13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(12 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:शीघ्रम् , मन्दं ,शनैः ,उच्चैः}}
{{DISPLAYTITLE:२४. शीघ्रम् , मन्दं ,शनैः ,उच्चैः}}
== <big>'''शीघ्रं, मन्दं, शनैः, उच्चैः'''</big> ==
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]


== शीघ्रम् , मन्दं ,शनैः ,उच्चैः ==
[editing]


=== <big>शीघ्रं , मन्दं ,शनैः ,उच्चैः च पठत, अवगच्छत च।</big> ===
[need jpg/png of pics][[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]

=== शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च। ===
{| class="wikitable"
{| class="wikitable"
|+
|+
|[[File:ShambUkaH.png|frameless|135x135px]]
|[[File:ShambUkaH.png|frameless|135x135px]]
|शम्बूकः मन्दम् गच्छति।
|<big>शम्बूकः मन्दं गच्छति ।</big>
|-
|
|
|-
|-
|[[File:SyenaH.png|frameless|141x141px]]
|[[File:SyenaH.png|frameless|141x141px]]
|<big>श्येनः शीघ्रं डयते ।  </big>
|स्येनः शीघ्रम् डयत।  
|-
|
|
|-
|-
|[[File:KukuTTaH.png|frameless|138x138px]]
|[[File:KukuTTaH.png|frameless|138x138px]]
|कुक्कुटः उच्चैः रवति।
|<big>कुक्कुटः उच्चैः रवति ।</big>
|-
|
|
|-
|-
|[[File:BaalikA.png|frameless|157x157px]]
|[[File:BaalikA.png|frameless|157x157px]]
|बालिका शनैः रोदिति।
|<big>बालिका शनैः रोदिति ।</big>
|}
|}


=== अभ्यासः ===


=== <big>अभ्यासः</big> ===
=== 1. चित्रम् दृष्ट्वा रिक्त स्थानम्  पूरयतु। ===
[pics here]


==== <big>1. चित्रं दृष्ट्वा रिक्तस्थानं  पूरयतु।</big> ====
  ऋषभशकटः  उच्चभाषिणि   अश्व       शशः सिंहः          उल्लूकः           कूर्मः              विमानम्
{| class="wikitable"
![[File:RIShabhashakaTah.png|frameless|177x177px]]
{| class="wikitable"
!<big>ऋषभशकटः</big>
|}
![[File:UchchabhAShiNi.png|frameless|184x184px]]
{| class="wikitable"
!<big>उच्चभाषिणी</big>
|}
![[File:AshvaH.png|frameless|172x172px]]
{| class="wikitable"
!<big>'''अश्वः'''</big>
|}
![[File:Shashah.png|frameless|163x163px]]
{| class="wikitable"
!<big>'''शशः'''</big>
|}
|-
|
|
|
|
|-
|[[File:SiMhah.png|frameless|153x153px]]
{| class="wikitable"
!<big>'''सिंहः'''</big>
|}
|[[File:UllUkah.png|frameless|158x158px]]
{| class="wikitable"
!<big>उलूकः</big>
|}
|[[File:KUrmah.png|frameless|182x182px]]
{| class="wikitable"
!<big>कूर्मः</big>
|}
|[[File:VimAnam- shrIghram.png|frameless|208x208px]]
{| class="wikitable"
!<big>विमानम्</big>
|}
|}


१. ऋषभशकटः ----- गच्छति।


२. उच्चभाषिणि ---- शब्दम् करोति।


=== '''<big>शीघ्रं, मन्दं, शनैः, उच्चैः पठत अवगच्छत च।</big>''' ===
३. अस्वः  ------  धावति।  
<big>१. ऋषभशकटः ----- गच्छति ।</big>

<big>२. उच्चभाषिणी ---- शब्दं करोति ।</big>

<big>३. अश्वः  ------  धावति ।  </big>

<big>४. .शशः -----धावति ।              </big>

<big>५. सिंहः ------- गर्जति ।</big>

<big>६. उलूकः -----डयते ।</big>

<big>७. कुर्मः ------गच्छति।</big>

<big>८. विमानम्‌ ----गच्छति।</big>


=== <big>2. अधोभागे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रचयतु ।</big>   ===
{| class="wikitable"
| colspan="3" |[[File:PaThati-khAdati-dhAvati.png|frameless|300x300px]]
|-
!'''<big>पठति</big>'''
! '''<big>खादति</big>'''
!'''<big>धावति</big>'''
|-
|
|
|
|-
| colspan="3" |[[File:GAyati-pachati-prakShalayati.png|frameless|300x300px]]
|-
!'''<big>गायति</big>'''
! '''<big>पचति</big>'''
!<big>प्रक्षालयति</big>
|}
'''<big>यथा</big>'''


