13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yat--tat
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 6: Line 6:
===<big>'''पठत अवगच्छत च'''</big>===
===<big>'''पठत अवगच्छत च'''</big>===


<big>भरते '''यत्''' संस्कृत-ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति।  </big>
<big>भारते '''यत्''' संस्कृत-ज्ञानम् अस्ति '''तत्''' अन्यत्र नास्ति।  </big>


<big>चन्दनस्य काष्ठे गन्धस्य माधुर्यम् '''यत्''' अस्ति '''तत्''' अन्यत्र नास्ति।</big>
<big>चन्दनस्य काष्ठे गन्धस्य माधुर्यम् '''यत्''' अस्ति '''तत्''' अन्यत्र नास्ति।</big>
Line 22: Line 22:


{| class="wikitable"
{| class="wikitable"
|<big>१.अलसाः दृढकायाः, ते कार्यम् न कुर्वन्ति।</big>
|<big>१.अलसाः दृढकायाः। ते कार्यम् न कुर्वन्ति।</big>
|<big>यद्यपि अलसाः दृढकायाः, तथापि ते कार्यं न कुर्वन्ति।   </big>
|<big>यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति।   </big>
|-
|-
|<big>२. अहं योगासनं करोमि , मम तृप्तिः नास्ति।</big>
|<big>२. अहं योगासनं करोमि। मम तृप्तिः नास्ति।</big>
|<big>यद्यपि अहं योगासनं करोमि ,तथापि मम तृप्तिः नास्ति।</big>
|<big>यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति।</big>
|-
|-
|<big>३. सा प्रश्नान् पृच्छति, सा न अवगच्छति।</big>
|<big>३. सा प्रश्नान् पृच्छति। सा न अवगच्छति।</big>
|<big>यद्यपि सा प्रश्नान् पृच्छति, तथापि सा न अवगच्छति।</big>
|<big>यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति।</big>
|-
|-
|<big>४. वृष्टिः सम्यक् असीत् , कृषकः सन्तुष्टः नास्ति।</big>
|<big>४. वृष्टिः सम्यक् आसीत्। कृषकः सन्तुष्टः नास्ति।</big>
|<big>यद्यपि वृष्टिः सम्यक् असीत् ,तथापि कृषकः सन्तुष्टः नास्ति।</big>
|<big>यद्यपि वृष्टिः सम्यक् असीत् तथापि कृषकः सन्तुष्टः नास्ति।</big>
|-
|-
|<big>५.  छात्राः नियमं जानन्ति, ते उल्लंघनं कुर्वन्ति।</big>
|<big>५.  छात्राः नियमं जानन्ति। ते उल्लङ्घनं कुर्वन्ति।</big>
|<big>यद्यपि छात्राः नियमं जानन्ति,तथापि ते उल्लंघनं कुर्वन्ति।</big>
|<big>यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति।</big>
|}
|}


Line 41: Line 41:
===<big>अभ्यासः</big>===
===<big>अभ्यासः</big>===


===='''<big>१. ‘यत्--------तत्’ उपयुज्य वाक्यानि लिखतु।</big>'''====
===='''<big>१. ‘यत्त - त्’ उपयुज्य वाक्यानि लिखतु।</big>'''====


{| class="wikitable"
{| class="wikitable"
|<big>'''१.''' भवति यत् वदति तत् अहं न जानामि</big>।
|<big>'''१.''' भवती यत् वदति तत् अहं न जानामि</big>।
|-
|-
|'''२.'''
|'''२.'''
Line 65: Line 65:
|}
|}


===  <big>'''२. वाक्यद्वयं लिखितम् अस्ति | ते वाक्ये मिलित्वा एकं वाक्यं  लिखतु'''</big> ===

 <big>'''२. वाक्यद्वयं लिखितम् अस्ति | ते मिलित्वा एकं वाक्यं  लिखतु'''</big>

<big>यथा –</big>
<big>यथा –</big>


<big>      अद्य विरामः अस्ति। अहं कार्यालयं गच्छामि।</big>
<big>      अद्य विरामः अस्ति। अहं कार्यालयं गच्छामि।</big>


