13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
यत् -- तत्
यत् -- तत्

=== <big>'''यत् - तत्, यद्यपि- तथापि'''</big> ===

=== '''<big>यत् – तत्</big>''' ===

<big>'''पठत अवगच्छत च'''</big>

<big>भरते '''यत्''' संसृत ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति।  </big>

<big>चन्दनस्य काष्ठे '''यत्''' गन्धः अस्ति '''तत्''' अन्यत्र नास्ति।</big>

<big>भारते '''यत्''' वास्तुशिल्पम् अस्ति '''तत्''' अन्यत्र नास्ति।</big>

<big>भारते '''यत्''' वार्तावरणम् अस्ति '''तत्''' उत्तमम्।     </big>

<big>उत्तर भारते '''यत्''' शैत्यम् अस्ति '''तत्''' दक्षिणभारते नास्ति।</big>


=== <big>यद्यपि - तथापि</big> ===


<big>'''पठत अवगच्छत च'''</big>
{| class="wikitable"
|<big>१.अलसाः दृढकायाः, ते कार्यम् न कुर्वन्ति।</big>
|<big>यद्यपि अलसाः दृढकायाः, तथापि ते कार्यम् न कुर्वन्ति।   </big>
|-
|<big>२. अहम् योगासनम् करोमि , मम तृप्तिः नास्ति।</big>
|<big>यद्यपि अहम् योगासनम् करोमि ,तथापि मम तृप्तिः नास्ति।</big>
|-
|<big>३. सा प्रश्नान् पृच्छति, सा न अवगच्छति।</big>
|<big>यद्यपि सा प्रश्नान् पृच्छति, तथापि सा न अवगच्छति।</big>
|-
|<big>४. वृष्टिः सम्यक् असीत् , कृषकः सन्तुष्टः नास्ति।</big>
|<big>यद्यपि वृष्टिः सम्यक् असीत् ,तथापि कृषकः सन्तुष्टः नास्ति।</big>
|-
|<big>५.  छात्राः नियमम् जानाति, ते उल्लंघनं करोति।</big>
|<big>यद्यपि छात्राः नियमम् जानाति,तथापि ते उल्लंघनं करोति।</big>
|}


=== <big>अभ्यासः</big> ===

'''<big>१. ‘यत्--------तत्’ उपयुज्य वाक्यानि लिखतु।</big>'''
{| class="wikitable"
|<big>'''१.''' भवति यत् वदति तत् अहं न जानामि</big>।
|-
|'''२.'''
|-
|'''३.'''
|-
|'''४.'''
|-
|'''५.'''
|-
|'''६.'''
|-
|'''७.'''
|-
|'''८.'''
|-
|'''९.'''
|-
|'''१०.'''
|}


 

<big>'''२. वाक्यद्वयं लिखितम् अस्ति | ते मिलित्वा एकम् वाक्यम्  लिखतु'''</big>

<big>यथा –</big>

<big>      अद्य विरामः अस्ति। अहं कार्यालयं गच्छामि।</big>

<big>      यस्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि।</big>

<big>१. सा बुधिमती ।परीक्षायाम् अनुतीर्णा।</big>

<big>२. ते पूर्वम् अस्न्तुष्टः आसीत्। इतानीं सन्तुष्टः जातः।</big>

<big>३. धनम् अस्ति। सः दानम् न करोति।</big>

<big>४. ग्रन्थालयम् अस्ति। सः पुस्तकं न स्वीकरोति।</big>

<big>५. बुभुक्षा अस्ति। सा न खादति।</big>

<big>६. विद्युत् नास्ति। सा गृहपाठं लिखति।</big>

<big>७. आरोग्यम् सम्यक् नास्ति। सा चिकित्सालयम् न गच्छति।</big>

<big>८. समयः अस्ति। यानम् नास्ति।</big>

<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति।</big>

<big>१०. वृष्टिः अस्ति। उद्यानं गच्छति।</big>