13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(2 intermediate revisions by 2 users not shown)
Line 14: Line 14:
|-
|-
|[[File:SyenaH.png|frameless|141x141px]]
|[[File:SyenaH.png|frameless|141x141px]]
|<big>स्येनः शीघ्रं डयते ।  </big>
|<big>श्येनः शीघ्रं डयते ।  </big>
|-
|-
|
|
Line 62: Line 62:
|[[File:UllUkah.png|frameless|158x158px]]
|[[File:UllUkah.png|frameless|158x158px]]
{| class="wikitable"
{| class="wikitable"
!<big>उल्लूकः</big>
!<big>उलूकः</big>
|}
|}
|[[File:KUrmah.png|frameless|182x182px]]
|[[File:KUrmah.png|frameless|182x182px]]
Line 87: Line 87:
<big>५. सिंहः ------- गर्जति ।</big>
<big>५. सिंहः ------- गर्जति ।</big>


<big>६. उल्लूकः -----डयते ।</big>
<big>६. उलूकः -----डयते ।</big>


<big>७. कुर्मः ------गच्छति।</big>
<big>७. कुर्मः ------गच्छति।</big>
Line 177: Line 177:


<big>१५. कन्दुकः कथं पतति ?</big>
<big>१५. कन्दुकः कथं पतति ?</big>


<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/b/b0/24-shIghram-mandam-shanaiH-uchchaiH.pdf शीघ्रं, मन्दं, शनैः, उच्चैः PDF]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/024%20-%20Sheegram%20Mandam%20Shanaihi%20Uchaihi.ppsx शीघ्रं, मन्दं, शनैः, उच्चैः PPTX with audio]'''</big>

<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/024%20-%20Sheegram%20Mandam%20Shanaihi%20Uchaihi%20%20NA.ppsx शीघ्रं, मन्दं, शनैः, उच्चैः PPTX without audio]'''</big>




'''PAGE 24'''
'''PAGE 24'''

Latest revision as of 01:20, 22 April 2024

शीघ्रं, मन्दं, शनैः, उच्चैः

Home


शीघ्रं , मन्दं ,शनैः ,उच्चैः च पठत, अवगच्छत च।

शम्बूकः मन्दं गच्छति ।
श्येनः शीघ्रं डयते ।  
कुक्कुटः उच्चैः रवति ।
बालिका शनैः रोदिति ।


अभ्यासः

1. चित्रं दृष्ट्वा रिक्तस्थानं  पूरयतु।

ऋषभशकटः
उच्चभाषिणी
अश्वः
शशः
सिंहः
उलूकः
कूर्मः
विमानम्


शीघ्रं, मन्दं, शनैः, उच्चैः पठत अवगच्छत च।

१. ऋषभशकटः ----- गच्छति ।

२. उच्चभाषिणी ---- शब्दं करोति ।

३. अश्वः  ------  धावति ।  

४. .शशः -----धावति ।              

५. सिंहः ------- गर्जति ।

६. उलूकः -----डयते ।

७. कुर्मः ------गच्छति।

८. विमानम्‌ ----गच्छति।


2. अधोभागे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रचयतु ।  

पठति खादति धावति
गायति पचति प्रक्षालयति

यथा

बालकः शीघ्रं पठति।

  1. ---- ---- ----।
  2. ---- ---- ----।
  3. ---- ---- ----।
  4. ---- ---- ----।
  5. ---- ---- ----।


3. शीघ्रं, मन्दं, शनैः, उच्चैः च  इत्येतेषु उचित-पदेन रिक्तस्थानं पूरयत।

१.पण्डितः -------- श्लोकान् स्मरति।

२.गुरुः ---------धर्मं बोधयति ।

३.रुग्णः -------- भाषयति।

४.बालकः------- उत्तरं प्राप्तवान्।

५. युवकः ----- यानं चालयति।

६.शिशुः------- रोदिति ।

७.सस्यानि-------वर्धन्ते ।

८. नदी ------- प्रवहति ।

९.पाठम् ----- पठतु ।

१०. चिन्तयित्वा ------ लिखतु।


4. आवरणे सूचितानां शब्दानां साहाय्येन अधो निर्दिष्टानां प्रश्नानाम् उत्तरं लिखतु।

(शीघ्रं,मन्दं, शनैः, उच्चैः )

१.यानं कथं गच्छति ?

२. कूर्मः कथं गच्छति ?

३.गजः कथं गच्छति ?

४.विमानं कथम् उड्डयते ?

५.सिंहः कथं गर्जति ?

६.चोरः कथं धावति ?

७.मार्जारः कथं गच्छति ?

८.छात्राः कथं कोलाहलं करोति ?

९. वृद्धा कथं भाषते ?

१०.पुष्पं कथं विकसति ?

११. बालकः कथं पठति ?

१२. मृगाः कथं धावन्ति ?

१३. वृद्धः कथं गच्छति ?

१४.  मीनाः कथं तरन्ति ?

१५. कन्दुकः कथं पतति ?


शीघ्रं, मन्दं, शनैः, उच्चैः PDF

शीघ्रं, मन्दं, शनैः, उच्चैः PPTX with audio

शीघ्रं, मन्दं, शनैः, उच्चैः PPTX without audio


PAGE 24