<big>      यस्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि।</big>
<big>      यद्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि।</big>


Line 87: Line 85:
<big>६. विद्युत् नास्ति। सा गृहपाठं लिखति।</big>
<big>६. विद्युत् नास्ति। सा गृहपाठं लिखति।</big>


<big>७. आरोग्यम् सम्यक् नास्ति। सा चिकित्सालयं न गच्छति।</big>
<big>७. आरोग्यं सम्यक् नास्ति। सा चिकित्सालयं न गच्छति।</big>


<big>८. समयः अस्ति। यानं नास्ति।</big>
<big>८. यानस्य समयः अस्ति। यानं नास्ति।</big>


<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति।</big>
<big>९. रामः श्लोकं वारंवारं पठति। विस्मरति।</big>

Revision as of 22:08, 10 July 2023

Home

यत् – तत्

पठत अवगच्छत च

भारते यत् संस्कृत-ज्ञानम् अस्ति तत् अन्यत्र नास्ति।  

चन्दनस्य काष्ठे गन्धस्य माधुर्यम् यत् अस्ति तत् अन्यत्र नास्ति।

भारते यत् वास्तुशिल्पम् अस्ति तत् अन्यत्र नास्ति।

भारते यत् वातावरणम् अस्ति तत् उत्तमम्।     

उत्तर भारते यत् शैत्यम् अस्ति तत् दक्षिणभारते नास्ति।


यद्यपि - तथापि

पठत अवगच्छत च

१.अलसाः दृढकायाः। ते कार्यम् न कुर्वन्ति। यद्यपि अलसाः दृढकायाः तथापि ते कार्यं न कुर्वन्ति।   
२. अहं योगासनं करोमि। मम तृप्तिः नास्ति। यद्यपि अहं योगासनं करोमि तथापि मम तृप्तिः नास्ति।
३. सा प्रश्नान् पृच्छति। सा न अवगच्छति। यद्यपि सा प्रश्नान् पृच्छति तथापि सा न अवगच्छति।
४. वृष्टिः सम्यक् आसीत्। कृषकः सन्तुष्टः नास्ति। यद्यपि वृष्टिः सम्यक् असीत् तथापि कृषकः सन्तुष्टः नास्ति।
५.  छात्राः नियमं जानन्ति। ते उल्लङ्घनं कुर्वन्ति। यद्यपि छात्राः नियमं जानन्ति तथापि ते उल्लङ्घनं कुर्वन्ति।


अभ्यासः

१. ‘यत्त - त्’ उपयुज्य वाक्यानि लिखतु।

१. भवती यत् वदति तत् अहं न जानामि
२.
३.
४.
५.
६.
७.
८.
९.
१०.

 २. वाक्यद्वयं लिखितम् अस्ति | ते वाक्ये मिलित्वा एकं वाक्यं  लिखतु

यथा –

      अद्य विरामः अस्ति। अहं कार्यालयं गच्छामि।

      यद्यपि अद्य विरामः अस्ति तथापि अहं कार्यालयं गच्छामि।


१. सा बुद्धिमती ।परीक्षायाम् अनुत्तीर्णा।

२. सः पूर्वम् असन्तुष्टः आसीत्। इदानीं सन्तुष्टः जातः।

३. धनम् अस्ति। सः दानं न करोति।

४. ग्रन्थालयम् अस्ति। सः पुस्तकं न स्वीकरोति।

५. बुभुक्षा अस्ति। सा न खादति।

६. विद्युत् नास्ति। सा गृहपाठं लिखति।

७. आरोग्यं सम्यक् नास्ति। सा चिकित्सालयं न गच्छति।

८. यानस्य समयः अस्ति। यानं नास्ति।

९. रामः श्लोकं वारंवारं पठति। विस्मरति।

१०. वृष्टिः अस्ति। सा उद्यानं गच्छति।

PAGE 47