13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 522: Line 522:
! colspan="2" |<big>शरिरावयवस्य नामानि</big>
! colspan="2" |<big>शरिरावयवस्य नामानि</big>
|-
|-
| colspan="2" |<big>अङ्गुष्ठः, अङ्‌गुलयः उदरम्, ऊरुः, ओष्ठम्, करः, कफोणिः, केशः, ग्रीवाः, घुटिकाः, चरणः, जानुः, नयनम्,</big>
| colspan="2" |<big>अङ्गुष्ठः, अङ्‌गुलयः उदरम्, ऊरुः, ओष्ठौ, करः, कफोणिः, केशः, ग्रीवाः, घुटिकाः, चरणः, जानुः, नयनम्,</big>
<big>नासिका, नितम्बः, पादः, पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका,भुजा, मणिबन्धः मस्तकम्, ललाटम्, वक्षः, स्कन्धः</big>
<big>नासिका, नितम्बः, पादः, पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका,भुजा, मणिबन्धः मस्तकम्, ललाटम्, वक्षः, स्कन्धः</big>
|-
|-