13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(4 intermediate revisions by 2 users not shown)
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


=='''<big>यत् – तत्</big>'''==
= <big>'''यत् – तत् , यद्यपि - तथापि'''</big> =


===<big>'''पठत अवगच्छत च'''</big>===
===<big>'''पठत अवगच्छत च'''</big>===


<big>भरते '''यत्''' संस्कृत-ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति।  </big>
<big>भारते '''यत्''' संस्कृत-ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति ।  </big>


<big>चन्दनस्य काष्ठे गन्धस्य माधुर्यम् '''यत्''' अस्ति '''तत्''' अन्यत्र नास्ति।</big>
<big>चन्दनस्य काष्ठे गन्धस्य माधुर्यं '''यत्''' अस्ति '''तत्''' अन्यत्र नास्ति ।</big>


<big>भारते '''यत्''' वास्तुशिल्पम् अस्ति '''तत्''' अन्यत्र नास्ति।</big>
<big>भारते '''यत्''' वास्तुशिल्पम् अस्ति '''तत्''' अन्यत्र नास्ति ।</big>


<big>भारते '''यत्''' वातावरणम् अस्ति '''तत्''' उत्तमम्।     </big>
<big>भारते '''यत्''' वातावरणम् अस्ति '''तत्''' उत्तमम् ।     </big>


<big>उत्तर भारते '''यत्''' शैत्यम् अस्ति '''तत्''' दक्षिणभारते नास्ति।</big>
<big>उत्तरभारते '''यत्''' शैत्यम् अस्ति '''तत्''' दक्षिणभारते नास्ति ।</big>




===<big>यद्यपि - तथापि</big>===


== <big>'''यद्यपि - तथापि'''</big> ==
<big>'''पठत अवगच्छत च'''</big>
<big>'''पठत अवगच्छत च'''</big>


{| class="wikitable"
{| class="wikitable"
|<big>१.अलसाः दृढकायाः, ते कार्यम् न कुर्वन्ति।</big>
|<big>१.अलसाः दृढकायाः ते कार्यं न कुर्वन्ति।</big>
|<big>यद्यपि अलसाः दृढकायाः, तथापि ते कार्यं न कुर्वन्ति।   </big>
|<big>यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति ।   </big>
|-
|-
|<big>२. अहं योगासनं करोमि , मम तृप्तिः नास्ति।</big>
|<big>२. अहं योगासनं करोमि मम तृप्तिः नास्ति।</big>
|<big>यद्यपि अहं योगासनं करोमि ,तथापि मम तृप्तिः नास्ति।</big>
|<big>यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति ।</big>
|-
|-
|<big>३. सा प्रश्नान् पृच्छति, सा न अवगच्छति।</big>
|<big>३. सा प्रश्नान् पृच्छति। सा न अवगच्छति।</big>
|<big>यद्यपि सा प्रश्नान् पृच्छति, तथापि सा न अवगच्छति।</big>
|<big>यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति ।</big>
|-
|-
|<big>४. वृष्टिः सम्यक् असीत् , कृषकः सन्तुष्टः नास्ति।</big>
|<big>४. वृष्टिः सम्यक् आसीत्। कृषकः सन्तुष्टः नास्ति।</big>
|<big>यद्यपि वृष्टिः सम्यक् असीत् ,तथापि कृषकः सन्तुष्टः नास्ति।</big>
|<big>यद्यपि वृष्टिः सम्यक् असीत् तथापि कृषकः सन्तुष्टः नास्ति ।</big>
|-
|-
|<big>५.  छात्राः नियमं जानन्ति, ते उल्लंघनं कुर्वन्ति।</big>
|<big>५.  छात्राः नियमं जानन्ति। ते उल्लङ्घनं कुर्वन्ति ।</big>
|<big>यद्यपि छात्राः नियमं जानन्ति,तथापि ते उल्लंघनं कुर्वन्ति।</big>
|<big>यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति </big>
|}
|}


Line 41: Line 41:
===<big>अभ्यासः</big>===
===<big>अभ्यासः</big>===


===='''<big>१. ‘यत्--------तत्’ उपयुज्य वाक्यानि लिखतु।</big>'''====
===='''<big>१. ‘यत् - तत्’ उपयुज्य वाक्यानि लिखतु।</big>'''====


{| class="wikitable"
{| class="wikitable"
|<big>'''१.''' भवति यत् वदति तत् अहं न जानामि</big>।
|<big>'''१.''' भवती यत् वदति तत् अहं न जानामि</big>
|-
|-
|'''२.'''
|'''२.'''
Line 66: Line 66:




===<big>अभ्यासः</big>===
 <big>'''२. वाक्यद्वयं लिखितम् अस्ति | ते मिलित्वा एकं वाक्यं  लिखतु'''</big>

===<big>'''२. ‘यद्यपि - तथापि ’ उपयुज्य वाक्यानि लिखतु।'''</big>===
<big>'''द्वे वाक्ये लिखिते स्तः | ते मिलित्वा एकं वाक्यं  लिखतु'''</big>


