13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadA-tadA: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadA-tadA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
Line 23: Line 23:
<big>7. यदा ते विपणीं गतवन्तः तदा तत्र सुन्दराणि वस्त्राणि स्थापितानि आसन्।</big>
<big>7. यदा ते विपणीं गतवन्तः तदा तत्र सुन्दराणि वस्त्राणि स्थापितानि आसन्।</big>


<big>8. यदा मम भ्राता विदेश-प्रवासं क्रुतवान् तदा बहूनि आकर्षकानि वस्तूनि आनीतवान्।</big>
<big>8. यदा मम भ्राता विदेश-प्रवासं कृतवान् तदा बहूनि आकर्षकानि वस्तूनि आनीतवान्।</big>


<big>9. यदा पितामही कथाः श्रावयति तदा वयं सर्वे तस्याः पर्श्वे उपविश्य कुतूहलेन शृण्मः।</big>
<big>9. यदा पितामही कथाः श्रावयति तदा वयं सर्वे तस्याः पर्श्वे उपविश्य कुतूहलेन शृण्मः।</big>

Revision as of 13:11, 1 July 2023

Home

यदा - तदा

यदा - तदा इति अव्ययपदानि।

यदा - When, तदा - Then.


अधोलिखितानि वाक्यानि पठतु अवगच्छतु च

1. यदा भवती अवसरं प्राप्नोति तदा मम गृहम् आगच्छतु।

2. यदा माता बालकान् भोजनाय आहूतवती तदा ते झटिति आगतवन्तः।

3. यदा वयं मित्रस्य गृहं गतवन्तः तदा सः एकं गानं गीतवान् आसीत्।

4. यदा वयं विमानेन गच्छामः तदा वातायनात् सम्पूर्णं नगरं द्रष्टुं शक्नुमः।

5. यदा पिता मङ्गलूरुनगरं गतवान् आसीत् तदा तत्र बहु वृष्टिः अभवत्।

6. यदा भवान् आगच्छति तदा गच्छामः। अहं सज्जः अस्मि।

7. यदा ते विपणीं गतवन्तः तदा तत्र सुन्दराणि वस्त्राणि स्थापितानि आसन्।

8. यदा मम भ्राता विदेश-प्रवासं कृतवान् तदा बहूनि आकर्षकानि वस्तूनि आनीतवान्।

9. यदा पितामही कथाः श्रावयति तदा वयं सर्वे तस्याः पर्श्वे उपविश्य कुतूहलेन शृण्मः।

10. यदा शिक्षकः पाठं बोधयति तदा छात्राः टिप्पणीपुस्तके लिखन्ति।


अभ्यासः

उपरिदत्तानि उदाहरणानि दृष्ट्वा स्वस्य वाक्यानि लिखतु।

1. यदा विद्यालयात् विरामः भवति तदा वयम् ------------------------ ।

2. यदा वृष्टिः भवति ----------------------------------------------------।

3. यदा ग्रीष्मकालः भवति ---------------------------------------------।

4. यदा उत्सवदिनम् आगच्छति ---------------------------------------।

5. -----------------------------------------------------------------------।

6. -----------------------------------------------------------------------।

7. -----------------------------------------------------------------------।

8. -----------------------------------------------------------------------।

9. -----------------------------------------------------------------------।

10. ----------------------------------------------------------------------।