13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni: Difference between revisions

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zarirAvayavanAmAni
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 488: Line 488:
!<big>शरीरावयवस्य नामानि</big>
!<big>शरीरावयवस्य नामानि</big>
|-
|-
|<big>अङ्गुष्ठः, अङ्‌गुल्यः उदरम्, ऊरुः, ओष्ठौ, करः, कफोणिः, केशः, ग्रीवा, घुटिका, चरणः,</big><big>जानु, नयनम्,</big> <big>नासिका, नितम्बः, पादः, पादतलम्, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका, भुजा ,</big> <big>मणिबन्धः मस्तकम्, मुखम्, ललाटम्, वक्षः, स्कन्धः ।</big>
|<big>अङ्गुष्ठः, अङ्‌गुल्यः उदरम्, ऊरुः, ओष्ठौ, करः, कफोणिः, केशः, ग्रीवा, घुटिका, चरणः,</big><big>जानु, नयनम्,</big> <big>नासिका, नितम्बः, पादः, पादतलः, पादाङ्‍गुष्ठः, पार्ष्णिः, पीठिका, भुजा ,</big> <big>मणिबन्धः मस्तकम्, मुखम्, ललाटम्, वक्षः, स्कन्धः ।</big>
|-
|-
|[[File:Body Parts abhyAsaH.jpg|center|frameless|578x578px]]<small><sup>Creation credit - Sameer Talaar</sup></small>
|[[File:Body Parts abhyAsaH.jpg|center|frameless|578x578px]]<small><sup>Creation credit - Sameer Talaar</sup></small>
|-
|
|-
|-
|
|