'''<big>बालकः शीघ्रं पठति।</big>'''
४. .शशः -----धावति।              


# <big>---- ---- ----।</big>
५. सिंहः ------- गर्जति।
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>


६. उल्लूकः -----डयते।


=== <big>3. शीघ्रं, मन्दं, शनैः, उच्चैः च  इत्येतेषु उचित-पदेन रिक्तस्थानं पूरयत।</big> ===
७. कुर्मः ------गच्छति।
<big>१.पण्डितः -------- श्लोकान् स्मरति।</big>


<big>२.गुरुः ---------धर्मं बोधयति ।</big>
८. विमानम्‌ ----गच्छति।


<big>३.रुग्णः -------- भाषयति।</big>
=== 2. आवरणे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रजयतु।   ===
pics here


<big>४.बालकः------- उत्तरं प्राप्तवान्।</big>
पठति           खादति               धावति


<big>५. युवकः ----- यानं चालयति।</big>
    गायति पचति            हस्त-प्रक्षालनम्


<big>६.शिशुः------- रोदिति ।</big>
=== 3.  [शीघ्रम्,मन्दम्,उच्चै,शचैः]  एतेषु उचित पदेन रिक्त स्थानम् पूतरयतः   ===
१.पण्डितः --------स्लोकान् स्मारति।


<big>७.सस्यानि-------वर्धन्ते ।</big>
२.गुरुः ---------धर्मः बोधयति।


<big>८. नदी ------- प्रवहति ।</big>
३.रुग्णः --------भाषयति।


<big>९.पाठम् ----- पठतु ।</big>
४.बालकः------- उत्तरम् प्राप्तवान्।


<big>१०. चिन्तयित्वा ------ लिखतु।</big>
५. युवकः ----- यानम् चालयति।


६.शिशुः-------रोदिति।


=== <big>4. आवरणे सूचितानां शब्दानां साहाय्येन अधो निर्दिष्टानां प्रश्नानाम् उत्तरं लिखतु।</big> ===
७.सस्यानि-------वर्धते।
'''<big>(शीघ्रं,मन्दं, शनैः, उच्चैः )</big>'''


<big>१.यानं कथं गच्छति ?</big>
८. करक -------द्रवति।


<big>२. कूर्मः कथं गच्छति ?</big>
९.पाठः -----पठतु।


<big>३.गजः कथं गच्छति ?</big>
१०,चिन्तयित्वा------लिघतु।


<big>४.विमानं कथम् उड्डयते ?</big>
=== 4. आवरणे सूचितानाम् शब्दानाम् सहाय्येन अधो निर्द्दिष्टानाम् प्रश्नानाम् उत्तरम् लिखतु। ===
'''(शीघ्रम्,मन्दम्,उच्चैः, नीचैः)'''


<big>५.सिंहः कथं गर्जति ?</big>
१.यानम् कथम् गच्छति ?


<big>६.चोरः कथं धावति ?</big>
२. कुर्मः कथम् गच्छति ?


.गजः कथम् गच्छति ?
<big>७.मार्जारः कथं गच्छति ?</big>


<big>८.छात्राः कथं कोलाहलं करोति ?</big>
४.विमानम् कथम् उड्डयते ?


<big>९. वृद्धा कथं भाषते ?</big>
५.सिंहः कथम् गर्जति ?


<big>१०.पुष्पं कथं विकसति ?</big>
६.चोरः कथम् धावति?


<big>११. बालकः कथं पठति ?</big>
७.मार्जारः कथम् गच्छति?


<big>१२. मृगाः कथं धावन्ति ?</big>
८.छत्राः कथम् कोलाहलम् करोति?


<big>१३. वृद्धः कथं गच्छति ?</big>
९. वृद्धा कथम् भाषति?


<big>१४.  मीनाः कथं तरन्ति ?</big>
१०.पुष्पम् कथम् विकसति?


<big>१५. कन्दुकः कथं पतति ?</big>
११. बालकः कथम् पठति?


१२. मृगाः कथम् धावन्ति?


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/b/b0/24-shIghram-mandam-shanaiH-uchchaiH.pdf शीघ्रं, मन्दं, शनैः, उच्चैः PDF]'''</big>
१३. वृद्धः कथम् गच्छति ?