<big>यथा –</big>
<big>यथा –</big>


<big>      अद्य विरामः अस्ति। अहं कार्यालयं गच्छामि।</big>
<big>      अद्य विरामः अस्ति । अहं कार्यालयं गच्छामि ।</big>


<big>      यस्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि।</big>
<big>      '''यद्यपि''' अद्य विरामः अस्ति '''तथापि''' अहं कार्यालयं गच्छामि ।</big>


<big>१. सा बुद्धिमती ।परीक्षायाम् अनुत्तीर्णा।</big>
<big>१. सा बुद्धिमती परीक्षायाम् अनुत्तीर्णा ।</big>

<big>२. सः पूर्वम् असन्तुष्टः आसीत् । इदानीं सन्तुष्टः जातः ।</big>

<big>३. धनम् अस्ति। सः दानं न करोति ।</big>


<big>४. ग्रन्थालयः अस्ति। सः पुस्तकं न स्वीकरोति ।</big>
<big>२. सः पूर्वम् असन्तुष्टः आसीत्। इदानीं सन्तुष्टः जातः।</big>


<big>. धनम् अस्ति। सः दानंकरोति।</big>
<big>. बुभुक्षा अस्ति साखादति ।</big>


<big>६. विद्युत् नास्ति । सा गृहपाठं लिखति ।</big>
<big>४. ग्रन्थालयम् अस्ति। सः पुस्तकं न स्वीकरोति।</big>


<big>७. आरोग्यं सम्यक् नास्ति । सा चिकित्सालयं न गच्छति ।</big>
<big>५. बुभुक्षा अस्ति। सा न खादति।</big>


<big>८. यानस्य समयः अस्ति । यानं न आगतम् ।</big>
<big>६. विद्युत् नास्ति। सा गृहपाठं लिखति।</big>


<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति ।</big>
<big>७. आरोग्यम् सम्यक् नास्ति। सा चिकित्सालयं न गच्छति।</big>


<big>१०. वृष्टिः अस्ति । सा उद्यानं गच्छति ।</big>
<big>८. समयः अस्ति। यानं नास्ति।</big>


<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति।</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/5/5b/PAGE_47_PDF.pdf यत् – तत् , यद्यपि - तथापि pdf]'''</big>
<big>१०. वृष्टिः अस्ति। सा उद्यानं गच्छति।</big>


'''PAGE 47'''
'''PAGE 47'''

Latest revision as of 21:27, 12 August 2023

Home

यत् – तत् , यद्यपि - तथापि

पठत अवगच्छत च

भारते यत् संस्कृत-ज्ञानम् अस्ति तत् अन्यत्र नास्ति ।  

चन्दनस्य काष्ठे गन्धस्य माधुर्यं यत् अस्ति तत् अन्यत्र नास्ति ।

भारते यत् वास्तुशिल्पम् अस्ति तत् अन्यत्र नास्ति ।

भारते यत् वातावरणम् अस्ति तत् उत्तमम् ।     

उत्तरभारते यत् शैत्यम् अस्ति तत् दक्षिणभारते नास्ति ।


यद्यपि - तथापि

पठत अवगच्छत च

१.अलसाः दृढकायाः । ते कार्यं न कुर्वन्ति। यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति ।   
२. अहं योगासनं करोमि । मम तृप्तिः नास्ति। यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति ।
३. सा प्रश्नान् पृच्छति। सा न अवगच्छति। यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति ।
४. वृष्टिः सम्यक् आसीत्। कृषकः सन्तुष्टः नास्ति। यद्यपि वृष्टिः सम्यक् असीत् तथापि कृषकः सन्तुष्टः नास्ति ।
५.  छात्राः नियमं जानन्ति। ते उल्लङ्घनं कुर्वन्ति । यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति ।


अभ्यासः

१. ‘यत् - तत्’ उपयुज्य वाक्यानि लिखतु।

१. भवती यत् वदति तत् अहं न जानामि
२.
३.
४.
५.
६.
७.
८.
९.
१०.


अभ्यासः

२. ‘यद्यपि - तथापि ’ उपयुज्य वाक्यानि लिखतु।

द्वे वाक्ये लिखिते स्तः | ते मिलित्वा एकं वाक्यं  लिखतु

यथा –

      अद्य विरामः अस्ति । अहं कार्यालयं गच्छामि ।

      यद्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि ।


१. सा बुद्धिमती । परीक्षायाम् अनुत्तीर्णा ।

२. सः पूर्वम् असन्तुष्टः आसीत् । इदानीं सन्तुष्टः जातः ।

३. धनम् अस्ति। सः दानं न करोति ।

४. ग्रन्थालयः अस्ति। सः पुस्तकं न स्वीकरोति ।

५. बुभुक्षा अस्ति । सा न खादति ।

६. विद्युत् नास्ति । सा गृहपाठं लिखति ।

७. आरोग्यं सम्यक् नास्ति । सा चिकित्सालयं न गच्छति ।

८. यानस्य समयः अस्ति । यानं न आगतम् ।

९. रामः श्लोकं वारंवारं पठति। विस्मरति ।

१०. वृष्टिः अस्ति । सा उद्यानं गच्छति ।


यत् – तत् , यद्यपि - तथापि pdf

PAGE 47