13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 41: Line 41:
===<big>अभ्यासः</big>===
===<big>अभ्यासः</big>===


===='''<big>१. ‘यत्त - त्’ उपयुज्य वाक्यानि लिखतु।</big>'''====
===='''<big>१. ‘यत् - तत्’ उपयुज्य वाक्यानि लिखतु।</big>'''====


{| class="wikitable"
{| class="wikitable"
Line 89: Line 89:
<big>७. आरोग्यं सम्यक् नास्ति । सा चिकित्सालयं न गच्छति ।</big>
<big>७. आरोग्यं सम्यक् नास्ति । सा चिकित्सालयं न गच्छति ।</big>


<big>८. यानस्य समयः अस्ति । यानं नास्ति ।</big>
<big>८. यानस्य समयः अस्ति । यानं न आगतम् ।</big>


<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति ।</big>
<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति ।</big>