13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 2: Line 2:
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


= <big>'''यत् – तत्'''</big> =
= <big>'''यत् – तत् , यद्यपि - तथापि'''</big> =


===<big>'''पठत अवगच्छत च'''</big>===
===<big>'''पठत अवगच्छत च'''</big>===
Line 17: Line 17:




===<big>यद्यपि - तथापि</big>===


== <big>'''यद्यपि - तथापि'''</big> ==
<big>'''पठत अवगच्छत च'''</big>
<big>'''पठत अवगच्छत च'''</big>


Line 67: Line 67:
===   ===
===   ===


=== <big>अभ्यासः</big> ===
=== <big>'''२. द्वे वाक्ये लिखिते स्तः | ते मिलित्वा एकं वाक्यं  लिखतु'''</big> ===

=== <big>'''२. ‘यद्यपि - तथापि ’ उपयुज्य वाक्यानि लिखतु।'''</big> ===
<big>'''द्वे वाक्ये लिखिते स्तः | ते मिलित्वा एकं वाक्यं  लिखतु'''</big>

<big>यथा –</big>
<big>यथा –</big>


<big>      अद्य विरामः अस्ति । अहं कार्यालयं गच्छामि ।</big>
<big>      अद्य विरामः अस्ति । अहं कार्यालयं गच्छामि ।</big>


<big>      यद्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि ।</big>
<big>      '''यद्यपि''' अद्य विरामः अस्ति '''तथापि''' अहं कार्यालयं गच्छामि ।</big>


Line 94: Line 98:


<big>१०. वृष्टिः अस्ति । सा उद्यानं गच्छति ।</big>
<big>१०. वृष्टिः अस्ति । सा उद्यानं गच्छति ।</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/5/5b/PAGE_47_PDF.pdf यत् – तत् , यद्यपि - तथापि pdf]'''</big>


'''PAGE 47'''
'''PAGE 47'''