13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 3: Line 3:
===<big>शरिरावयवनामानि</big>===
===<big>शरिरावयवनामानि</big>===
[[File:1 - sharIrAvayavanAmAni.jpg|center|frameless|780x780px]]
[[File:1 - sharIrAvayavanAmAni.jpg|center|frameless|780x780px]]
{|
!
!
!
!
!
!
!
!
!
!<sup>Assistance from VamsiSudhaa bhagini</sup>
|}
{| class="wikitable"
{| class="wikitable"
!<big>क्र.</big>
!<big>क्र.</big>
Line 189: Line 201:
|<big>Toes</big>
|<big>Toes</big>
|}
|}

===<big>शरिरावयवनामानि अभ्यासः</big>===

===१) अधोलिखित् कोष्टके शरिरावयवस्य नामानि अन्वेषणं करोतु ---===
== <big>शरिरावयवनामानि अभ्यासः</big> ==

===<big>१) अधोलिखित् कोष्टके शरिरावयवस्य नामानि अन्वेषणं करोतु ---</big>===
{| class="wikitable"
{| class="wikitable"
|'''धः'''
|'''धः'''
Line 505: Line 520:


उत्तरम् -
उत्तरम् -

====<big>२) उचित क्रमानुसारेण शरिरस्य अवयवानां नामानि लिखतु ---</big>====
=== <big>२) उचित क्रमानुसारेण शरिरस्य अवयवानां नामानि लिखतु ---</big> ===
{| class="wikitable"
{| class="wikitable"
! colspan="2" |<big>शरिरावयवस्य नामानि</big>
! rowspan="3" |[[File:2 - sharIrAvayavanAmAni abhyasaH.jpg|left|frameless|649x649px]]
!शरिरावयवस्य नामः
|-
|-
!अङ्गुष्ठः, अङ्‌गुलयः उदरम्, ऊरुः, ओष्ठम्, करः, कफोणिः,
| colspan="2" |<big>अङ्गुष्ठः, अङ्‌गुलयः उदरम्, ऊरुः, ओष्ठम्, करः, कफोणिः, केशः, ग्रीवाः, घुटिकाः, चरणः, जानुः, नयनम्,</big>
<big>नासिका, नितम्बः, पादः, पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका,भुजा, मणिबन्धः मस्तकम्, ललाटम्, वक्षः, स्कन्धः</big>
केशः,ग्रीवाः, घुटिकाः, चरणः, जानुः, नयनम्, नासिका,
नितम्बः, पादः, पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका,भुजा,
मणिबन्धः मस्तकम्, ललाटम्, वक्षः, स्कन्धः
|-
|-
![[File:2_-_sharIrAvayavanAmAni_abhyasaH.jpg|frameless|649x649px]]
|<nowiki>१) --------------- |</nowiki>
|<nowiki>१) --------------- |</nowiki>
२) --------------- |
२) --------------- |
Line 566: Line 580:
२६) --------------- |
२६) --------------- |
|-
|-
|<small>Reproduced with permission from Professor Madanmohan Jhaa.</small>
! colspan="2" |<small>Reproduced with permission from Professor Madanmohan Jhaa.</small> <small>Assistance from Sameer Talar for creating the puzzle.</small>
|<small>Assistance from Sameer Talar for creating the puzzle.</small>
|}
|}