<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/024%20-%20Sheegram%20Mandam%20Shanaihi%20Uchaihi.ppsx शीघ्रं, मन्दं, शनैः, उच्चैः PPTX with audio]'''</big>
१४.  मीनाः कथम् तरन्ति ?


<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/024%20-%20Sheegram%20Mandam%20Shanaihi%20Uchaihi%20%20NA.ppsx शीघ्रं, मन्दं, शनैः, उच्चैः PPTX without audio]'''</big>
१५. कन्तुकम् कथम् पतति ?


=== उत्तराणि- ===
अ.    १.शनैः, २.उच्चैः, ३.शनैः, ४.शीघ्रम् , ५.शीघ्रम्, ६.शनैः, ७.मन्दम्, ८.शीघ्रम्, ९.उच्चैः, १०.शीघ्रम्।


आ. १.शीघ्रम्, २.मन्दम्, ३.मन्दम्, ४.शीघ्रम्, ५.उच्चैः, ६.शीघ्रम्, ७.मन्दम्, ८.उच्चैः, ९. शनैः १०. मन्दम्        


'''PAGE 24'''
    ११. उच्चैः, १२.शीघ्रम्, १३.मन्दम्, १४.शीघ्रम्, १४.शीघ्रम्।

Latest revision as of 01:20, 22 April 2024

शीघ्रं, मन्दं, शनैः, उच्चैः

Home


शीघ्रं , मन्दं ,शनैः ,उच्चैः च पठत, अवगच्छत च।

शम्बूकः मन्दं गच्छति ।
श्येनः शीघ्रं डयते ।  
कुक्कुटः उच्चैः रवति ।
बालिका शनैः रोदिति ।


अभ्यासः

1. चित्रं दृष्ट्वा रिक्तस्थानं  पूरयतु।

ऋषभशकटः
उच्चभाषिणी
अश्वः
शशः
सिंहः
उलूकः
कूर्मः
विमानम्


शीघ्रं, मन्दं, शनैः, उच्चैः पठत अवगच्छत च।

१. ऋषभशकटः ----- गच्छति ।

२. उच्चभाषिणी ---- शब्दं करोति ।

३. अश्वः  ------  धावति ।  

४. .शशः -----धावति ।              

५. सिंहः ------- गर्जति ।

६. उलूकः -----डयते ।

७. कुर्मः ------गच्छति।

८. विमानम्‌ ----गच्छति।


2. अधोभागे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रचयतु ।  

पठति खादति धावति
गायति पचति प्रक्षालयति

यथा

बालकः शीघ्रं पठति।

  1. ---- ---- ----।
  2. ---- ---- ----।
  3. ---- ---- ----।
  4. ---- ---- ----।
  5. ---- ---- ----।


3. शीघ्रं, मन्दं, शनैः, उच्चैः च  इत्येतेषु उचित-पदेन रिक्तस्थानं पूरयत।

१.पण्डितः -------- श्लोकान् स्मरति।

२.गुरुः ---------धर्मं बोधयति ।

३.रुग्णः -------- भाषयति।

४.बालकः------- उत्तरं प्राप्तवान्।

५. युवकः ----- यानं चालयति।

६.शिशुः------- रोदिति ।

७.सस्यानि-------वर्धन्ते ।

८. नदी ------- प्रवहति ।

९.पाठम् ----- पठतु ।

१०. चिन्तयित्वा ------ लिखतु।


4. आवरणे सूचितानां शब्दानां साहाय्येन अधो निर्दिष्टानां प्रश्नानाम् उत्तरं लिखतु।

(शीघ्रं,मन्दं, शनैः, उच्चैः )

१.यानं कथं गच्छति ?

२. कूर्मः कथं गच्छति ?

३.गजः कथं गच्छति ?

४.विमानं कथम् उड्डयते ?

५.सिंहः कथं गर्जति ?

६.चोरः कथं धावति ?

७.मार्जारः कथं गच्छति ?

८.छात्राः कथं कोलाहलं करोति ?

९. वृद्धा कथं भाषते ?

१०.पुष्पं कथं विकसति ?

११. बालकः कथं पठति ?

१२. मृगाः कथं धावन्ति ?

१३. वृद्धः कथं गच्छति ?

१४.  मीनाः कथं तरन्ति ?

१५. कन्दुकः कथं पतति ?


शीघ्रं, मन्दं, शनैः, उच्चैः PDF

शीघ्रं, मन्दं, शनैः, उच्चैः PPTX with audio

शीघ्रं, मन्दं, शनैः, उच्चैः PPTX without audio


PAGE 24