13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(12 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:यत् -- तत्}}
{{DISPLAYTITLE:४७. यत् -- तत् , यद्यपि - तथापि}}
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

यत् -- तत्
= <big>'''यत् – तत् , यद्यपि - तथापि'''</big> =

===<big>'''पठत अवगच्छत च'''</big>===

<big>भारते '''यत्''' संस्कृत-ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति ।  </big>

<big>चन्दनस्य काष्ठे गन्धस्य माधुर्यं '''यत्''' अस्ति '''तत्''' अन्यत्र नास्ति ।</big>

<big>भारते '''यत्''' वास्तुशिल्पम् अस्ति '''तत्''' अन्यत्र नास्ति ।</big>

<big>भारते '''यत्''' वातावरणम् अस्ति '''तत्''' उत्तमम् ।     </big>

<big>उत्तरभारते '''यत्''' शैत्यम् अस्ति '''तत्''' दक्षिणभारते नास्ति ।</big>



== <big>'''यद्यपि - तथापि'''</big> ==
<big>'''पठत अवगच्छत च'''</big>

{| class="wikitable"
|<big>१.अलसाः दृढकायाः । ते कार्यं न कुर्वन्ति।</big>
|<big>यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति ।   </big>
|-
|<big>२. अहं योगासनं करोमि । मम तृप्तिः नास्ति।</big>
|<big>यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति ।</big>
|-
|<big>३. सा प्रश्नान् पृच्छति। सा न अवगच्छति।</big>
|<big>यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति ।</big>
|-
|<big>४. वृष्टिः सम्यक् आसीत्। कृषकः सन्तुष्टः नास्ति।</big>
|<big>यद्यपि वृष्टिः सम्यक् असीत् तथापि कृषकः सन्तुष्टः नास्ति ।</big>
|-
|<big>५.  छात्राः नियमं जानन्ति। ते उल्लङ्घनं कुर्वन्ति ।</big>
|<big>यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति ।</big>
|}


===<big>अभ्यासः</big>===

===='''<big>१. ‘यत् - तत्’ उपयुज्य वाक्यानि लिखतु।</big>'''====

{| class="wikitable"
|<big>'''१.''' भवती यत् वदति तत् अहं न जानामि</big> ।
|-
|'''२.'''
|-
|'''३.'''
|-
|'''४.'''
|-
|'''५.'''
|-
|'''६.'''
|-
|'''७.'''
|-
|'''८.'''
|-
|'''९.'''
|-
|'''१०.'''
|}


===<big>अभ्यासः</big>===

===<big>'''२. ‘यद्यपि - तथापि ’ उपयुज्य वाक्यानि लिखतु।'''</big>===
<big>'''द्वे वाक्ये लिखिते स्तः | ते मिलित्वा एकं वाक्यं  लिखतु'''</big>

<big>यथा –</big>

<big>      अद्य विरामः अस्ति । अहं कार्यालयं गच्छामि ।</big>

<big>      '''यद्यपि''' अद्य विरामः अस्ति '''तथापि''' अहं कार्यालयं गच्छामि ।</big>

<big>१. सा बुद्धिमती । परीक्षायाम् अनुत्तीर्णा ।</big>

<big>२. सः पूर्वम् असन्तुष्टः आसीत् । इदानीं सन्तुष्टः जातः ।</big>

<big>३. धनम् अस्ति। सः दानं न करोति ।</big>

<big>४. ग्रन्थालयः अस्ति। सः पुस्तकं न स्वीकरोति ।</big>

<big>५. बुभुक्षा अस्ति । सा न खादति ।</big>

<big>६. विद्युत् नास्ति । सा गृहपाठं लिखति ।</big>

<big>७. आरोग्यं सम्यक् नास्ति । सा चिकित्सालयं न गच्छति ।</big>

<big>८. यानस्य समयः अस्ति । यानं न आगतम् ।</big>

<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति ।</big>

<big>१०. वृष्टिः अस्ति । सा उद्यानं गच्छति ।</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/5/5b/PAGE_47_PDF.pdf यत् – तत् , यद्यपि - तथापि pdf]'''</big>

'''PAGE 47'''

Latest revision as of 21:27, 12 August 2023

Home

यत् – तत् , यद्यपि - तथापि

पठत अवगच्छत च

भारते यत् संस्कृत-ज्ञानम् अस्ति तत् अन्यत्र नास्ति ।  

चन्दनस्य काष्ठे गन्धस्य माधुर्यं यत् अस्ति तत् अन्यत्र नास्ति ।

भारते यत् वास्तुशिल्पम् अस्ति तत् अन्यत्र नास्ति ।

भारते यत् वातावरणम् अस्ति तत् उत्तमम् ।     

उत्तरभारते यत् शैत्यम् अस्ति तत् दक्षिणभारते नास्ति ।


यद्यपि - तथापि

पठत अवगच्छत च

१.अलसाः दृढकायाः । ते कार्यं न कुर्वन्ति। यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति ।   
२. अहं योगासनं करोमि । मम तृप्तिः नास्ति। यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति ।
३. सा प्रश्नान् पृच्छति। सा न अवगच्छति। यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति ।
४. वृष्टिः सम्यक् आसीत्। कृषकः सन्तुष्टः नास्ति। यद्यपि वृष्टिः सम्यक् असीत् तथापि कृषकः सन्तुष्टः नास्ति ।
५.  छात्राः नियमं जानन्ति। ते उल्लङ्घनं कुर्वन्ति । यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति ।


अभ्यासः

१. ‘यत् - तत्’ उपयुज्य वाक्यानि लिखतु।

१. भवती यत् वदति तत् अहं न जानामि
२.
३.
४.
५.
६.
७.
८.
९.
१०.


अभ्यासः

२. ‘यद्यपि - तथापि ’ उपयुज्य वाक्यानि लिखतु।

द्वे वाक्ये लिखिते स्तः | ते मिलित्वा एकं वाक्यं  लिखतु

यथा –

      अद्य विरामः अस्ति । अहं कार्यालयं गच्छामि ।

      यद्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि ।


१. सा बुद्धिमती । परीक्षायाम् अनुत्तीर्णा ।

२. सः पूर्वम् असन्तुष्टः आसीत् । इदानीं सन्तुष्टः जातः ।

३. धनम् अस्ति। सः दानं न करोति ।

४. ग्रन्थालयः अस्ति। सः पुस्तकं न स्वीकरोति ।

५. बुभुक्षा अस्ति । सा न खादति ।

६. विद्युत् नास्ति । सा गृहपाठं लिखति ।

७. आरोग्यं सम्यक् नास्ति । सा चिकित्सालयं न गच्छति ।

८. यानस्य समयः अस्ति । यानं न आगतम् ।

९. रामः श्लोकं वारंवारं पठति। विस्मरति ।

१०. वृष्टिः अस्ति । सा उद्यानं गच्छति ।


यत् – तत् , यद्यपि - तथापि pdf

PAGE 47