13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yaH-saH-yA-sA: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yaH-saH-yA-sA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:यः - सः , या-सा}}
{{DISPLAYTITLE:यः - सः , या-सा}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
यः - सः , या-सा


=== <big>यः - सः , या - सा</big> ===
== <big>'''यः - सः , या - सा'''</big> ==

<big>पठत अवगच्छतः</big>
=== <big>पठत अवगच्छतः</big> ===
{| class="wikitable"
{| class="wikitable"
|<big>यः ------</big>
|<big>'''यः ------सः'''</big>
|<big>या------सा</big>
|<big>'''या------सा'''</big>
|-
|-
|<big>यः लिखति सः लेखकः।</big>
|<big>यः लिखति सः लेखकः।</big>
|<big>या गायति सा गायिका ।</big>
|<big>या लिखति सा लेखिका ।</big>
|-
|-
|<big>यः कृषि कार्यम् करोति सः कृषकः।</big>
|<big>यः कृषि-कार्यं करोति सः कृषकः।</big>
|<big>या लिखति सा लेखिका ।</big>
|<big>या गायति सा गायिका ।</big>
|-
|-
|<big>यः चित्रं रचयति सः चित्रकारः।</big>
|<big>यः चित्रं रचयति सः चित्रकारः।</big>
|<big>या नृत्तम् करोति सा नर्तकी</big>
|<big>या नृत्यं करोति सा नर्तकी</big>
|-
|-
| <big>यः पचति सः पाचक ।</big>
|<big>य: वाहनं चालयतिसः चालकः।</big>
|<big>या पचति सा पाचिका।</big>
|<big>या पचति सा पाचिका।</big>
|-
|-
Line 24: Line 24:
|<big>या विक्रयनम् करोति सा विक्रयिका ।</big>
|<big>या विक्रयनम् करोति सा विक्रयिका ।</big>
|-
|-
|<big>यः पचति सः पाचक ।</big>
|<big>यः अध्यापयति सः अध्यापकः।</big>
|<big>या अध्यापयति सा अध्यापिका</big>
|<big>या अध्यापयति सा अध्यापिका</big>
|-
|-
|<big>यः अध्यापयति सः अध्यापकः।</big>
|<big>यः वाहनं चालयति सः चालकः।</big>
|<big>या यानम् चालयति सा चालिका ।</big>
|<big>या यानं चालयति सा चालिका ।</big>
|-
|-
|<big>यः निरीक्षणम् करोति सः सः निरीक्षकः।</big>
|<big>यः निरीक्षणं करोति सः निरीक्षकः।</big>
|<big>या चिकित्सां करोति सा वैद्या ।</big>
|<big>या चिकित्सां करोति सा वैद्या ।</big>
|-
|-
|<big>यः श्रावयति सः श्रावकः ।</big>
|<big>यः श्रावयति सः श्रावकः ।</big>
|<big>या कार्यम् करोति सा कार्यकत्री।</big>
|<big>या कार्यं करोति सा कार्यकत्री।</big>
|}
|}




=== <big>अभ्यासः</big> ===
=== <big>अभ्यासः</big> ===

<big>१. उचित पदम् उपयुज्य रिक्तस्थानानि पूरयतु ---</big>
==== <big>१. उचित पदम् उपयुज्य रिक्तस्थानानि पूरयतु ---</big> ====
{| class="wikitable"
{| class="wikitable"
|<big>यः ज्ञातुं इच्छति सः ---------</big>
|<big>यः ज्ञातुं इच्छति सः '''<u>जिज्ञासुः</u>'''</big>
|<big>या निरीक्षणं करोति सा----------</big>
|<big>या निरीक्षणं करोति सा----------</big>
|-
|-
Line 59: Line 60:




<big>२. उदाहरणं दृष्ट्वा एते के इति लिखतु ---</big>
==== <big>२. उदाहरणं दृष्ट्वा एते के इति लिखतु ---</big> ====
{| class="wikitable"
{| class="wikitable"
|<big>गायकः - यः गायति सः गायकः ।</big>
|<big>गायकः - यः गायति सः गायकः ।</big>

Revision as of 00:23, 25 June 2023

Home

यः - सः , या - सा

पठत अवगच्छतः

यः ------सः या------सा
यः लिखति सः लेखकः। या लिखति सा लेखिका ।
यः कृषि-कार्यं करोति सः कृषकः। या गायति सा गायिका ।
यः चित्रं रचयति सः चित्रकारः। या नृत्यं करोति सा नर्तकी
यः पचति सः पाचक । या पचति सा पाचिका।
यः काष्टं तक्षति सः तक्षकः।   या विक्रयनम् करोति सा विक्रयिका ।
यः अध्यापयति सः अध्यापकः। या अध्यापयति सा अध्यापिका
यः वाहनं चालयति सः चालकः। या यानं चालयति सा चालिका ।
यः निरीक्षणं करोति सः निरीक्षकः। या चिकित्सां करोति सा वैद्या ।
यः श्रावयति सः श्रावकः । या कार्यं करोति सा कार्यकत्री।


अभ्यासः

१. उचित पदम् उपयुज्य रिक्तस्थानानि पूरयतु ---

यः ज्ञातुं इच्छति सः जिज्ञासुः या निरीक्षणं करोति सा----------
यः शास्त्रम् जानाति सः------ या तन्त्रम् जानाति सा----------
यः क्रीडति सः --------------- या नयति सा ------------------
यः सिञ्चति सः------------- या शिक्षयति सा------------
यः पाठयति सः --------- या याजयति सा -----------


२. उदाहरणं दृष्ट्वा एते के इति लिखतु ---

गायकः - यः गायति सः गायकः ।
धारकः - ---------
हारकः - --------
वाहकः - --------
उत्पादकः - --------
याजकः - ---------
दाहकः - --------
बोधकः - ---------
अध्यापिका---------
लेखिका-----------
दायिका---------
वाचिका---------
दर्शिका--------
नर्तिका---------
कारिका---------