<big>यः काष्टं तक्षति सः तक्षकः।  </big>
|<big>यः काष्टं तक्षति सः तक्षकः।  </big>
|<big>या विक्रयनम् करोति सा विक्रयिका</big>
|<big>या विक्रयनम् करोति सा विक्रयिका</big>
|-
|-
|<big>यः पचति सः पाचक॥</big>
|<big>यः पचति सः पाचक ।</big>
|<big>या अध्यापयति सा अध्यापिका  </big>
|<big>या अध्यापयति सा अध्यापिका</big>
|-
|-
|<big>यः अध्यापयति सः अध्यापकः।</big>
|<big>यः अध्यापयति सः अध्यापकः।</big>
|<big>या यानम् चालयति सा चालिका</big>
|<big>या यानम् चालयति सा चालिका</big>
|-
|-
|<big>यः निरीक्षणम् करोति सः सः निरीक्षकः।</big>
|<big>यः निरीक्षणम् करोति सः सः निरीक्षकः।</big>
|<big>या चिकिल्सां करोति सा वैध्या</big>
|<big>या चिकित्सां करोति सा वैद्या ।</big>
|-
|-
|<big>यः श्रावयति सः श्रावकः</big>
|<big>यः श्रावयति सः श्रावकः</big>
|<big>या कार्यम् करोति सा कार्य कत्री</big>
|<big>या कार्यम् करोति सा कार्यकत्री।</big>
|}
|}


Line 54: Line 54:
|-
|-
|<big>यः पाठयति सः ---------</big>
|<big>यः पाठयति सः ---------</big>
|<big>या याजयति सा</big>
|<big>या याजयति सा -----------</big>
|}
|}



Revision as of 13:45, 4 June 2023

Home

यः - सः , या-सा

यः - सः , या - सा

पठत अवगच्छतः

यः ------स या------सा
यः लिखति सः लेखकः। या गायति सा गायिका ।
यः कृषि कार्यम् करोति सः कृषकः। या लिखति सा लेखिका ।
यः चित्रं रचयति सः चित्रकारः। या नृत्तम् करोति सा नर्तकी
य: वाहनं चालयतिसः चालकः। या पचति सा पाचिका।
यः काष्टं तक्षति सः तक्षकः।   या विक्रयनम् करोति सा विक्रयिका ।
यः पचति सः पाचक । या अध्यापयति सा अध्यापिका
यः अध्यापयति सः अध्यापकः। या यानम् चालयति सा चालिका ।
यः निरीक्षणम् करोति सः सः निरीक्षकः। या चिकित्सां करोति सा वैद्या ।
यः श्रावयति सः श्रावकः । या कार्यम् करोति सा कार्यकत्री।


अभ्यासः

१. उचित पदम् उपयुज्य रिक्तस्थानानि पूरयतु ---

यः ज्ञातुं इच्छति सः --------- या निरीक्षणं करोति सा----------
यः शास्त्रम् जानाति सः------ या तन्त्रम् जानाति सा----------
यः क्रीडति सः --------------- या नयति सा ------------------
यः सिञ्चति सः------------- या शिक्षयति सा------------
यः पाठयति सः --------- या याजयति सा -----------


२. उदाहरणं दृष्ट्वा एते के इति लिखतु ---

गायकः - यः गायति सः गायकः ।
धारकः - ---------
हारकः - --------
वाहकः - --------
उत्पादकः - --------
याजकः - ---------
दाहकः - --------
बोधकः - ---------
अध्यापिका---------
लेखिका-----------
दायिका---------
वाचिका---------
दर्शिका--------
नर्तिका---------
कारिका---------